J 191
8.408a yan nāvi kiṃ cid dāśānāṃ viśīryeta-aparādhataḥ |
8.408c tad dāśair eva dātavyaṃ samāgamya svato 'ṃśataḥ || 408 ||
8.409a eṣa nauyāyinām ukto vyavahārasya nirṇayaḥ |
8.409c dāśāparādhatas toye daivike na-asti nigrahaḥ || 409 ||

8.1.19.4. Occupations of Social Classes

O edn 742-745, O tr. 189
8.410a vāṇijyaṃ kārayed vaiśyaṃ kusīdaṃ kṛṣim eva ca |
8.410c paśūnāṃ rakṣaṇaṃ ca-eva dāsyaṃ śūdraṃ dvijanmanām || 410 ||
8.411a kṣatriyaṃ ca-eva vaiśyaṃ ca brāhmaṇo vṛttikarśitau |
8.411c bibhṛyād ānṛśaṃsyena svāni karmāṇi kārayet || 411 ||
8.412a dāsyaṃ tu kārayan-lobhād brāhmaṇaḥ saṃskṛtān dvijān |
8.412c anicchataḥ prābhavatyād rājñā daṇḍyaḥ śatāni ṣaṭ || 412 ||
8.413a śūdraṃ tu kārayed dāsyaṃ krītam akrītam eva vā |
8.413c dāsyāya-eva hi sṛṣṭo 'sau brāhmaṇasya svayambhuvā || 413 ||
8.414a na svāminā nisṛṣṭo 'pi śūdro dāsyād vimucyate |
8.414c nisargajaṃ hi tat tasya kas tasmāt tad apohati || 414 ||
8.415a dhvajāhṛto bhaktadāso gṛhajaḥ krīta.dattrimau |
8.415c paitriko daṇḍadāsaś ca sapta-ete dāsayonayaḥ || 415 ||
8.416a bhāryā putraś ca dāsaś ca traya eva-a.dhanāḥ smṛtāḥ |
8.416c yat te samadhigacchanti yasya te tasya tad dhanam || 416 ||
8.417a visrabdhaṃ brāhmaṇaḥ śūdrād dravya.upādānam ācaret |
8.417c na hi tasya-asti kiṃ cit svaṃ bhartṛhārya.dhano hi saḥ || 417 ||