J 242

Chapter 11

O edn 837-888, O tr. 215-229

11.1. Penance

O edn 837-888, O tr. 215-229

11.1.1. Excursus: Occasions for Giving and Begging

O edn 837-841, O tr. 215-216
11.01a sāntānikaṃ yakṣyamāṇam adhvagaṃ sārvavedasam |
11.01c guru.arthaṃ pitṛ.mātṛ.arthaṃ svādhyāyārthy upatāpinaḥ || 1 ||
11.02a na vai tān snātakān vidyād brāhmaṇān dharmabhikṣukān |
11.02c niḥsvebhyo deyam etebhyo dānaṃ vidyāviśeṣataḥ || 2 ||
11.03a etebhyo hi dvijāgryebhyo deyam annaṃ sa.dakṣiṇam |
11.03c itarebhyo bahirvedi kṛtānnaṃ deyam ucyate || 3 ||
11.04a sarvaratnāni rājā tu yathārhaṃ pratipādayet |
11.04c brāhmaṇān vedaviduṣo yajñārthaṃ ca-eva dakṣiṇām || 4 ||
11.05a kṛta.dāro 'parān dārān bhikṣitvā yo 'dhigacchati |
11.05c rati.mātraṃ phalaṃ tasya dravyadātus tu santatiḥ || 5 ||
11.06a dhanāni tu yathāśakti vipreṣu pratipādayet | 356
11.06c vedavitsu vivikteṣu pretya svargaṃ samaśnute || 6 || 357
11.07a[06Ma] yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye |
11.07c[06Mc] adhikaṃ vā-api vidyeta sa somaṃ pātum arhati || 7 ||
J 243
11.08a[07Ma] ataḥ svalpīyasi dravye yaḥ somaṃ pibati dvijaḥ |
11.08c[07Mc] sa pītasoma.pūrvo 'pi na tasya-āpnoti tatphalam || 8 ||
11.09a[08Ma] śaktaḥ parajane dātā svajane duḥkhajīvini |
11.09c[08Mc] madhv.āpāto viṣa.āsvādaḥ sa dharma.pratirūpakaḥ || 9 ||
11.10a[09Ma] bhṛtyānām uparodhena yat karoty aurdhvadehikam |
11.10c[09Mc] tad bhavaty asukha.udarkaṃ jīvataś ca mṛtasya ca || 10 ||
11.11a[10Ma] yajñaś cet pratiruddhaḥ syād ekena-aṅgena yajvanaḥ |
11.11c[10Mc] brāhmaṇasya viśeṣena dhārmike sati rājani || 11 ||
11.12a[11Ma] yo vaiśyaḥ syād bahupaśur hīna.kratur asomapaḥ |
11.12c[11Mc] kuṭumbāt tasya tad dravyam āhared yajñasiddhaye || 12 ||
11.13a[12Ma] āharet trīṇi vā dve vā kāmaṃ śūdrasya veśmanaḥ |
11.13c[12Mc] na hi śūdrasya yajñeṣu kaś cid asti parigrahaḥ || 13 ||
11.14a[13Ma] yo 'nāhita.agniḥ śatagur a.yajvā ca sahasraguḥ | 358
11.14c[13Mc] tayor api kuṭumbābhyām āhared a.vicārayan || 14 ||
11.15a[14Ma] ādāna.nityāc ca-ādātur āhared a.prayacchataḥ |
11.15c[14Mc] tathā yaśo 'sya prathate dharmaś ca-eva pravardhate || 15 ||
11.16a[15Ma] tathāa-eva saptame bhakte bhaktāni ṣaḍ an.aśnatā |
11.16c[15Mc] aśvastanavidhānena hartavyaṃ hīna.karmaṇaḥ || 16 ||
11.17a[16Ma] khalāt kṣetrād agārād vā yato vā-apy upalabhyate |
11.17c[16Mc] ākhyātavyaṃ tu tat tasmai pṛcchate yadi pṛcchati || 17 ||
J 244
11.18a[17Ma] brāhmaṇasvaṃ na hartavyaṃ kṣatriyeṇa kadā cana |
11.18c[17Mc] dasyu.niṣkriyayos tu svam a.jīvan hartum arhati || 18 ||
11.19a[18Ma] yo 'sādhubhyo 'rtham ādāya sādhubhyaḥ samprayacchati |
11.19c[18Mc] sa kṛtvā plavam ātmānaṃ santārayati tāv ubhau || 19 ||
11.20a[19Ma] yad dhanaṃ yajñaśīlānāṃ devasvaṃ tad vidur budhāḥ |
11.20c[19Mc] a.yajvanāṃ tu yad vittam āsurasvaṃ tad ucyate || 20 ||
11.21a[20Ma] na tasmin dhārayed daṇḍaṃ dhārmikaḥ pṛthivīpatiḥ |
11.21c[20Mc] kṣatriyasya hi bāliśyād brāhmaṇaḥ sīdati kṣudhā || 21 ||
11.22a[21Ma] tasya bhṛtyajanaṃ jñātvā svakuṭumbān mahīpatiḥ |
11.22c[21Mc] śruta.śīle ca vijñāya vṛttiṃ dharmyāṃ prakalpayet || 22 ||
11.23a[22Ma] kalpayitvā-asya vṛttiṃ ca rakṣed enaṃ samantataḥ |
11.23c[22Mc] rājā hi dharmaṣaḍbhāgaṃ tasmāt prāpnoti rakṣitāt || 23 ||
11.24a[23Ma] na yajñārthaṃ dhanaṃ śūdrād vipro bhikṣeta karhi cit |
11.24c[23Mc] yajamāno hi bhikṣitvā caṇḍālaḥ pretya jāyate || 24 ||
11.25a[24Ma] yājñārtham arthaṃ bhikṣitvā yo na sarvaṃ prayacchati |
11.25c[24Mc] sa yāti bhāsatāṃ vipraḥ kākatāṃ vā śataṃ samāḥ || 25 ||
11.26a[25Ma] devasvaṃ brāhmaṇasvaṃ vā lobhena-upahinasti yaḥ |
11.26c[25Mc] sa pāpa.ātmā pare loke gṛdhra.ucchiṣṭena jīvati || 26 ||

