Chapter 12 (Section 64): Concerning Deposits

K tr. 266, K2 tr. 230

KAZ03.12.01 upanidhir ṛṇena vyākhyātaḥ | 1 |

115

KAZ03.12.02 para.cakra.āṭavikābhyāṃ durga.rāṣṭra.vilope vā, pratirodhakair vā grāma.sārtha.vraja.vilope, cakra.yukta.nāśe vā, grāma.madhya.agny.udaka.ābādhe jvālā.vega.uparuddhe vā, nāvi nimagnāyāṃ muṣitāyāṃ vā svayam uparūḍho na-upanidhim abhyāvahet | 2 |

KAZ03.12.03 upanidhi.bhoktā deśa.kāla.anurūpaṃ bhoga.vetanaṃ dadyāt, dvādaśa.paṇaṃ ca daṇḍam | 3 |

KAZ03.12.04 upabhoga.nimittaṃ naṣṭaṃ vinaṣṭaṃ vā-abhyāvahet, catur.viṃśati.paṇaś ca daṇḍaḥ, anyathā vā niṣpatane | 4 |

KAZ03.12.05 pretaṃ vyasana.gataṃ vā na-upanidhim abhyāvahet | 5 |

KAZ03.12.06 ādhāna.vikraya.apavyayaneṣu ca-asya catur.guṇa.pañca.bandho daṇḍaḥ | 6 |

KAZ03.12.07 parivartane niṣpātane vā mūlya.samaḥ | 7 |

KAZ03.12.08 tena-ādhi.praṇāśa.upabhoga.vikraya.ādhāna.apahārā vyākhyātāḥ | 8 |

KAZ03.12.09 na-ādhiḥ sa-upakāraḥ sīdet, na ca-asya mūlyaṃ vardheta, anyatra nisargāt | 9 |

KAZ03.12.10 nirupakāraḥ sīdet, mūlyaṃ ca-asya vardheta | 10 |

KAZ03.12.11 upasthitasya-ādhim aprayacchato dvādaśaṇpaṇo daṇḍaḥ | 11 |

KAZ03.12.12 prayojaka.asamnidhāne vā grāma.vṛddheṣu sthāpayitvā niṣkrayam ādhiṃ pratipadyeta | 12 |

KAZ03.12.13 nivṛtta.vṛddhiko vā-ādhis tat.kāla.kṛta.mūlyas tatra-eva-avatiṣṭheta, anāśa.vināśa.karaṇa.adhiṣṭhito vā | 13 |

KAZ03.12.14 dhāraṇika.asamnidhāne vā vināśa.bhayād udgata.arghaṃ dharmastha.anujñāto vikrīṇīta, ādhi.pāla.pratyayo vā | 14 |

KAZ03.12.15 sthāvaras tu prayāsa.bhogyaḥ phala.bhogyo vā prakṣepa.vṛddhi.mūlya.śuddham ājīvam amūlya.kṣayeṇa-upanayet | 15 |

KAZ03.12.16 anisṛṣṭa.upabhoktā mūlya.śuddham ājīvaṃ bandhaṃ ca dadyāt | 16 |

KAZ03.12.17 śeṣam upanidhinā vyākhyātam | 17 |

KAZ03.12.18 etena-ādeśo 'nvādhiś ca vyākhyātau | 18 |

KAZ03.12.19 sārthena-anvādhi.hasto vā pradiṣṭāṃ bhūmim aprāptaś corair bhagna.utsṛṣṭo vā na-anvādhim abhyāvahet | 19 |

KAZ03.12.20 antare vā mṛtasya dāyādo 'pi na-abhyāvahet | 20 |

KAZ03.12.21 śeṣam upanidhinā vyakahyātam | 21 |

KAZ03.12.22 yācitakam avakrītakaṃ vā yathā.vidhaṃ gṛhṇīyus tathā.vidham eva-arpayeyuḥ | 22 |

KAZ03.12.23 bhreṣa.upanipātābhyāṃ deśa.kāla.uparodhi dattaṃ naṣṭaṃ vinaṣṭaṃ vā na-abhyāvaheyuḥ | 23 |

116

KAZ03.12.24 śeṣam upanidhinā vyākhyātam | 24 |

KAZ03.12.25 vaiyāvṛtya.vikrayas tu - vaiyāvṛtya.karā yathā.deśa.kālaṃ vikrīṇānāḥ paṇyaṃ yathā.jātaṃ mūlyam udayaṃ ca dadyuḥ | 25 |

