10.1.1.3. Mixed Classes: Second Discourse

O edn 812-814, O tr. 209
10.15a brāhmaṇād ugrakanyāyām āvṛto nāma jāyate |
10.15c ābhīro 'mbaṣṭhakanyāyām āyogavyāṃ tu dhigvaṇaḥ || 15 ||
10.16a āyogavaś ca kṣattā ca caṇḍālaś ca-adhamo nṛṇām |
10.16c prātilomyena jāyante śūdrād apasadās trayaḥ || 16 ||
10.17a vaiśyān māgadha.vaidehau kṣatriyāt sūta eva tu |
10.17c pratīpam ete jāyante pare 'py apasadās trayaḥ || 17 ||
J 230
10.18a jāto niṣādāt-śūdrāyāṃ jātyā bhavati pukkasaḥ |
10.18c śūdrāj jāto niṣādyāṃ tu sa vai kukkuṭakaḥ smṛtaḥ || 18 ||
10.19a kṣattur jātas tathā-ugrāyāṃ śvapāka iti kīrtyate |
10.19c vaidehakena tv ambaṣṭhyām utpanno veṇa ucyate || 19 ||
10.20a dvijātayaḥ savarṇāsu janayanty a.vratāṃs tu yān |
10.20c tān sāvitrīparibhraṣṭān vrātyān iti vinirdiśet || 20 ||
10.21a vrātyāt tu jāyate viprāt pāpa.ātmā bhūrjakaṇṭakaḥ| 330
10.21c āvantya.vāṭadhānau ca puṣpadhaḥ śaikha eva ca || 21 ||
10.22a jhallo mallaś ca rājanyād vrātyāt-nicchivir eva ca | 331
10.22c naṭaś ca karaṇaś ca-eva khaso draviḍa eva ca || 22 ||
10.23a vaiśyāt tu jāyate vrātyāt sudhanvā-ācārya eva ca |
10.23c kāruṣaś ca vijanmā ca maitraḥ sātvata eva ca || 23 ||
  1. 10.21av/ M:
    bhṛjjakaṇṭakaḥ
  2. 10.22av/ M:
    vrātyāt-licchavir eva ca