Chapter 7 (Section 82): Inquest on Sudden Deaths

K tr. 314, K2 tr. 272

KAZ04.7.01 taila.abhyaktam āśu.mṛtakaṃ parīkṣeta | 1 |

KAZ04.7.02 niṣkīrṇa.mūtra.purīṣaṃ vāta.pūrṇa.koṣṭha.tvakkaṃ śūna.pāda.pāṇimān mīlita.akṣaṃ savyañjana.kaṇṭhaṃ pīṭana.niruddha.ucchvāsa.hataṃ vidyāt | 2 |

KAZ04.7.03 tam eva saṅkucita.bāhu.sakthim udbandha.hataṃ vidyāt | 3 |

139

KAZ04.7.04 śūna.pāṇi.pāda.udaram apagata.akṣam udvṛtta.nābhim avaropitaṃ vidyāt | 4 |

KAZ04.7.05 nistabdha.guda.akṣaṃ sandaṣṭa.jihvam ādhmāta.udaram udaka.hataṃ vidyāt | 5 |

KAZ04.7.06 śoṇita.anusiktaṃ bhagna.bhinna.gātraṃ kāṣṭhair aśmabhir vā hataṃ vidyāt | 6 |

KAZ04.7.07 sambhagna.sphuṭita.gātram avakṣiptaṃ vidyāt | 7 |

KAZ04.7.08 śyāva.pāṇi.pāda.danta.nakhaṃ śithila.māṃsa.roma.carmāṇaṃ phena.upadigdha.mukhaṃ viṣa.hataṃ vidyāt | 8 |

KAZ04.7.09 tam eva sa-śoṇita.daṃśaṃ sarpa.kīṭa.hataṃ vidyāt | 9 |

KAZ04.7.10 vikṣipta.vastra.gātram ativanta.viriktaṃ madana.yoga.hataṃ vidyāt | 10 |

KAZ04.7.11 ato 'nyatamena kāraṇena hataṃ hatvā vā daṇḍa.bhayād udbaddha.nikṛtta.kaṇṭhaṃ vidyāt | 11 |

KAZ04.7.12 viṣa.hatasya bhojana.śeṣaṃ vayobhiḥ parīkṣeta | 12 |

KAZ04.7.13 hṛdayād uddhṛtya-agnau prakṣiptaṃ ciṭiciṭāyad.indra.dhanur.varṇaṃ vā viṣa.yuktaṃ vidyāt, dagdhasya hṛdayam adagdhaṃ dṛṣṭvā vā | 13 |

KAZ04.7.14 tasya paricāraka.janaṃ vāg.daṇḍa.pāruṣya.atilabdhaṃ mārgeta, duḥkha.upahatam anya.prasaktaṃ vā strī.janaṃ, dāya.vṛtti.strī.jana.abhimantāraṃ vā bandhum | 14 |

KAZ04.7.15 tad eva hata.udbaddhasya parīkṣeta | 15 |

KAZ04.7.16 svayam udbaddhasya vā viprakāram ayuktaṃ mārgeta | 16 |

KAZ04.7.17 sarveṣāṃ vā strī.dāyādya.doṣaḥ karma.spardhā pratipakṣa.dveṣaḥ paṇya.saṃsthā.samavāyo vā vivāda.padānām anyatamad vā roṣa.sthānam | 17 |

KAZ04.7.18 roṣa.nimitto ghātaḥ | 18 |

KAZ04.7.19 svayaṃ.ādiṣṭa.puruṣair vā, corair artha.nimittaṃ, sādṛśyād anya.vairibhir vā hatasya ghātam āsannebhyaḥ parīkṣeta | 19 |

KAZ04.7.20 yena-āhūtaḥ saha sthitaḥ prasthito hata.bhūmim ānīto vā tam anuyuñjīta | 20 |

KAZ04.7.21 ye ca-asya hata.bhūmāv āsanna.carās tān eka.ekaśaḥ pṛcchet "kena-ayam iha-ānīto hato vā, kaḥ sa.śastraḥ saṅgūhamāna udvigno vā yuṣmābhir dṛṣṭaḥ" iti | 21 |

KAZ04.7.22 te yathā brūyus tathā-anuyuñjīta | 22 |

KAZ04.7.23ab anāthasya śarīra.stham upabhogaṃ paricchadam |
KAZ04.7.23cd vastraṃ veṣaṃ vibhūṣāṃ vā dṛṣṭvā tad.vyavahāriṇaḥ || 23 ||
KAZ04.7.24ab anuyuñjīta saṃyogaṃ nivāsaṃ vāsa.kāraṇam |
KAZ04.7.24cd karma ca vyavahāraṃ ca tato mārgaṇam ācaret || 24 ||
140
KAZ04.7.25ab rajju.śastra.viṣair vā-api kāma.krodha.vaśena yaḥ |
KAZ04.7.25cd ghātayet svayam ātmānaṃ strī vā pāpena mohitā || 25 ||
KAZ04.7.26ab rajjunā rāja.mārge tāṃś caṇḍālena-apakarṣayet |
KAZ04.7.26cd na śmaśāna.vidhis teṣāṃ na sambandhi.kriyās tathā || 26 ||
KAZ04.7.27ab bandhus teṣāṃ tu yaḥ kuryāt preta.kārya.kriyā.vidhim |
KAZ04.7.27cd tad.gatiṃ sa caret paścāt sva.janād vā pramucyate || 27 ||
KAZ04.7.28ab saṃvatsareṇa patati patitena samācaran |
KAZ04.7.28cd yājana.adhyāpanād yaunāt taiś ca-anyo 'pi samācaran || 28 ||