अध्यायः 041

यमवरुणकुबेरैरर्जुनायास्त्रदानम् ॥ 1 ॥ अर्जुनंप्रति शक्रेण स्वर्गागमनचोदना ॥ 2 ॥

वैशंपायन उवाच ।
तस्य संपश्यतस्त्वेव पिनाकी गोवृषध्वजः ।
जगामादर्शनं भानुर्लोकस्येवास्तमीयिवान् ॥
ततोऽर्जुनः परं चक्रे विस्मयं परवीरहा ।
मया साक्षान्महादेवो दृष्ट इत्येव भारत ॥
धन्योस्म्यनुगृहीतोस्मि यन्मया त्र्यम्बको हरः ।
पिनाकी वरदो रूपी दृष्टः स्पृष्टश्ट पाणिना ॥
कृतार्थं चावगच्छामि परमात्मानमात्मना ।
शत्रूंश्च विजितान्सर्वान्निर्वृत्तं च प्रयोजनम् ॥
इत्येवं चिन्तयानस्य पार्थस्यामिततेजसः । ततो वैडूर्यवर्णाभो भासयन्सर्वतो दिशः ।
यादोगणवृतः श्रीमानाजगाम जलेश्वरः ॥
नागैर्नदैर्नदीभिश्च दैत्यैः साध्यैर्मरुद्गणैः ।
वरुणो यादसांभर्ता वशी तं देशमागमत् ॥
अथ जाम्बूनदवपुर्विमानेन महार्चिषा ।
कुबेरः समनुप्राप्तो यक्षैरनुगतः प्रभुः ॥
विद्योतयन्निवाकाशमद्भुतोपमदर्शनः ।
धनानामधिपः श्रीमानर्जुनं द्रष्टुमागतः ॥
तथा लोकान्तकः श्रीमान्यमः साक्षात्प्रतापवान् ।
मर्त्यमूर्तिधरैः सार्धं पितृभिर्लोकभावनैः ॥
दण्डपाणिरचिन्त्यात्मा सर्वभूतविनाशकृत् ।
वैवस्वतो धर्मराजो विमानेनावभासयन् ॥
त्रील्लोकान्गुह्यकांश्चैव गन्धर्वाश्चैव पन्नगान् ।
द्वितीय इव मार्ताण्डो युगान्ते समुपस्थिते ॥
भानुमन्ति विचित्राणि शिखराणि महागिरेः ।
समास्थायार्जुनं तत्रददृशुस्तपसान्वितम् ॥
ततो मुहूर्ताद्भगवानैरावतशिरोगतः ।
आजगाम सहेन्द्राण्या शक्रः सुरगणैर्वृतः ॥
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।
शुशुभे नागराजस्थः सितमभ्रमिव स्थितः ॥
संस्तूयमानो गन्धर्वैर्ऋषिभिश्च तपोधनैः ।
शृङ्गं गिरेः समासाद्य तस्थौ सूर्य इवोदितः ॥
अथ मेघस्वनो धीमान्व्याजहार शुभां गिरम् ।
यमऋ परमधर्मज्ञो दक्षिणां दिशमास्थितः ॥
अर्जुनार्जुन पश्यास्माँल्लोकपालान्समागतान् ।
दृष्टिं ते वितरामोऽद्य भवानर्हति दर्शनम् ॥
पूर्वर्षिरमितात्मा त्वं नरो नाम महाबलः ।
नियोगाद्ब्रह्मणस्तात मर्त्यतां समुपागतः ॥
त्वया च वसुसंभूतो महावीर्यः पितामहः ।
भीष्मः परमधर्मात्मा जेतव्यश्च रणेऽनघ ॥
क्षत्रं चाग्निसमस्पर्शं भारद्वाजेन रक्षितम् ।
निवातकवचाश्चैव संसाध्याः कुरुनन्दन ॥
पितुर्ममांशो देवस्य सर्वलोकप्रतापिनः ।
कर्णश्व सुमहावीर्यस्त्वया वध्यो धनंजय ॥
अंशाश्च क्षितिसंप्राप्ता देवगन्धर्वरक्षसाम् । त्वया निपातिता युद्धेस्वकर्मफलनिर्जिताम् ।
गतिं प्राप्स्यन्ति कौन्तेय यथास्वमरिकर्शन ॥
अक्षया तव कीर्तिश्च लोके स्थासय्ति फल्गुन ।
त्वया साक्षान्महादेवस्तोषितो हि महामृधे ॥
लघ्वी वसुमती चापि कर्तव्या विष्णुना सह ॥
गृहाणास्त्रं महाबाहो दण्डमप्रतिवारणम् ।
अनेनास्त्रेण सुमहत्त्वं हि कर्म करिष्यसि ॥
वैशंपायन उवाच ।
प्रतिजग्राह पार्थोपि विधिवत्कुरुनन्दनः ।
समन्त्रं सोपरोधं च समोक्षविनिवर्तनम् ॥
ततो जलधरश्यामो वरुणो यादसांपतिः ।
पश्चिमां दिशमास्थाय गिरमुच्चारयन्प्रभुः ॥
