1.7. Excursus: Time and Cosmology

O edn 393-397, O tr. 90-91
1.61a svāyambhuvasya-asya manoḥ ṣaḍvaṃśyā manavo 'pare |
1.61c sṛṣṭavantaḥ prajāḥ svāḥ svā mahātmāno mahā.ojasaḥ || 61 ||
1.62a svārociṣaś ca-uttamaś ca tāmaso raivatas tathā |
1.62c cākṣuṣaś ca mahātejā vivasvat.suta eva ca || 62 ||
1.63a svāyambhuva.ādyāḥ sapta-ete manavo bhūritejasaḥ |
1.63c sve sve 'ntare sarvam idam utpādya-āpuś cara.acaram || 63 ||
1.64a nimeṣā daśa ca-aṣṭau ca kāṣṭhā triṃśat tu tāḥ kalā |
1.64c triṃśat kalā muhūrtaḥ syād ahorātraṃ tu tāvataḥ || 64 ||
1.65a ahorātre vibhajate sūryo mānuṣa.daivike |
1.65c rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇām ahaḥ || 65 ||
1.66a pitrye rātri.ahanī māsaḥ pravibhāgas tu pakṣayoḥ |
1.66c karma.ceṣṭāsv ahaḥ kṛṣṇaḥ śuklaḥ svapnāya śarvarī || 66 ||
J 8
1.67a daive rātri.ahanī varṣaṃ pravibhāgas tayoḥ punaḥ |
1.67c ahas tatra-udagayanaṃ rātriḥ syād dakṣiṇāyanam || 67 ||
1.68a brāhmasya tu kṣapāhasya yat pramāṇaṃ samāsataḥ |
1.68c ekaikaśo yugānāṃ tu kramaśas tan nibodhata || 68 ||
1.69a catvāry āhuḥ sahasrāṇi varsāṇāṃ tat kṛtaṃ yugam |
1.69c tasya tāvat-śatī sandhyā sandhyāṃśaś ca tathāvidhaḥ || 69 ||
1.70a itareṣu sa.sandhyeṣu sa.sandhyāṃśeṣu ca triṣu |
1.70c ekāpāyena vartante sahasrāṇi śatāni ca || 70 ||
1.71a yad etat parisaṅkhyātam ādāv eva caturyugam |
1.71c etad dvādaśasāhasraṃ devānāṃ yugam ucyate || 71 ||
1.72a daivikānāṃ yugānāṃ tu sahasraṃ parisaṅkhyayā |
1.72c brāhmam ekam ahar jñeyaṃ tāvatīṃ rātrim eva ca || 72 || 8
1.73a tad vai yugasahasrāntaṃ brāhmaṃ puṇyam ahar viduḥ |
1.73c rātriṃ ca tāvatīm eva te 'horātravido janāḥ || 73 ||
1.74a tasya so 'har.niśasya-ante prasuptaḥ pratibudhyate |
1.74c pratibuddhaś ca sṛjati manaḥ sad.asad.ātmakam || 74 ||
1.75a manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā |
1.75c ākāśaṃ jāyate tasmāt tasya śabdaṃ guṇaṃ viduḥ || 75 ||
1.76a ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ |
1.76c balavāñ jāyate vāyuḥ sa vai sparśa.guṇo mataḥ || 76 ||
J 9
1.77a vāyor api vikurvāṇād virociṣṇu tamonudam |
1.77c jyotir utpadyate bhāsvat tad rūpa.guṇam ucyate || 77 ||
1.78a jyotiṣaś ca vikurvāṇād āpo rasa.guṇāḥ smṛtāḥ |
1.78c adbhyo gandha.guṇā bhūmir ity eṣā sṛṣṭir āditaḥ || 78 ||
1.79a yad prāg dvādaśasāhasram uditaṃ daivikaṃ yugam |
1.79c tad ekasaptati.guṇaṃ manvantaram iha-ucyate || 79 ||
1.80a manvantarāṇy asaṅkhyāni sargaḥ saṃhāra eva ca |
1.80c krīḍann iva-etat kurute parameṣṭhī punaḥ punaḥ || 80 ||
1.81a catuṣpāt sakalo dharmaḥ satyaṃ ca-eva kṛte yuge |
1.81c na-adharmeṇa-āgamaḥ kaś cin manuṣyān prati vartate || 81 || 9
1.82a itareṣv āgamād dharmaḥ pādaśas tv avaropitaḥ |
1.82c caurika.anṛta.māyābhir dharmaś ca-apaiti pādaśaḥ || 82 ||
1.83a a.rogāḥ sarvasiddhārthāś caturvarṣaśata.āyuṣaḥ |
1.83c kṛte tretādiṣu hy eṣāṃ āyur hrasati pādaśaḥ || 83 || 10
1.84a veda.uktam āyur martyānām āśiṣaś ca-eva karmaṇām |
1.84c phalanty anuyugaṃ loke prabhāvaś ca śarīriṇām || 84 ||
1.85a anye kṛtayuge dharmās tretāyāṃ dvāpare 'pare | 11
1.85c anye kaliyuge nṝṇāṃ yugahrāsānurūpataḥ || 85 ||
1.86a tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam ucyate |
1.86c dvāpare yajñam evāhur dānam ekaṃ kalau yuge || 86 ||
  1. 1.72cv/ M:
    tāvatī rātrir eva ca
  2. 1.81cv/ M:
    upavartate
  3. 1.83cv/ V:
    vayo hrasati
  4. 1.85av/ M:
    pare