J 148

7.1.18. Afternoon Routine

O edn 652-653, O tr. 165-166
7.216a[220Ma] evaṃ sarvam idaṃ rājā saha sammantrya mantribhiḥ |
7.216c[220Mc] vyāyamya-āplutya madhyāhne bhoktum antaḥpuraṃ viśet || 216 ||
7.217a[221Ma] tatra-ātmabhūtaiḥ kālajñair a.hāryaiḥ paricārakaiḥ |
7.217c[221Mc] suparīkṣitam annādyam adyān mantrair viṣāpahaiḥ || 217 ||
7.218a[222Ma] viṣaghnair agadaiś ca-asya sarvadravyāṇi yojayet | 229
7.218c[222Mc] viṣaghnāni ca ratnāni niyato dhārayet sadā || 218 ||
7.219a[223Ma] parīkṣitāḥ striyaś ca-enaṃ vyajana.udaka.dhūpanaiḥ |
7.219c[223Mc] veṣābharaṇasaṃśuddhāḥ spṛśeyuḥ susamāhitāḥ || 219 ||
7.220a[224Ma] evaṃ prayatnaṃ kurvīta yāna.śayyā.āsana.aśane |
7.220c[224Mc] snāne prasādhane ca-eva sarvālaṅkārakeṣu ca || 220 ||
7.221a[225Ma] bhuktavān viharec ca-eva strībhir antaḥpure saha |
7.221c[225Mc] vihṛtya tu yathākālaṃ punaḥ kāryāṇi cintayet || 221 ||
7.222a[226Ma] alaṅkṛtaś ca sampaśyed āyudhīyaṃ punar janam |
7.222c[226Mc] vāhanāni ca sarvāṇi śastrāṇy ābharaṇāni ca || 222 ||
  1. 7.218a[222Ma]v/ M:
    viṣaghnair udakaiś ca-asya sarvadravyāṇi śodhayet