J 110

5.5.1. Statutory Purity of Things

O edn 583-584, O tr. 145
5.128a[126Ma] āpaḥ śuddhā bhūmigatā vaitṛṣṇyaṃ yāsu gor bhavet |
5.128c[126Mc] a.vyāptāś ced a.medhyena gandha.varṇa.rasa.anvitāḥ || 128 ||
5.129a[127Ma] nityaṃ śuddhaḥ kāru.hastaḥ paṇye yac ca prasāritam | 176
5.129c[127Mc] brahmacārigataṃ bhaikṣyaṃ nityaṃ medhyam iti sthitiḥ || 129 ||
5.130a[128Ma] nityam āsyaṃ śuci strīṇāṃ śakuniḥ phalapātane |
5.130c[128Mc] prasrave ca śucir vatsaḥ śvā mṛgagrahaṇe śuciḥ || 130 ||
5.131a[129Ma] śvabhir hatasya yan māṃsaṃ śuci tan manur abravīt |
5.131c[129Mc] kravyādbhiś ca hatasya-anyaiś caṇḍālādyaiś ca dasyubhiḥ || 131 ||
5.132a[130Ma] ūrdhvaṃ nābher yāni khāni tāni medhyāni sarvaśaḥ |
5.132c[130Mc] yāny adhas tāny a.medhyāni dehāc ca-eva malāś cyutāḥ || 132 ||
5.133a[131Ma] makṣikā vipruṣaś chāyā gaur aśvaḥ sūryaraśmayaḥ |
5.133c[131Mc] rajo bhūr vāyur agniś ca sparśe medhyāni nirdiśet || 133 ||
  1. 5.129a[127Ma]v/ M:
    paṇyaṃ