129

Book 4: The Supression of Criminals

K tr. 294-337, K2 tr. 254-291

Chapter 1 (Section 76): Keeping a Watch over Artisans

K tr. 294, K2 tr. 254

KAZ04.1.01 pradeṣṭāras trayas trayo 'mātyāḥ kaṇṭaka.śodhanaṃ kuryuḥ | 1 |

KAZ04.1.02 arthya.pratīkārāḥ kāru.śāsitāraḥ sannikṣeptāraḥ sva.vitta.kāravaḥ śreṇī.pramāṇā nikṣepaṃ gṛhṇīyuḥ | 2 |

KAZ04.1.03 vipattau śreṇī nikṣepaṃ bhajeta | 3 |

KAZ04.1.04 nirdiṣṭa.deśa.kāla.kāryaṃ ca karma kuryuḥ, anirdiṣṭa.deśa.kālaṃ kārya.apadeśam | 4 |

KAZ04.1.05 kāla.atipātane pāda.hīnaṃ vetanaṃ tad.dvi.guṇaś ca daṇḍaḥ | 5 |

KAZ04.1.06 anyatra bhreṣa.upanipātābhyāṃ naṣṭaṃ vinaṣṭaṃ vā-abhyāvaheyuḥ | 6 |

KAZ04.1.07 kāryasya-anyathā.karaṇe vetana.nāśas tad.dvi.guṇaś ca daṇḍaḥ | 7 |

KAZ04.1.08 tantu.vāyā daśa.ekādaśikaṃ sūtraṃ vardhayeyuḥ | 8 |

KAZ04.1.09 vṛddhic.chede cheda.dvi.guṇo daṇḍaḥ | 9 |

KAZ04.1.10 sūtra.mūlyaṃ vāna.vetanaṃ, kṣauma.kauśeyānām adhyardha.guṇaṃ, pattra.ūrṇā.kambala.dukūlānāṃ dvi.guṇam | 10 |

KAZ04.1.11 māna.hīne hīna.avahīnaṃ vetanaṃ tad.dvi.guṇaś ca daṇḍaḥ, tulā.hīne hīna.catur.guṇo daṇḍaḥ, sūtra.parivartane mūlya.dvi.guṇaḥ | 11 |

KAZ04.1.12 tena dvi.paṭa.vānaṃ vyākhyātam | 12 |

KAZ04.1.13 ūrṇā.tulāyāḥ pañca.paliko vihananac.chedo romac.chedaś ca | 13 |

KAZ04.1.14 rajakāḥ kāṣṭha.phalaka.ślakṣṇa.śilāsu vastrāṇi nenijyuḥ | 14 |

KAZ04.1.15 anyatra nenijato vastra.upaghātaṃ ṣaṭ.paṇaṃ ca daṇḍaṃ dadyuḥ | 15 |

KAZ04.1.16 mudgara.aṅkād anyad vāsaḥ paridadhānās tri.paṇaṃ daṇḍaṃ dadyuḥ | 16 |

KAZ04.1.17 para.vastra.vikraya.avakraya.ādhāneṣu ca dvādaśa.paṇo daṇḍaḥ, parivartane mūlya.dvi.guṇo vastra.dānaṃ ca | 17 |

KAZ04.1.18 mukula.avadātaṃ śilā.paṭṭa.śuddhaṃ dhauta.sūtra.varṇaṃ pramṛṣṭa.śvetaṃ ca-eka.rātra.uttaraṃ dadyuḥ | 18 |

KAZ04.1.19 pañca.rātrikaṃ tanu.rāgaṃ, ṣaḍ.rātrikaṃ nīlaṃ, puṣpa.lākṣā.mañjiṣṭhā.raktaṃ guru.parikarma yatna.upacāryaṃ jātyaṃ vāsaḥ sapta.rātrikam | 19 |

KAZ04.1.20 tataḥ paraṃ vetana.hāniṃ prāpnuyuḥ | 20 |

KAZ04.1.21 śraddheyā rāga.vivādeṣu vetanaṃ kuśalāḥ kalpayeyuḥ | 21 |

130

KAZ04.1.22 parārdhyānāṃ paṇo vetanaṃ, madhyamānām ardha.paṇaḥ, pratyavarāṇāṃ pādaḥ, sthūlakānāṃ māṣaka.dvi.māṣakaṃ, dvi.guṇaṃ raktakānām | 22 |

KAZ04.1.23 prathama.nejane catur.bhāgaḥ kṣayaḥ, dvitīye pañca.bhāgaḥ | 23 |

KAZ04.1.24 tena-uttaraṃ vyākhyātam | 24 |

KAZ04.1.25 rajakais tunna.vāyā vyākhyātāḥ | 25 |

KAZ04.1.26 suvarṇa.kārāṇām aśuci.hastād rūpyaṃ suvarṇam anākhyāya sarūpaṃ krīṇatāṃ dvādaśapaṇo daṇḍaḥ, virūpaṃ catur.viṃśati.paṇaḥ, cora.hastād aṣṭa.catvāriṃśat.paṇaḥ | 26 |

KAZ04.1.27 pracchanna.virūpa.mūlya.hīna.krayeṣu steya.daṇḍaḥ, kṛta.bhāṇḍa.upadhau ca | 27 |