11.1.2. Excursus: Miscellaneous Topics

O edn 841-844, O tr. 216-217

11.1.2.1. Times of Adversity

O edn 841-842, O tr. 216
11.27a[26Ma] iṣṭiṃ vaiśvānarīṃ nityaṃ nirvaped abdaparyaye |
11.27c[26Mc] kḷptānāṃ paśu.somānāṃ niṣkṛtyartham asambhave || 27 ||
J 245
11.28a[27Ma] āpatkalpena yo dharmaṃ kurute 'nāpadi dvijaḥ |
11.28c[27Mc] sa na-āpnoti phalaṃ tasya paratra-iti vicāritam || 28 ||
11.29a[28Ma] viśvaiś ca devaiḥ sādhyaiś ca brāhmaṇaiś ca maharṣibhiḥ |
11.29c[28Mc] āpatsu maraṇād bhītair vidheḥ pratinidhiḥ kṛtaḥ || 29 ||
11.30a[29Ma] prabhuḥ prathamakalpasya yo 'nukalpena vartate |
11.30c[29Mc] na sāmparāyikaṃ tasya dur.mater vidyate phalam || 30 ||

11.1.2.2. Power of Brahmins

O edn 842-843, O tr. 216
11.31a[30Ma] na brāhmaṇo vedayeta kiṃ cid rājani dharmavit |
11.31c[30Mc] svavīryeṇa-eva tān-śiṣyān mānavān apakāriṇaḥ || 31 ||
11.32a[31Ma] svavīryād rājavīryāc ca svavīryaṃ balavattaram |
11.32c[31Mc] tasmāt svena-eva vīryeṇa nigṛhṇīyād arīn dvijaḥ || 32 ||
11.33a[32Ma] śrutīr atharvāṅgirasīḥ kuryād ity a.vicārayan |
11.33c[32Mc] vākśastraṃ vai brāhmaṇasya tena hanyād arīn dvijaḥ || 33 ||
11.34a[33Ma] kṣatriyo bāhuvīryeṇa tared āpadam ātmanaḥ |
11.34c[33Mc] dhanena vaiśya.śūdrau tu japa.homair dvijottamaḥ || 34 ||
11.35a[34Ma] vidhātā śāsitā vaktā maitro brāhmaṇa ucyate |
11.35c[34Mc] tasmai na-akuśalaṃ brūyān na śuṣkāṃ giram īrayet || 35 ||