KAZ03.12.26 deśa.kāla.atipātane vā parihīṇaṃ sampradāna.kālikena-argheṇa mūlyam udayaṃ ca dadyuḥ | 26 |

KAZ03.12.27 yathā.sambhāṣitaṃ vā vikrīṇānā na-udayam adhigaccheyuḥ, mūlyam eva dadyuḥ | 27 |

KAZ03.12.28 argha.patane vā parihīṇaṃ yathā.parihīṇaṃ mūlyam ūnaṃ dadyuḥ | 28 |

KAZ03.12.29 sāṃvyavahārikeṣu vā prātyayikeṣv arāja.vācyeṣu bhreṣa.upanipātābhyāṃ naṣṭaṃ vinaṣṭaṃ vā mūlyam api na dadyuḥ | 29 |

KAZ03.12.30 deśa.kāla.antaritānāṃ tu paṇyānāṃ kṣaya.vyaya.viśuddhaṃ mūlyam udayaṃ ca dadyuḥ, paṇya.samavāyānāṃ ca pratyaṃśam | 30 |

KAZ03.12.31 śeṣam upanidhinā vyākhyātam | 31 |

KAZ03.12.32 etena vaiyāvṛtya.vikrayo vyākhyātaḥ | 32 |

KAZ03.12.33 nikṣepaś ca-upanidhinā | 33 |

KAZ03.12.34 tam anyena nikṣpitam anyasya-arpayato hīyeta | 34 |

KAZ03.12.35 nikṣepa.apahāre pūrva.apadānaṃ nikṣeptāraś ca pramāṇam | 35 |

KAZ03.12.36 aśucayo hi kāravaḥ | 36 |

KAZ03.12.37 na-eṣāṃ karaṇa.pūrvo nikṣepa.dharmaḥ | 37 |

KAZ03.12.38 karaṇa.hīnaṃ nikṣepam apavyayamānaṃ gūḍha.bhitti.nyastān sākṣiṇo nikṣeptā rahasi praṇipātena prajñāpayet, vana.ante vā madya.prahavaṇa.viśvāsena | 38 |

KAZ03.12.39 rahasi vṛddho vyādhito vā vaidehakaḥ kaścit kṛta.lakṣaṇaṃ dravyam asya haste nikṣipya-apagacchet | 39 |

KAZ03.12.40 tasya pratideśena putro bhrātā vā-abhigamya nikṣepaṃ yāceta | 40 |

KAZ03.12.41 dāne śuciḥ, anyathā nikṣepaṃ steya.daṇḍaṃ ca dadyāt | 41 |

KAZ03.12.42 pravrajyā.abhimukho vā śraddheyaḥ kaścit kṛta.lakṣaṇaṃ dravyam asya haste nikṣipya pratiṣṭheta | 42 |

KAZ03.12.43 tataḥ kāla.antara.āgato yāceta | 43 |

KAZ03.12.44 dāne śuciḥ, anyathā nikṣepaṃ steya.daṇḍaṃ ca dadyāt | 44 |

KAZ03.12.45 kṛta.lakṣaṇena vā dravyeṇa pratyānayed enam | 45 |

KAZ03.12.46 bāliśa.jātīyo vā rātrau rāja.dāyikā.kṣaṇa.bhītaḥ sāram asya haste nikṣipya-apagacchet | 46 |

KAZ03.12.47 sa enaṃ bandhana.agāra.gato yāceta | 47 |

KAZ03.12.48 dāne śuciḥ, anyathā nikṣepaṃ steya.daṇḍaṃ ca dadyāt | 48 |

KAZ03.12.49 abhijñānena ca-asya gṛhe janam ubhayaṃ yāceta | 49 |

KAZ03.12.50 anyatarta.ādāne yathā.uktaṃ purastāt | 50 |

117

KAZ03.12.51 dravya.bhogānām āgamaṃ ca-asya-anuyuñjīta, tasya ca-arthasya vyavahāra.upaliṅganam, abhiyoktuś ca-artha.sāmarthyam | 51 |

KAZ03.12.52 etena mithaḥ.samavāyo vyākhyātaḥ | 52 |

KAZ03.12.53ab tasmāt sākṣimad acchannaṃ kuryāt samyag.vibhāṣitam |
KAZ03.12.53cd sve pare vā jane kāryaṃ deśa.kāla.agra.varṇataḥ || 53 ||