62

KAZ02.14.32 tad ubhayaṃ tāpani.kaṣābhyāṃ nihśabda.ullekhanābhyāṃ vā vidyāt | 32 |

KAZ02.14.33 abhyuddhāryaṃ badara.āmle lavaṇa.udake vā sādayanti | iti peṭakaḥ | 33 |

KAZ02.14.34 ghane suṣire vā rūpe suvarṇa.mṛn.mālukā.hiṅguluka.kalpo vā tapto 'vatiṣṭhate | 34 |

KAZ02.14.35 dṛḍha.vāstuke vā rūpe vālukā.miśraṃ jatu gāndhāra.paṅko vā tapto 'vatiṣṭhate | 35 |

KAZ02.14.36 tayos tāpanam avadhvaṃsanaṃ vā śuddhiḥ | 36 |

KAZ02.14.37 sa-paribhāṇḍe vā rūpe lavaṇam ulkayā kaṭu.śarkarayā taptam avatiṣṭhate | 37 |

KAZ02.14.38 tasya kvāthanaṃ śuddhiḥ | 38 |

KAZ02.14.39 abhra.paṭalam aṣṭakena dvi.guṇa.vāstuke vā rūpe badhyate | 39 |

KAZ02.14.40 tasya-apihita.kācakasya-udake nimajjata eka.deśaḥ sīdati, paṭala.antareṣu vā sūcyā bhidyate | 40 |

KAZ02.14.41 maṇayo rūpyaṃ suvarṇaṃ vā ghana.suṣirāṇāṃ piṅkaḥ | 41 |

KAZ02.14.42 tasya tāpanam avadhvaṃsanaṃ vā śuddhiḥ | iti piṅkaḥ | 42 |

KAZ02.14.43 tasmād vajra.maṇi.muktā.pravāla.rūpāṇāṃ jāti.rūpa.varṇa.pramāṇa.pudgala.lakṣaṇāny upalabheta | 43 |

KAZ02.14.44 kṛta.bhāṇḍa.parīkṣāyāṃ purāṇa.bhāṇḍa.pratisaṃskāre vā catvāro haraṇa.upāyāḥ - parikuṭṭanam avacchedanam ullekhanaṃ parimardanaṃ vā | 44 |

KAZ02.14.45 peṭaka.apadeśena pṛṣataṃ guṇaṃ piṭakāṃ vā yat pariśātayanti tat.parikuṭṭanam | 45 |

KAZ02.14.46 yad.dvi.guṇa.vāstukānāṃ vā rūpe sīsa.rūpaṃ prakṣipya-ābhyantaram avacchindanti tad avacchedanam | 46 |

KAZ02.14.47 yad ghanānāṃ tīkṣṇena-ullikhanti tad ullekhanam | 47 |

KAZ02.14.48 hari.tāla.manaḥ.śilā.hiṅguluka.cūrṇānām anyatamena kuru.vinda.cūrṇena vā vastraṃ samyūhya yat parimṛdnanti tat parimardanam | 48 |

KAZ02.14.49 tena sauvarṇa.rājatāni bhāṇḍāni kṣīyante, na ca-eṣāṃ kiñcid avarugṇaṃ bhavati | 49 |

KAZ02.14.50 bhagna.khaṇḍa.ghṛṣṭānāṃ samyūhyānāṃ sadṛśena-anumānaṃ kuryāt | 50 |

KAZ02.14.51 avalepyānāṃ yāvad utpāṭitaṃ tāvad utpāṭya-anumānaṃ kuryāt | 51 |

KAZ02.14.52 virūpāṇāṃ vā tāpanam udaka.peṣaṇaṃ ca bahuśaḥ kuryāt | 52 |

KAZ02.14.53 avakṣepaḥ pratimānam agnir gaṇḍikā bhaṇḍika.adhikaraṇī piñchaḥ sūtraṃ cellaṃ bollanaṃ śira utsaṅgo makṣikā sva.kāya.īkṣā dṛtir udaka.śarāvam agniṣṭham iti kācaṃ vidyāt | 53 |

KAZ02.14.54 rājatānāṃ visraṃ mala.grāhi paruṣaṃ prastīnaṃ vivarṇaṃ vā duṣṭam iti vidyāt | 54 |

KAZ02.14.55ab evaṃ navaṃ ca jīrṇaṃ ca virūpaṃ ca-api bhāṇḍakam |
KAZ02.14.55cd parīkṣeta-atyayaṃ ca-eṣāṃ yathā.uddiṣṭaṃ prakalpayet || 55 ||