11.1.2.3. Sacrifices

O edn 843-844, O tr. 216-217
11.36a[35Ma] na vai kanyā na yuvatir na-alpa.vidyo na bāliśaḥ |
11.36c[35Mc] hotā syād agnihotrasya na-ārto na-asaṃskṛtas tathā || 36 ||
11.37a[36Ma] narake hi patanty ete juhvantaḥ sa ca yasya tat | 359
11.37c[36Mc] tasmād vaitānakuśalo hotā syād vedapāragaḥ || 37 ||
J 246
11.38a[37Ma] prājāpatyam a.dattvā-aśvam agnyādheyasya dakṣiṇām |
11.38c[37Mc] anāhitāgnir bhavati brāhmaṇo vibhave sati || 38 ||
11.39a[38Ma] puṇyāny anyāni kurvīta śraddadhāno jita.indriyaḥ |
11.39c[38Mc] na tv alpa.dakṣiṇair yajñair yajeta-iha kathaṃ cana || 39 ||
11.40a[39Ma] indriyāṇi yaśaḥ svargam āyuḥ kīrtiṃ prajāḥ paśūn |
11.40c[39Mc] hanty alpa.dakṣiṇo yajñas tasmān na-alpa.dhano yajet || 40 ||
11.41a[40Ma] agnihotry apavidhya-agnīn brāhmaṇaḥ kāmakārataḥ |
11.41c[40Mc] cāndrāyaṇaṃ caren māsaṃ vīrahatyāsamaṃ hi tat || 41 ||
11.42a[41Ma] ye śūdrād adhigamya-artham agnihotram upāsate |
11.42c[41Mc] ṛtvijas te hi śūdrāṇāṃ brahmavādiṣu garhitāḥ || 42 ||
11.43a[42Ma] teṣāṃ satatam ajñānāṃ vṛṣalāgnyupasevinām |
11.43c[42Mc] padā mastakam ākramya dātā durgāṇi santaret || 43 ||

11.1.3. Justification for Penance

O edn 845-847, O tr. 217
11.44a[43Ma] a.kurvan vihitaṃ karma ninditaṃ ca samācaran |
11.44c[43Mc] prasaktaś ca-indriyārtheṣu prāyaścittīyate naraḥ || 44 || 360
11.45a[44Ma] akāmataḥ kṛte pāpe prāyaścittaṃ vidur budhāḥ |
11.45c[44Mc] kāmakārakṛte 'py āhur eke śrutinidarśanāt || 45 ||
11.46a[45Ma] akāmataḥ kṛtaṃ pāpaṃ vedābhyāsena śudhyati |
11.46c[45Mc] kāmatas tu kṛtaṃ mohāt prāyaścittaiḥ pṛthagvidhaiḥ || 46 ||
11.47a[46Ma] prāyaścittīyatāṃ prāpya daivāt pūrvakṛtena vā |
11.47c[46Mc] na saṃsargaṃ vrajet sadbhiḥ prāyaścitte 'kṛte dvijaḥ || 47 ||
J 247
11.48a[47Ma] iha duścaritaiḥ ke cit ke cit pūrvakṛtais tathā |
11.48c[47Mc] prāpnuvanti dur.ātmāno narā rūpaviparyayam || 48 ||
11.49a[48Ma] suvarṇacauraḥ kaunakhyaṃ surāpaḥ śyāvadantatām |
11.49c[48Mc] brahmahā kṣayarogitvaṃ dauścarmyaṃ gurutalpagaḥ || 49 ||
11.50a[49Ma] piśunaḥ pautināsikyaṃ sūcakaḥ pūtivaktratām |
11.50c[49Mc] dhānyacauro 'ṅgahīnatvam ātiraikyaṃ tu miśrakaḥ || 50 ||
11.51a[50Ma] annahartā-āmayāvitvaṃ maukyaṃ vāgapahārakaḥ |
11.51c[50Mc] vastrāpahārakaḥ śvaitryaṃ paṅgutām aśvahārakaḥ || 51 ||
11.52a[51Ma] evaṃ karmaviśeṣeṇa jāyante sadvigarhitāḥ |
11.52c[51Mc] jaḍa.mūka.andha.badhirā vikṛta.ākṛtayas tathā || 52 ||
11.53a[52Ma] caritavyam ato nityaṃ prāyaścittaṃ viśuddhaye |
11.53c[52Mc] nindyair hi lakṣaṇair yuktā jāyante 'niṣkṛta.enasaḥ || 53 ||
11.54a[53Ma] brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ |
11.54c[53Mc] mahānti pātakāny āhuḥ saṃsargaś ca-api taiḥ saha || 54 ||

