74

KAZ02.21.22 śastra.varma.kavaca.loha.ratha.ratna.dhānya.paśūnām anyatamam anirvāhyaṃ nirvāhayato yathā-avaghuṣito daṇḍaḥ paṇya.nāśaś-ca | 22 |

KAZ02.21.23 teṣām anyatamasya-ānayane bahir eva-ucchulko vikrayaḥ | 23 |

KAZ02.21.24 anta.pālaḥ sa-pāda.paṇikāṃ vartanīṃ gṛhṇīyāt paṇya.vahanasya, paṇikām eka.khurasya, paśūnām ardha.paṇikāṃ kṣudra.paśūnāṃ pādikām, aṃsa.bhārasya māṣikām | 24 |

KAZ02.21.25 naṣṭa.apahṛtaṃ ca pratividadhyāt | 25 |

KAZ02.21.26 vaideśyaṃ sārthaṃ kṛta.sāra.phalgu.bhāṇḍa.vicayanam abhijñānaṃ mudrāṃ ca dattvā preṣayed adhyakṣasya | 26 |

KAZ02.21.27 vaidehaka.vyañjano vā sārtha.pramāṇaṃ rājñaḥ preṣayet | 27 |

KAZ02.21.28 tena pradeśena rājā śulka.adhyakṣasya sārtha.pramāṇam upadiśet sarvajña.khyāpana-artham | 28 |

KAZ02.21.29 tataḥ sārtham adhyakṣo 'bhigamya brūyāt "idam amuṣyām uṣya ca sāra.bhāṇḍaṃ phalgu.bhāṇḍaṃ ca, na nihūhitavyam, eṣa rājñaḥ prabhāvaḥ" iti | 29 |

KAZ02.21.30 nihūhataḥ phalgu.bhāṇḍaṃ śulka.aṣṭa.guṇo daṇḍaḥ, sāra.bhāṇḍaṃ sarva.apahāraḥ | 30 |

KAZ02.21.31ab rāṣṭra.pīḍā.karaṃ bhāṇḍam ucchindyād aphalaṃ ca yat |
KAZ02.21.31cd mahā.upakāram ucchulkaṃ kuryād bījaṃ ca durlabham || 31 ||

Chapter 22 (Section 39): The Collector of Customs (cont.)

K tr. 166, K2 tr. 144

KAZ02.22.01 bāhyam ābhyantaraṃ ca-ātithyam | 1 |

KAZ02.22.02 niṣkrāmyaṃ praveśyaṃ ca śulkam | 2 |

KAZ02.22.03 praveśyānāṃ mūlya.pañca.bhāgaḥ | 3 |

KAZ02.22.04 puṣpa.phala.śāka.mūla.kanda.vāllikya.bīja.śuṣka.matsya.māṃsānāṃ ṣaḍ.bhāgaṃ gṛhṇīyāt | 4 |

KAZ02.22.05 śaṅkha.vajra.maṇi.muktā.pravāla.hārāṇāṃ taj.jāta.puruṣaiḥ kārayet kṛta.karma.pramāṇa.kāla.vetana.phala.niṣpattibhiḥ | 5 |

KAZ02.22.06 kṣauma.dukūla.krimi.tāna.kaṅkaṭa.hari.tāla.manaḥ.śilā.añjana.- hiṅguluka.loha.varṇa.dhātūnāṃ candana.aguru.kaṭuka.kiṇva.avarāṇāṃ carma.danta.āstaraṇa.prāvaraṇa.krimi.jātānām āja.eḍakasya ca daśa.bhāgaḥ pañca.daśa.bhāgo vā | 6 |