J 225
9.317a a.vidvāṃś ca-eva vidvāṃś ca brāhmaṇo daivataṃ mahat |
9.317c praṇītaś ca-a.praṇītaś ca yathā-agnir daivataṃ mahat || 317 ||
9.318a śmaśāneṣv api tejasvī pāvako na-eva duṣyati |
9.318c hūyamānaś ca yajñeṣu bhūya eva-abhivardhate || 318 ||
9.319a evaṃ yady apy aniṣṭeṣu vartante sarvakarmasu |
9.319c sarvathā brāhmaṇāḥ pūjyāḥ paramaṃ daivatam hi tat || 319 ||
9.320a kṣatrasya-atipravṛddhasya brāhmaṇān prati sarvaśaḥ |
9.320c brahma-eva sanniyantṛ syāt kṣatraṃ hi brahma.sambhavam || 320 ||
9.321a adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam |
9.321c teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati || 321 ||
9.322a na-a.brahma kṣatram ṛdhnoti na-a.kṣatraṃ brahma vardhate |
9.322c brahma kṣatraṃ ca sampṛktam iha ca-amutra vardhate || 322 ||
9.323a dattvā dhanaṃ tu viprebhyaḥ sarvadaṇḍasamutthitam |
9.323c putre rājyaṃ samāsṛjya kurvīta prāyaṇaṃ raṇe || 323 || 326

9.1.7. Conclusion of the Rules for Kings

O edn 807, O tr. 206
9.324a evaṃ caran sadā yukto rājadharmeṣu pārthivaḥ |
9.324c hiteṣu ca-eva lokasya sarvān bhṛtyān niyojayet || 324 || 327
9.325a eṣo '.khilaḥ karmavidhir ukto rājñaḥ sanātanaḥ |
9.325c imaṃ karmavidhiṃ vidyāt kramaśo vaiśya.śūdrayoḥ || 325 ||
  1. 9.323cv/ M:
    samāsādya
  2. 9.324cv/ M:
    hiteṣu ca-eva lokebhyaḥ