11.1.4. Categories of Sin

O edn 847-850, O tr. 217-218

11.1.4.1. Grievous Sins Causing Loss of Caste

O edn 847-848, O tr. 217-218
11.55a[54Ma] anṛtaṃ ca samutkarṣe rājagāmi ca paiśunam |
11.55c[54Mc] guroś cālīka.nirbandhaḥ samāni brahmahatyayā || 55 ||
11.56a[55Ma] brahma.ujjhatā vedanindā kauṭasākṣyaṃ suhṛdvadhaḥ |
11.56c[55Mc] garhita.anādyayor jagdhiḥ surāpānasamāni ṣaṭ || 56 ||
J 248
11.57a[56Ma] nikṣepasya-apaharaṇaṃ nara.aśva.rajatasya ca |
11.57c[56Mc] bhūmi.vajra.maṇīnāṃ ca rukmasteyasamaṃ smṛtam || 57 ||
11.58a[57Ma] retaḥsekaḥ svayonīṣu kumārīṣv antyajāsu ca |
11.58c[57Mc] sakhyuḥ putrasya ca strīṣu gurutalpasamaṃ viduḥ || 58 ||
11.59a[58Ma] govadho 'yājya.saṃyājyaṃ pāradārya.ātmavikrayaḥ |
11.59c[58Mc] guru.mātṛ.pitṛ.tyāgaḥ svādhyāya.agnyoḥ sutasya ca || 59 ||

11.1.4.2. Secondary Sins Causing Loss of Caste

O edn 848-849, O tr. 218
11.60a[59Ma] parivittitā-anuje 'nūḍhe parivedanam eva ca |
11.60c[59Mc] tayor dānaṃ ca kanyāyās tayor eva ca yājanam || 60 ||
11.61a[60Ma] kanyāyā dūṣaṇaṃ ca-eva vārdhuṣyaṃ vratalopanam |
11.61c[60Mc] taḍāga.ārāma.dārāṇām apatyasya ca vikrayaḥ || 61 ||
11.62a[61Ma] vrātyatā bāndhavatyāgo bhṛtyādhyāpanam eva ca |
11.62c[61Mc] bhṛtyā ca-adhyayanādānam apaṇyānāṃ ca vikrayaḥ || 62 || 361
11.63a[62Ma] sarvākāreṣv adhīkāro mahāyantrapravartanam |
11.63c[62Mc] hiṃsā-oṣadhīnāṃ stri.ājīvo 'bhicāro mūlakarma ca || 63 ||
11.64a[63Ma] indhanārtham aśuṣkāṇāṃ drumāṇām avapātanam |
11.64c[63Mc] ātmārthaṃ ca kriyārambho ninditānnādanaṃ tathā || 64 ||
11.65a[64Ma] anāhitāgnitā steyam ṛṇānām anapakriyā |
11.65c[64Mc] asat.śāṣtrādhigamanaṃ kauśīlavyasya ca kriyā || 65 ||
11.66a[65Ma] dhānya.kupya.paśusteyaṃ madyapastrīniṣevaṇam |
11.66c[65Mc] strī.śūdra.viś.kṣatravadho nāstikyaṃ ca-upapātakam || 66 ||
J 249
11.67a[66Ma] brāhmaṇasya rujaḥ kṛtvā ghrātir aghreya.madyayoḥ | 362
11.67c[66Mc] jaihmyaṃ ca maithunaṃ puṃsi jātibhraṃśakaraṃ smṛtam || 67 ||

