Chapter 2 (Section 77): Keeping a Watch over Traders

K tr. 300, K2 tr. 259

KAZ04.2.01 saṃsthā.adhyakṣaḥ paṇya.saṃsthāyāṃ purāṇa.bhāṇḍānāṃ sva.karaṇa.viśuddhānām ādhānaṃ vikrayaṃ vā sthāpayet | 1 |

KAZ04.2.02 tulā.māna.bhāṇḍāni ca-avekṣeta pautava.apacārāt | 2 |

KAZ04.2.03 parimāṇī.droṇayor ardha.pala.hīna.atiriktam adoṣaḥ | 3 |

KAZ04.2.04 pala.hīna.atirikte dvādaśa.paṇo daṇḍaḥ | 4 |

KAZ04.2.05 tena pala.uttarā daṇḍa.vṛddhir vyākhyātā | 5 |

KAZ04.2.06 tulāyāḥ karṣa.hīna.atiriktam adoṣaḥ | 6 |

KAZ04.2.07 dvi.karṣa.hīna.atirikte ṣaṭ.paṇo daṇḍaḥ | 7 |

KAZ04.2.08 tena karṣa.uttarā daṇḍa.vṛddhir vyākhyātā | 8 |

KAZ04.2.09 āḍhakasya-ardha.karṣa.hīna.atiriktam adoṣaḥ | 9 |

KAZ04.2.10 karṣa.hīna.atirikte tri.paṇo daṇḍaḥ | 10 |

KAZ04.2.11 tena karṣa.uttarā daṇḍa.vṛddhir vyākhyātā | 11 |

KAZ04.2.12 tulā.māna.viśeṣāṇām ato 'nyeṣām anumānaṃ kuryāt | 12 |

132

KAZ04.2.13 tulā.mānābhyām atiriktābhyāṃ krītvā hīnābhyāṃ vikrīṇānasya ta eva dvi.guṇā daṇḍāḥ | 13 |

KAZ04.2.14 gaṇya.paṇyeṣv aṣṭa.bhāgaṃ paṇya.mūlyeṣv apaharataḥ ṣaṇ.ṇavatir daṇḍaḥ | 14 |

KAZ04.2.15 kāṣṭha.loha.maṇi.mayaṃ rajju.carma.mṛṇ.mayaṃ sūtra.valka.roma.mayaṃ vā jātyam ity ajātyaṃ vikraya.ādhānaṃ nayato mūlya.aṣṭa.guṇo daṇḍaḥ | 15 |

KAZ04.2.16 sāra.bhāṇḍam ity asāra.bhāṇḍaṃ taj.jātam ity ataj.jātaṃ rādhā.yuktam ity upadhiyuktaṃ samudga.parivartimaṃ vā vikraya.ādhānaṃ nayato hīna.mūlyaṃ catuṣpañcāśat.paṇo daṇḍaḥ, paṇa.mūlyaṃ dvi.guṇo, dvi.paṇa.mūlyaṃ dvi.śataḥ | 16 |

KAZ04.2.17 tena-argha.vṛddhau daṇḍa.vṛddhir vyākhyātā | 17 |

KAZ04.2.18 kāru.śilpināṃ karma.guṇa.apakarṣam ājīvaṃ vikraya.kraya.upaghātaṃ vā sambhūya samutthāpayatāṃ sahasraṃ daṇḍaḥ | 18 |

KAZ04.2.19 vaidehakānāṃ vā sambhūya paṇyam avarundhatām anargheṇa vikrīṇatāṃ vā sahasraṃ daṇḍaḥ | 19 |

KAZ04.2.20 tulā.māna.antaram argha.varṇa.antaraṃ vā - dharakasya māyakasya vā paṇa.mūlyād aṣṭa.bhāgaṃ hasta.doṣeṇa-ācarato dvi.śato daṇḍaḥ | 20 |

KAZ04.2.21 tena dvi.śata.uttarā daṇḍa.vṛddhir vyākhyātā | 21 |

KAZ04.2.22 dhānya.sneha.kṣāra.lavaṇa.gandha.bhaiṣajya.dravyāṇāṃ sama.varṇa.upadhāne dvādaśa.paṇo daṇḍaḥ | 22 |

KAZ04.2.23 yan.niṣṛṣṭam upajīveyus tad eṣāṃ divasa.sañjātaṃ saṅkhyāya vaṇik sthāpayet | 23 |

KAZ04.2.24 kretṛ.vikretror antara.patitam ādāyād anyad bhavati | 24 |

KAZ04.2.25 tena dhānya.paṇya.nicayāṃś ca-anujñātāḥ kuryuḥ | 25 |

KAZ04.2.26 anyathā.nicitam eṣāṃ paṇya.adhyakṣo gṛhṇīyāt | 26 |

KAZ04.2.27 tena dhānya.paṇya.vikraye vyavahareta-anugraheṇa prajānām | 27 |

KAZ04.2.28 anujñāta.krayād upari ca-eṣāṃ sva.deśīyānāṃ paṇyānāṃ pañcakaṃ śatam ājīvaṃ sthāpayet, para.deśīyānāṃ daśakam | 28 |

KAZ04.2.29 tataḥ param arghaṃ vardhayatāṃ kraye vikraye vā bhāvayatāṃ paṇa.śate pañca.paṇād dvi.śato daṇḍaḥ | 29 |

KAZ04.2.30 tena-argha.vṛddhau daṇḍa.vṛddhir vyākhyātā | 30 |

KAZ04.2.31 sambhūya.kraye ca-eṣām avikrīte na-anyaṃ sambhūya.krayaṃ dadyāt | 31 |

KAZ04.2.32 paṇya.upaghāte ca-eṣām anugrahaṃ kuryāt | 32 |

KAZ04.2.33 paṇya.bāhulyāt paṇya.adhyakṣaḥ sarva.paṇyāny eka.mukhāni vikrīṇīta | 33 |

KAZ04.2.34 teṣv avikrīteṣu na-anye vikrīṇīran | 34 |

KAZ04.2.35 tāni divasa.vetanena vikrīṇīrann anugraheṇa prajānām | 35 | deśa.kāla.antaritānāṃ tu paṇyānāṃ -133

KAZ04.2.36ab prakṣepaṃ paṇya.niṣpattiṃ śulkaṃ vṛddhim avakrayam |
KAZ04.2.36cd vyayān anyāṃś ca saṅkhyāya sthāpayed argham arghavit || 36 ||