Chapter 24 (Section 41): The Director of Agriculture

K tr. 170, K2 tr. 148

KAZ02.24.01 sītā.adhyakṣaḥ kṛṣi.tantra.śulba.vṛkṣa.āyur.vedajñas taj.jña.sakho vā sarva.dhānya.puṣpa.phala.śāka.kanda.mūla.vāllikya.kṣauma.kārpāsa.bījāni yathā.kālaṃ gṛhṇīyāt | 1 |

KAZ02.24.02 bahu.hala.parikṛṣṭāyāṃ sva.bhūmau dāsa.karma.kara.daṇḍa.pratikartṛbhir vāpayet | 2 |

KAZ02.24.03 karṣaṇa.yantra.upakaraṇa.balīvardaiś ca-eṣām asaṅgaṃ kārayet, kārubhiś ca karmāra.kuṭṭāka.medaka.rajju.vartaka.sarpa.grāha.ādibhiś ca | 3 |

KAZ02.24.04 teṣāṃ karma.phala.vinipāte tat.phala.hānaṃ daṇḍaḥ | 4 |

KAZ02.24.05 ṣoḍaśa.droṇaṃ jāṅgalānāṃ varṣa.pramāṇam, adhyardham ānūpānāṃ deśa.vāpānām, ardha.trayodaśa-aśmakānām, trayoviṃśatir avantīnām, amitam apara.antānāṃ haimanyānāṃ ca, kulyā.āvāpānāṃ ca kālataḥ | 5 |

KAZ02.24.06 varṣa.tri.bhāgaḥ pūrva.paścima.māsayoḥ, dvau tri.bhāgau madhyamayoḥ - suṣamā.rūpam | 6 |

77

KAZ02.24.07 tasya-upaladhir bṛhaspateḥ sthāna.gamana.garbha.ādhānebhyaḥ śukra.udaya.astamaya.cārebhyaḥ sūryasya prakṛti.vaikṛtāc ca | 7 |

KAZ02.24.08 sūryād bīja.siddhiḥ, bṛhaspateḥ sasyānāṃ stamba.kāritā, śukrād vṛṣṭiḥ | iti | 8 |

KAZ02.24.09ab trayaḥ sapta.ahikā meghā aśītiḥ kaṇa.śīkarāḥ |
KAZ02.24.09cd ṣaṣṭir ātapa.meghānām eṣā vṛṣṭiḥ samā hitā || 9 ||
KAZ02.24.10ab vātam ātapa.yogaṃ ca vibhajan yatra varṣati |
KAZ02.24.10cd trīn karīṣāṃś ca janayaṃs tatra sasya.āgamo dhruvaḥ || 10 ||

KAZ02.24.11 tataḥ prabhūta.udakam alpa.udakaṃ vā sasyaṃ vāpayet | 11 |

KAZ02.24.12 śāli.vrīhi.kodrava.tila.priyaṅgu.udāraka.varakāḥ pūrva.vāpāḥ | 12 |

KAZ02.24.13 mudga.māṣa.śaimbyā madhya.vāpāḥ | 13 |

KAZ02.24.14 kusumbha.masūra.kulattha.yava.go.dhūma.kalāya.atasī.sarṣapāḥ paścād.vāpāḥ | 14 |

KAZ02.24.15 yathā.ṛtu.vaśena vā bīja.vāpāḥ | 15 |

KAZO2.24.16 vāpa.atiriktam ardha.sītikāḥ kuryuḥ, sva.vīrya.upajīvino vā catur.tha.pañca.bhāgikāḥ | 16 |

KAZU2.24.17 yathā-iṣṭam anavasita.bhāgaṃ dadyuḥ, anyatra kṛcchrebhyaḥ | 17 |

KAZU2.24.18 sva.setubhyo hasta.prāvartimam udaka.bhāgaṃ pañcamaṃ dadyuḥ, skandha.prāvartimaṃ caturtham, sroto.yantra.prāvartimaṃ ca tṛtīyam, caturthaṃ nadī.saras.taṭāka.kūpa.uddhāṭam | 18 |

