J 224
9.308a varuṇena yathā pāśair baddha eva-abhidṛśyate |
9.308c tathā pāpān nigṛhṇīyād vratam etadd hi vāruṇam || 308 ||
9.309a paripūrṇaṃ yathā candraṃ dṛṣṭvā hṛṣyanti mānavāḥ |
9.309c tathā prakṛtayo yasmin sa cāndravratiko nṛpaḥ || 309 ||
9.310a pratāpayuktas tejasvī nityaṃ syāt pāpakarmasu |
9.310c duṣṭasāmantahiṃsraś ca tad āgneyaṃ vrataṃ smṛtam || 310 ||
9.311a yathā sarvāṇi bhūtāni dharā dhārayate samam |
9.311c tathā sarvāṇi bhūtāni bibhrataḥ pārthivaṃ vratam || 311 ||
9.312a etair upāyair anyaiś ca yukto nityam atandritaḥ |
9.312c stenān rājā nigṛhṇīyāt svarāṣṭre para eva ca || 312 ||

9.1.6.3. Excursus on Brahmins

O edn 805-807, O tr. 206
9.313a parām apy āpadaṃ prāpto brāhmaṇān na prakopayet |
9.313c te hy enaṃ kupitā hanyuḥ sadyaḥ sa.bala.vāhanam || 313 ||
9.314a yaiḥ kṛtaḥ sarvabhakṣyo 'gnir apeyaś ca mahodadhiḥ | 325
9.314c kṣayī ca-āpyāyitaḥ somaḥ ko na naśyet prakopya tān || 314 ||
9.315a lokān anyān sṛjeyur ye lokapālāṃś ca kopitāḥ |
9.315c devān kuryur adevāṃś ca kaḥ kṣiṇvaṃs tān samṛdhnuyāt || 315 ||
9.316a yān upāśritya tiṣṭhanti lokā devāś ca sarvadā |
9.316c brahma ca-eva dhanaṃ yeṣāṃ ko hiṃsyāt tāñ jijīviṣuḥ || 316 ||
  1. 9.314av/ M:
    sarvabhakṣo