8.1.19.4. Occupations of Social Classes

O edn 742-745, O tr. 189
8.410a vāṇijyaṃ kārayed vaiśyaṃ kusīdaṃ kṛṣim eva ca |
8.410c paśūnāṃ rakṣaṇaṃ ca-eva dāsyaṃ śūdraṃ dvijanmanām || 410 ||
8.411a kṣatriyaṃ ca-eva vaiśyaṃ ca brāhmaṇo vṛttikarśitau |
8.411c bibhṛyād ānṛśaṃsyena svāni karmāṇi kārayet || 411 ||
8.412a dāsyaṃ tu kārayan-lobhād brāhmaṇaḥ saṃskṛtān dvijān |
8.412c anicchataḥ prābhavatyād rājñā daṇḍyaḥ śatāni ṣaṭ || 412 ||
8.413a śūdraṃ tu kārayed dāsyaṃ krītam akrītam eva vā |
8.413c dāsyāya-eva hi sṛṣṭo 'sau brāhmaṇasya svayambhuvā || 413 ||
8.414a na svāminā nisṛṣṭo 'pi śūdro dāsyād vimucyate |
8.414c nisargajaṃ hi tat tasya kas tasmāt tad apohati || 414 ||
8.415a dhvajāhṛto bhaktadāso gṛhajaḥ krīta.dattrimau |
8.415c paitriko daṇḍadāsaś ca sapta-ete dāsayonayaḥ || 415 ||
8.416a bhāryā putraś ca dāsaś ca traya eva-a.dhanāḥ smṛtāḥ |
8.416c yat te samadhigacchanti yasya te tasya tad dhanam || 416 ||
8.417a visrabdhaṃ brāhmaṇaḥ śūdrād dravya.upādānam ācaret |
8.417c na hi tasya-asti kiṃ cit svaṃ bhartṛhārya.dhano hi saḥ || 417 ||
J 192
8.418a vaiśya.śūdrau prayatnena svāni karmāṇi kārayet |
8.418c tau hi cyutau svakarmabhyaḥ kṣobhayetām idaṃ jagat || 418 ||
8.419a ahany ahany avekṣeta karmāntān vāhanāni ca |
8.419c āya.vyayau ca niyatāv ākarān kośam eva ca || 419 ||
8.420a evaṃ sarvān imān rājā vyavahārān samāpayan |
8.420c vyapohya kilbiṣaṃ sarvaṃ prāpnoti paramāṃ gatim || 420 ||