119

Chapter 14 (Sections 65; 66): Law Concerning Slaves and Labourers (cont.); Undertakings in Partnership

K tr. 275, K2 tr. 239

KAZ03.14.01 gṛhītvā vetanaṃ karma-akurvato bhṛtakasya dvādaśa.paṇo daṇḍaḥ, saṃrodhaś ca-ā.karaṇāt | 1 |

KAZ03.14.02 aśaktaḥ kutsite karmaṇi vyādhau vyasane vā-anuśayaṃ labheta, pareṇa vā kārayitum | 2 |

KAZ03.14.03 tasya.vyaya.karmaṇā labheta bhartā vā kārayitum | 3 |

KAZ03.14.04 "na-anyas tvayā kārayitavyo, mayā vā na-anyasya kartavyam" ity avarodhe bhartur akārayato bhṛtakasya-akurvato vā dvādaśa.paṇo daṇḍaḥ | 4 |

KAZ03.14.05 karma.niṣṭhāpane bhartur anyatra gṛhīta.vetano na-asakāmaḥ kuryāt | 5 |

KAZ03.14.06 "upasthitam akārayataḥ kṛtam eva vidyād" ity ācāryāḥ | 6 |

KAZ03.14.07 na-iti kauṭilyaḥ | 7 |

KAZ03.14.08 kṛtasya vetanaṃ na-akṛtasya-asti | 8 |

KAZ03.14.09 sa ced alpam api kārayitvā na kārayet kṛtam eva-asya vidyāt | 9 |

KAZ03.14.10 deśa.kāla.atipātanena karmaṇām anyathā.karaṇe vā na-asakāmaḥ kṛtam anumanyeta | 10 |

KAZ03.14.11 sambhāṣitād adhika.kriyāyāṃ prayāsaṃ na moghaṃ kuryāt | 11 |

KAZ03.14.12 tena saṅgha.bhṛtā vyākhyātāḥ | 12 |

KAZ03.14.13 teṣām ādhiḥ sapta.rātram āsīta | 13 |

KAZ03.14.14 tato 'nyam upasthāpayet, karma.niṣpākaṃ ca | 14 |

KAZ03.14.15 na ca-anivedya bhartuḥ saṅghaḥ kañcit parihared upanayed vā | 15 |

KAZ03.14.16 tasya-atikrame catur.viṃśati.paṇo daṇḍaḥ | 16 |

KAZ03.14.17 saṅghena parihṛtasya-ardha.daṇḍaḥ | 17 | iti bhṛtaka.adhikāraḥ |

KAZ03.14.18 saṅgha.bhṛtāḥ sambhūya.samutthātāro vā yathā.sambhāṣitaṃ vetanaṃ samaṃ vā vibhajeran | 18 |

KAZ03.14.19 karṣaṇa.vaidehakā vā sasya.paṇya.ārambha.paryavasāna.antare sannasya yathā.kṛtasya karmaṇaḥ pratyaṃśaṃ dadyuḥ | 19 |

KAZ03.14.20 puruṣa.upasthāne samagram aṃśaṃ dadyuḥ | 20 |

KAZ03.14.21 saṃsiddhe tu-uddhṛta.paṇye sannasya tadānīm eva pratyaṃśaṃ dadyuḥ | 21 |

KAZ03.14.22 sāmānyā hi pathi.siddhiś ca-asiddhiś ca | 22 |

KAZ03.14.23 prakrānte tu karmaṇi svasthasya-apakrāmato dvādaśa.paṇo daṇḍaḥ | 23 |

KAZ03.14.24 na ca prākāmyam apakramaṇe | 24 |

KAZ03.14.25 coraṃ tv abhaya.pūrvaṃ karmaṇaḥ pratyaṃśena grāhayed, dadyāt pratyaṃśam abhayaṃ ca | 25 |

KAZ03.14.26 punaḥ.steye pravāsanam, anyatra.gamane ca | 26 |

KAZ03.14.27 mahā.aparādhe tu dūṣyavad ācaret | 27 |

120

KAZ03.14.28 yājakāḥ svā.pracāra.dravya.varjaṃ yathā.sambhāṣitaṃ vetanaṃ samaṃ vā vibhajeran | 28 |

KAZ03.14.29 agniṣṭoma.ādiṣu ca kratuṣu dīkṣaṇād ūrdhvaṃ tṛtīyam aṃśaṃ, madhyama.upasada ūrdhvam ardham aṃśaṃ, sutye prātaḥ.savanād ūrdhvaṃ pāda.ūnam aṃśam | 29 |

KAZ03.14.30 mādhyandināt savanād ūrdhvaṃ samagram aṃśaṃ labheta | 30 |

KAZ03.14.31 nītā hi dakṣiṇā bhavanti | 31 |

KAZ03.14.32 bṛhaspati.sava.varjaṃ pratisavanaṃ hi dakṣiṇā dīyante | 32 |

KAZ03.14.33 tena-ahar.gaṇa.dakṣiṇā vyākhyātāḥ | 33 |

KAZ03.14.34 sanānām ā.daśa.aho.rātrāt-śeṣa.bhṛtāḥ karma kuryuḥ, anye vā sva.pratyayāḥ | 34 |

KAZ03.14.35 karmaṇy asamāpte tu yajamānaḥ sīded, ṛtvijaḥ karma samāpayya dakṣiṇāṃ hareyuḥ | 35 |

KAZ03.14.36 asamāpte tu karmaṇi yājyaṃ yājakaṃ vā tyajataḥ pūrvaḥ sāhasa.daṇḍaḥ | 36 |

KAZ03.14.37ab anāhita.agniḥ śata.guru.yajvā ca sahasraguḥ |
KAZ03.14.37cd surāpo vṛṣalī.bhartā brahmahā guru.talpagaḥ || 37 ||
KAZ03.14.38ab asat.pratigrahe yuktaḥ stenaḥ kutsita.yājakaḥ |
KAZ03.14.38cd adoṣas tyaktum anyonyaṃ karma.saṅkara.niścayāt || 38 ||