KAZU2.24.19 karma.udaka.pramāṇena kaidāraṃ haimanaṃ graiṣmikaṃ vā sasyaṃ sthāpayet | 19 |

KAZU2.24.20 śāly.ādi jyeṣṭham, ṣaṇḍo madhyamaḥ, ikṣuḥ pratyavaraḥ | 20 |

KAZ02.24.21 ikṣavo hi bahv.ābādhā vyaya.grāhiṇaś ca | 21 |

KAZ02.24.22 phena.āghāto vallī.phalānām, parīvāha.antāḥ pippalī.mṛdvīka.ikṣūṇām, kūpa.paryantāḥ śāka.mūlānām, haraṇī.paryantā haritakānām, pālyo lavānāṃ gandha.bhaiṣajya.uśīra.hrībera.piṇḍāluka.ādīnām | 22 |

KAZ02.24.23 yathā.svaṃ bhūmiṣu ca sthālyāś ca-ānūpyāś ca-oṣadhīḥ sthāpayet | 23 |

KAZ02.24.24 tuṣāra.pāyana.muṣṇa.śoṣaṇaṃ ca-ā.sapta.rātrād iti dhānya.bījānām, tri.rātraṃ vā pañca.rātraṃ vā kośī.dhānyānām, madhu.ghṛta.sūkara.vasābhiḥ śakṛd.yuktābhiḥ kāṇḍa.bījānāṃ cheda.lepo, madhu.ghṛtena kandānām, asthi.bījānāṃ śakṛd.ālepaḥ, śākhināṃ garta.dāho go.asthi.śakṛdbhiḥ kāle dauhrdaṃ ca | 24 |

KAZ02.24.25 prarūḍhāṃś ca-aśuṣka.kaṭu.matsyāṃś ca snuhi.kṣīreṇa pāyayet | 25 |

KAZ02.24.26ab kārpāsa.sāraṃ nirmokaṃ sarpasya ca samāharet |
KAZ02.24.26cd na sarpās tatra tiṣṭhanti dhūmo yatra-eṣa tiṣṭhati || 26 ||

KAZ02.24.27 sarva.jījānāṃ tu prathama.vāpe suvarṇa.udaka.samplutāṃ pūrva.muṣṭiṃ vāpayed, amuṃ ca mantraṃ 78 brūyāt - " prajāpataye kāśyapāya devāya ca namaḥ sadā | sītā me ṛdhyatāṃ devī bījeṣu ca dhaneṣu ca | 27 |

KAZ02.24.28 ṣaṇḍa.vāṭa.go.pālaka.dāsa.karma.karebhyo yathā.puruṣa.parivāpaṃ bhaktaṃ kuryāt, sa-pāda.paṇikaṃ ca māsaṃ dadyāt | 28 |

KAZ02.24.29 karma.anurūpaṃ kārubhyo bhakta.vetanam | 29 |

KAZ02.24.30 praśīrṇaṃ ca puṣpa.phalaṃ deva.kārya.arthaṃ vrīhi.yavam āgrayaṇa.arthaṃ śrotriyās tapasvinaś ca-āhareyuḥ, rāśi.mūlam uñcha.vṛttayaḥ | 30 |

KAZ02.24.31ab yathā.kālaṃ ca sasya.ādi jātaṃ jātaṃ praveśayet |
KAZ02.24.31cd na kṣetre sthāpayet kiñcit palālam api paṇḍitaḥ || 31 ||
KAZ02.24.32ab prākārāṇāṃ samucchrayān valabhīr vā tathā.vidhāḥ |
KAZ02.24.32cd na saṃhatāni kurvīta na tucchāni śirāṃsi ca || 32 ||
KAZ02.24.33ab khalasya prakarān kuryān maṇḍala.ante samāśritān |
KAZ02.24.33cd anagnikāḥ sa-udakāś ca khale syuḥ parikarmiṇaḥ || 33 ||