KAZ04.1.28 suvarṇān māṣakam apaharato dvi.śato daṇḍaḥ, rūpya.dharaṇān māṣakam apaharato dvādaśa.paṇaḥ | 28 |

KAZ04.1.29 tena-uttaraṃ vyākhyātam | 29 |

KAZ04.1.30 varṇa.utkarṣam apasāraṇaṃ yogaṃ vā sādhayataḥ pañca.śato daṇḍaḥ | 30 |

KAZ04.1.31 tayor apacaraṇe rāgasya-apahāraṃ vidyāt | 31 |

KAZ04.1.32 māṣako vetanaṃ rūpya.dharaṇasya, suvarṇasya-aṣṭa.bhāgaḥ | 32 |

KAZ04.1.33 śikṣā.viśeṣeṇa dvi.guṇo vetana.vṛddhiḥ | 33 |

KAZ04.1.34 tena-uttaraṃ vyākhyātam | 34 |

KAZ04.1.35 tāmra.vṛtta.kaṃsa.vaikṛntaka.āra.kūṭakānāṃ pañcakaṃ śataṃ vetanam | 35 |

KAZ04.1.36 tāmra.piṇḍo daśa.bhāga.kṣayaḥ | 36 |

KAZ04.1.37 pala.hīne hīna.dvi.guṇo daṇḍaḥ | 37 |

KAZ04.1.38 tena-uttaraṃ vyākhyātam | 38 |

KAZ04.1.39 sīsa.trapu.piṇḍo viṃśati.bhāga.kṣayaḥ | 39 |

KAZ04.1.40 kākaṇī ca-asya pala.vetanam | 40 |

KAZ04.1.41 kāla.āyasa.piṇḍaḥ pañca.bhāga.kṣayaḥ | 41 |

KAZ04.1.42 kākaṇī.dvayaṃ ca-asya pala.vetanam | 42 |

KAZ04.1.43 tena-uttaraṃ vyākhyātam | 43 |

KAZ04.1.44 rūpa.darśakasya sthitāṃ paṇa.yātrām akopyāṃ kopayataḥ kopyām akopayato dvādaśa.paṇo daṇḍaḥ | 44 |

KAZ04.1.45 vyājī.pariśuddhau paṇa.yātrā | 45 |

KAZ04.1.46 paṇān māṣakam upajīvato dvādaśa.paṇo daṇḍaḥ | 46 |

KAZ04.1.47 tena-uttaraṃ vyākhyātam | 47 |

KAZ04.1.48 kūṭa.rūpaṃ kārayataḥ pratigṛhṇato niryāpayato vā sahasraṃ daṇḍaḥ, kośe prakṣipato vadhaḥ | 48 |

KAZ04.1.49 caraka.pāṃsu.dhāvakāḥ sāra.tri.bhāgaṃ, dvau rājā ratnaṃ ca | 49 |

KAZ04.1.50 ratna.apahāra uttamo daṇḍaḥ | 50 |

131

KAZ04.1.51 khani.ratna.nidhi.nivedaneṣu ṣaṣṭham aṃśaṃ nivettā labheta, dvādaśam aṃśaṃ bhṛtakaḥ | 51 |

KAZ04.1.52 śata.sahasrād ūrdhvaṃ rāja.gāmī nidhiḥ | 52 |

KAZ04.1.53 ūne ṣaṣṭham aṃśaṃ dadyāt | 53 |

KAZ04.1.54 paurvapauruṣikaṃ nidhiṃ jānapadaḥ śuciḥ sva.karaṇena samagraṃ labheta | 54 |

KAZ04.1.55 sva.karaṇa.abhāve pañca.śato daṇḍaḥ, pracchanna.ādāne sahasram | 55 |

KAZ04.1.56 bhiṣajaḥ prāṇa.ābādhikam anākhyāya-upakramamāṇasya vipattau pūrvaḥ sāhasa.daṇḍaḥ, karma.aparādhena vipattau madhyamaḥ | 56 |

KAZ04.1.57 marma.vadha.vaiguṇya.karaṇe daṇḍa.pāruṣyaṃ vidyāt | 57 |

KAZ04.1.58 kuśīlavā varṣā.rātram ekasthā vaseyuḥ | 58 |

KAZ04.1.59 kāma.dānam atimātram ekasya-ativādaṃ ca varjayeyuḥ | 59 |

KAZ04.1.60 tasya-atikrame dvādaśa.paṇo daṇḍaḥ | 60 |

KAZ04.1.61 kāmaṃ deśa.jāti.gotra.caraṇa.maithuna.avahāsena narmayeyuḥ | 61 |

KAZ04.1.62 kuśīlavaiś cāraṇā bhikṣukāś ca vyākhyātāḥ | 62 |

KAZ04.1.63 teṣām ayaḥ.śūlena yāvataḥ paṇān abhivadeyus tāvantaḥ śiphā.prahārā daṇḍāḥ | 63 |

KAZ04.1.64 śeṣāṇāṃ karmaṇāṃ niṣpatti.vetanaṃ śilpināṃ kalpayet | 64 |

KAZ04.1.65ab evaṃ corān acora.ākhyān vaṇik.kāru.kuśīlavān |
KAZ04.1.65cd bhikṣukān kuhakāṃś ca-anyān vārayed deśa.pīḍanāt || 65 ||