J 10

1.8. Excursus: Occupations of Social Classes

O edn 397, O tr. 91
1.87a sarvasya-asya tu sargasya gupti.arthaṃ sa mahā.dyutiḥ |
1.87c mukha.bāhu.ūru.pajjānāṃ pṛthakkarmāṇy akalpayat || 87 ||
1.88a adhyāpanam adhyayanaṃ yajanaṃ yājanaṃ tathā |
1.88c dānaṃ pratigrahaṃ ca-eva brāhmaṇānām akalpayat || 88 ||
1.89a prajānāṃ rakṣaṇaṃ dānam ijyā.adhyayanam eva ca |
1.89c viṣayeṣv a.prasaktiś ca kṣatriyasya samāsataḥ || 89 || 12
1.90a paśūnāṃ rakṣaṇaṃ dānam ijyā.adhyayanam eva ca |
1.90c vaṇikpathaṃ kusīdaṃ ca vaiśyasya kṛṣim eva ca || 90 ||
1.91a ekam eva tu śūdrasya prabhuḥ karma samādiśat |
1.91c eteṣām eva varṇānāṃ śuśrūṣām anasūyayā || 91 ||
  1. 1.89cv/ M:
    samādiśat