J 223

9.1.6.2. Excursus: Activities of the King

O edn 802-805, O tr. 205-206
9.298a cāreṇa-utsāhayogena kriyayā-eva ca karmaṇām |
9.298c svaśaktiṃ paraśaktiṃ ca nityaṃ vidyāt-mahīpatiḥ || 298 || 324
9.299a pīḍanāni ca sarvāṇi vyasanāni tathā-eva ca |
9.299c ārabheta tataḥ kāryaṃ sañcintya guru.lāghavam || 299 ||
9.300a ārabheta-eva karmāṇi śrāntaḥ śrāntaḥ punaḥ punaḥ |
9.300c karmāṇy ārabhamāṇaṃ hi puruṣaṃ śrīr niṣevate || 300 ||
9.301a kṛtaṃ tretāyugaṃ ca-eva dvāparaṃ kalir eva ca |
9.301c rājño vṛttāni sarvāṇi rājā hi yugam ucyate || 301 ||
9.302a kaliḥ prasupto bhavati sa jāgrad dvāparaṃ yugam |
9.302c karmasv abhyudyatas tretā vicaraṃs tu kṛtaṃ yugam || 302 ||
9.303a indrasya-arkasya vāyoś ca yamasya varuṇasya ca |
9.303c candrasya-agneḥ pṛthivyāś ca tejovṛttaṃ nṛpaś caret || 303 ||
9.304a vārṣikāṃś caturo māsān yathā-indro 'bhipravarṣati |
9.304c tathā-abhivarṣet svaṃ rāṣṭraṃ kāmair indravrataṃ caran || 304 ||
9.305a aṣṭau māsān yathā-ādityas toyaṃ harati raśmibhiḥ |
9.305c tathā haret karaṃ rāṣṭrāt-nityam arkavrataṃ hi tat || 305 ||
9.306a praviśya sarvabhūtāni yathā carati mārutaḥ |
9.306c tathā cāraiḥ praveṣṭavyaṃ vratam etadd hi mārutam || 306 ||
9.307a yathā yamaḥ priya.dveṣyau prāpte kāle niyacchati |
9.307c tathā rājñā niyantavyāḥ prajās tadd hi yamavratam || 307 ||
J 224
9.308a varuṇena yathā pāśair baddha eva-abhidṛśyate |
9.308c tathā pāpān nigṛhṇīyād vratam etadd hi vāruṇam || 308 ||
9.309a paripūrṇaṃ yathā candraṃ dṛṣṭvā hṛṣyanti mānavāḥ |
9.309c tathā prakṛtayo yasmin sa cāndravratiko nṛpaḥ || 309 ||
9.310a pratāpayuktas tejasvī nityaṃ syāt pāpakarmasu |
9.310c duṣṭasāmantahiṃsraś ca tad āgneyaṃ vrataṃ smṛtam || 310 ||
9.311a yathā sarvāṇi bhūtāni dharā dhārayate samam |
9.311c tathā sarvāṇi bhūtāni bibhrataḥ pārthivaṃ vratam || 311 ||
9.312a etair upāyair anyaiś ca yukto nityam atandritaḥ |
9.312c stenān rājā nigṛhṇīyāt svarāṣṭre para eva ca || 312 ||
  1. 9.298cv/ M:
    vidyāt para.ātmanoḥ