पार्थ क्षत्रियमुख्यस्त्वं क्षत्रधर्मे व्यवस्थितः ।
पश्य मां पृथुताम्राक्ष वरुणोस्मि जलेश्वरः ॥
मया समुद्यतान्पाशान्वारुणाननिवारितान् ।
प्रतिगृह्णीष्व कौन्तेय सहरहस्यनिवर्तनान् ॥
एभिस्तदा मया वीर संग्रामे तारकामये ।
दैतेयानां सहस्राणि संयतानि महात्मनाम् ॥
तस्मादिमान्महासत्व मत्प्रसादसमुत्थितान् ।
गृहाण न हि ते मुच्येदन्तकोप्याततायिनः ॥
अनेन त्वं यदाऽस्त्रेण संग्रामे विचरिष्यसि ।
तदा निःक्षत्रिया भूमिर्भविष्यति न संशयः ॥
`ततस्तान्वारुणानस्त्रान्दिव्यानस्त्रविदांवरः । प्रतिजग्राह विधिवद्वरुणाद्वासविस्तदा ॥'
ततः कैलासनिलयो धनाध्यक्षोऽभ्यभापत ।
दत्तेष्वस्त्रेषु दिव्येषु वरुणेन यमेन च ॥
प्रीतोऽहमपि ते प्राज्ञ पाण्डवेय महाहल ।
त्वया सह समागम्य अजितेन तथैव च ॥
सव्यसाचिन्महाबाहो पूर्वदेव सनातन ।
सहास्माभिर्भवाञ्श्रान्तः पुराकल्पेषु नित्यशः ॥
दर्शनं ते त्विदं दिव्यं प्रदिशामि नरर्षभ ।
अमानुषान्महाबाहो दुर्जयानपि जेष्यसि ॥
मत्तश्चैव भवानाशु गृह्णात्वस्त्रमनुत्तमम् ।
अनेन त्वमनीकानि धार्तराष्ट्रस्य धक्ष्यसि ॥
मत्तोऽपि त्वं गृहाणास्त्रमन्तर्धानं प्रियं भम ।
ओजस्तेजोद्युतिकरं प्रस्वापनमरातिनुत् ॥
महात्मना शंकरेण त्रिपुरं निहतं यादा ।
तदैतदस्त्रं निर्मुक्तं येन दग्धा महासुराः ॥
त्वदर्थमुद्यतं चेदं मया सत्यपराक्रम । त्वमर्हो धारणे चास्य मेरुप्रतिमगौरव ।
ततोऽर्जुनो महाबाहुर्विधिवत्कुरुनन्दनः ।
कौबेरमधिजग्राह दिव्यमस्त्रं महाबलः ॥
ततोऽब्रवीद्देवराजः पार्थमक्लिष्टकारिणम् ।
सान्त्वयञ्श्लक्ष्णयावाचादिव्यदुन्दुभिनिःस्वनः ॥
कुन्तीमातर्महाबाहो त्वमीशानः पुरातनः ।
परां सिद्धिमनुप्राप्तः साक्षाद्देवगतिं गतः ॥
देवकार्यं तु सुमहत्त्वया कार्यमरिंदम ।
आरोढव्यस्त्वया स्वर्गः सज्जीभव महाद्युते ॥
रथो मातलिसंयुक्त आगतस्त्वत्कृते मम ।
तत्र तेऽहंप्रदास्यामि सर्वाण्यस्त्राणि कौरव ॥
तान्दृष्ट्वा लोकपालांस्तु समेतान्गिरिमूर्धनि ।
जगाम विस्मयं धीमान्कुन्तीपुत्रो धनंजयः ॥
ततोऽर्जुनो महातेजा लोकपालान्समागतान् ।
पूजयामास विधिवद्वाग्भिरद्भिः फलैरपि ॥
ततः प्रतिययुर्देवाः प्रतिपूज्य धनंजयम् ।
यथागतेन विबुधाः सर्वे कामं मनोजवाः ॥
ततो ऽर्जुनो मुदं लेभे लब्धास्त्रः पुरुषर्पभः ।
कृतार्थमथ चात्मानं स मेने पूर्णमानसम् ॥

3-41-4 निर्वृत्तं निष्पन्नम् ॥ 3-41-5 यादांसि जलजन्तवस्तेषां गणः ॥ 3-41-6 नागैः सर्पैः ॥ 3-41-12 भानुमन्ति दीप्तिमन्ति ॥ 3-41-17 वितरामो यच्छामः ॥ 3-41-20 संसाध्याः जेतव्याः ॥ 3-41-21 मम पितुः सूर्यस्य ॥ 3-41-23 मृधेसंप्रामे ॥ 3-41-24 लध्वी भारशून्या ॥ 3-41-30 संयतानि बद्धानि ॥ 3-41-35 अजितेन कृष्णेन यथा तथैव प्रीतोस्मि ॥ 3-41-36 पूर्वदेव नर ॥ 3-41-41 उद्यतमुपस्थितम् . । 3-41-44 देवगतिं देवानां परायणत्वम् ॥ 3-41-45 आगन्ता इति झ. पाठः । आगन्ता आयास्यतीत्यर्थः ॥