9.1.6.3. Excursus on Brahmins

O edn 805-807, O tr. 206
9.313a parām apy āpadaṃ prāpto brāhmaṇān na prakopayet |
9.313c te hy enaṃ kupitā hanyuḥ sadyaḥ sa.bala.vāhanam || 313 ||
9.314a yaiḥ kṛtaḥ sarvabhakṣyo 'gnir apeyaś ca mahodadhiḥ | 325
9.314c kṣayī ca-āpyāyitaḥ somaḥ ko na naśyet prakopya tān || 314 ||
9.315a lokān anyān sṛjeyur ye lokapālāṃś ca kopitāḥ |
9.315c devān kuryur adevāṃś ca kaḥ kṣiṇvaṃs tān samṛdhnuyāt || 315 ||
9.316a yān upāśritya tiṣṭhanti lokā devāś ca sarvadā |
9.316c brahma ca-eva dhanaṃ yeṣāṃ ko hiṃsyāt tāñ jijīviṣuḥ || 316 ||
J 225
9.317a a.vidvāṃś ca-eva vidvāṃś ca brāhmaṇo daivataṃ mahat |
9.317c praṇītaś ca-a.praṇītaś ca yathā-agnir daivataṃ mahat || 317 ||
9.318a śmaśāneṣv api tejasvī pāvako na-eva duṣyati |
9.318c hūyamānaś ca yajñeṣu bhūya eva-abhivardhate || 318 ||
9.319a evaṃ yady apy aniṣṭeṣu vartante sarvakarmasu |
9.319c sarvathā brāhmaṇāḥ pūjyāḥ paramaṃ daivatam hi tat || 319 ||
9.320a kṣatrasya-atipravṛddhasya brāhmaṇān prati sarvaśaḥ |
9.320c brahma-eva sanniyantṛ syāt kṣatraṃ hi brahma.sambhavam || 320 ||
9.321a adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam |
9.321c teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati || 321 ||
9.322a na-a.brahma kṣatram ṛdhnoti na-a.kṣatraṃ brahma vardhate |
9.322c brahma kṣatraṃ ca sampṛktam iha ca-amutra vardhate || 322 ||
9.323a dattvā dhanaṃ tu viprebhyaḥ sarvadaṇḍasamutthitam |
9.323c putre rājyaṃ samāsṛjya kurvīta prāyaṇaṃ raṇe || 323 || 326
  1. 9.314av/ M:
    sarvabhakṣo
  2. 9.323cv/ M:
    samāsādya