Chapter 18 (Section 72): Verbal Injury

K tr. 286, K2 tr. 246

KAZ03.18.01 vāk.pāruṣyam upavādaḥ kutsanam abhibhartsanam iti | 1 |

KAZ03.18.02 śarīra.prakṛti.śruta.vṛtti.jana.padānāṃ śarīra.upavāde kāṇa.khañja.ādibhiḥ satye tri.paṇo daṇḍaḥ, mithyā.upavāde ṣaṭ.paṇo daṇḍaḥ | 2 |

KAZ03.18.03 "śobhana.akṣimantaḥ" iti kāṇa.khañja.ādīnāṃ stuti.nindāyāṃ dvādaśa.paṇo daṇḍaḥ | 3 |

KAZ03.18.04 kuṣṭha.unmāda.klaibya.ādibhiḥ kutsāyāṃ ca satya.mithyā.stuti.nindāsu dvādaśa.paṇa.uttarā daṇḍās tulyeṣu | 4 |

KAZ03.18.05 viśiṣṭeṣu dvi.guṇāḥ, hīneṣv ardha.daṇḍāḥ, para.strīṣu dvi.guṇāḥ, pramāda.mada.moha.ādibhir ardha.daṇḍāḥ | 5 |

KAZ03.18.06 kuṣṭha.unmādayoś cikitsakāḥ sannikṛṣṭā pumāṃsaś ca pramāṇaṃ, klība.bhāve striyo mūtra.pheno 'psu viṣṭhā.nimajjanaṃ ca | 6 |

KAZ03.18.07 prakṛty.upavāde brāhmaṇa.kṣatriya.vaiśya.śūdra.anta.avasāyinām apareṇa pūrvasya tri.paṇa.uttarā daṇḍāḥ, pūrveṇa-aparasya dvi.paṇa.adharāḥ, kubrāhmaṇa.ādibhiś ca kutsāyām | 7 |

125

KAZ03.18.08 tena śruta.upavādo vāg.jīvanānāṃ, kāru.kuśīlavānāṃ vṛtty.upavādaḥ, prājjūṇaka.gāndhāra.ādīnāṃ ca jana.pada.upavādā vyākhyātāḥ | 8 |

KAZ03.18.09 yaḥ paraṃ "evaṃ tvāṃ kariṣyāmi" iti karaṇena-abhibhartsayed, akaraṇe yas tasya karaṇe daṇḍas tato 'rdha.daṇḍaṃ dadyāt | 9 |

KAZ03.18.10 aśaktaḥ kopaṃ madaṃ mohaṃ vā-apadiśed dvādaśa.paṇaṃ daṇḍaṃ dadyāt | 10 |

KAZ03.18.11 jāta.vaira.āśayaḥ śaktaś ca-apakartuṃ yāvaj.jīvika.avasthaṃ dadyāt | 11 |

KAZ03.18.12ab sva.deśa.grāmayoḥ pūrvaṃ madhyamaṃ jāti.saṅghayoḥ |
KAZ03.18.12cd ākrośād deva.caityānām uttamaṃ daṇḍam arhati || 12 ||