J 9
1.77a vāyor api vikurvāṇād virociṣṇu tamonudam |
1.77c jyotir utpadyate bhāsvat tad rūpa.guṇam ucyate || 77 ||
1.78a jyotiṣaś ca vikurvāṇād āpo rasa.guṇāḥ smṛtāḥ |
1.78c adbhyo gandha.guṇā bhūmir ity eṣā sṛṣṭir āditaḥ || 78 ||
1.79a yad prāg dvādaśasāhasram uditaṃ daivikaṃ yugam |
1.79c tad ekasaptati.guṇaṃ manvantaram iha-ucyate || 79 ||
1.80a manvantarāṇy asaṅkhyāni sargaḥ saṃhāra eva ca |
1.80c krīḍann iva-etat kurute parameṣṭhī punaḥ punaḥ || 80 ||
1.81a catuṣpāt sakalo dharmaḥ satyaṃ ca-eva kṛte yuge |
1.81c na-adharmeṇa-āgamaḥ kaś cin manuṣyān prati vartate || 81 || 9
1.82a itareṣv āgamād dharmaḥ pādaśas tv avaropitaḥ |
1.82c caurika.anṛta.māyābhir dharmaś ca-apaiti pādaśaḥ || 82 ||
1.83a a.rogāḥ sarvasiddhārthāś caturvarṣaśata.āyuṣaḥ |
1.83c kṛte tretādiṣu hy eṣāṃ āyur hrasati pādaśaḥ || 83 || 10
1.84a veda.uktam āyur martyānām āśiṣaś ca-eva karmaṇām |
1.84c phalanty anuyugaṃ loke prabhāvaś ca śarīriṇām || 84 ||
1.85a anye kṛtayuge dharmās tretāyāṃ dvāpare 'pare | 11
1.85c anye kaliyuge nṝṇāṃ yugahrāsānurūpataḥ || 85 ||
1.86a tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam ucyate |
1.86c dvāpare yajñam evāhur dānam ekaṃ kalau yuge || 86 ||
  1. 1.81cv/ M:
    upavartate
  2. 1.83cv/ V:
    vayo hrasati
  3. 1.85av/ M:
    pare