11.1.4.3. Further Categories of Sin

O edn 849-850, O tr. 218
11.68a[67Ma] khara.aśva.uṣṭra.mṛga.ibhānām aja.āvikavadhas tathā |
11.68c[67Mc] saṅkarīkaraṇaṃ jñeyaṃ mīna.ahi.mahiṣasya ca || 68 ||
11.69a[68Ma] ninditebhyo dhanādānaṃ vāṇijyaṃ śūdrasevanam |
11.69c[68Mc] apātrīkaraṇaṃ jñeyam asatyasya ca bhāṣaṇam || 69 ||
11.70a[69Ma] kṛmi.kīṭa.vayo.hatyā madyānugatabhojanam |
11.70c[69Mc] phala.edhaḥ.kusuma.steyam adhairyaṃ ca malāvaham || 70 ||
11.71a[70Ma] etāny enāṃsi sarvāṇi yathā.uktāni pṛthak pṛthak |
11.71c[70Mc] yair yair vratair apohyante tāni samyaṅ nibodhata || 71 ||
11.72a[71Ma] brahmahā dvādaśa samāḥ kuṭīṃ kṛtvā vane vaset |
11.72c[71Mc] bhaikṣāśy ātmaviśuddhyarthaṃ kṛtvā śavaśiro dhvajam || 72 ||

11.1.5. Penances for Grievous Sins Causing Loss of Caste

O edn 850-857, O tr. 218-220

11.1.5.1. Killing a Brahmin

O edn 850-853, O tr. 218-219
11.73a[72Ma] lakṣyaṃ śastrabhṛtāṃ vā syād viduṣām icchayā-ātmanaḥ |
11.73c[72Mc] prāsyed ātmānam agnau vā samiddhe trir avāk.śirāḥ || 73 ||
11.74a[73Ma] yajeta vā-aśvamedhena svarjitā gosavena vā |
11.74c[73Mc] abhijid.viśvajidbhyāṃ vā trivṛtā-agniṣṭutā-api vā || 74 ||
11.75a[74Ma] japan vā-anyatamaṃ vedaṃ yojanānāṃ śataṃ vrajet |
11.75c[74Mc] brahmahatyāpanodāya mitabhuj-niyata.indriyaḥ || 75 ||
11.76a[75Ma] sarvasvaṃ vedaviduṣe brāhmaṇāya-upapādayet |
11.76c[75Mc] dhanaṃ hi jīvanāya-alaṃ gṛhaṃ vā sa.paricchadam || 76 ||
J 250
11.77a[76Ma] haviṣyabhug vā-anusaret pratisrotaḥ sarasvatīm |
11.77c[76Mc] japed vā niyata.āhāras trir vai vedasya saṃhitām || 77 ||
11.78a[77Ma] kṛta.vāpano nivased grāmānte govraje 'pi vā |
11.78c[77Mc] āśrame vṛkṣamūle vā go.brāhmaṇahite rataḥ || 78 ||
11.79a[78Ma] brāhmaṇārthe gavārthe vā sadyaḥ prāṇān parityajet | 363
11.79c[78Mc] mucyate brahmahatyāyā goptā gor brāhmaṇasya ca || 79 ||
11.80a[79Ma] trivāraṃ pratiroddhā vā sarvasvam avajitya vā | 364
11.80c[79Mc] viprasya tannimitte vā prāṇālābhe vimucyate || 80 || 365
11.81a[80Ma] evaṃ dṛḍha.vrato nityaṃ brahmacārī samāhitaḥ |
11.81c[80Mc] samāpte dvādaśe varṣe brahmahatyām vyapohati || 81 ||
11.82a[81Ma] śiṣṭvā vā bhūmidevānāṃ naradevasamāgame |
11.82c[81Mc] svam eno 'vabhṛthasnāto hayamedhe vimucyate || 82 ||
11.83a[82Ma] dharmasya brāhmaṇo mūlam agraṃ rājanya ucyate |
11.83c[82Mc] tasmāt samāgame teṣām eno vikhyāpya śudhyati || 83 ||
11.84a[83Ma] brahmaṇaḥ sambhavena-eva devānām api daivatam |
11.84c[83Mc] pramāṇaṃ ca-eva lokasya brahmātra-eva hi kāraṇam || 84 ||
11.85a[84Ma] teṣāṃ vedavido brūyus trayo 'py enaḥ suniṣkṛtim |
11.85c[84Mc] sā teṣāṃ pāvanāya syāt pavitrā viduṣāṃ hi vāk || 85 || 366
11.86a[85Ma] ato 'nyatamam āsthāya vidhiṃ vipraḥ samāhitaḥ |
11.86c[85Mc] brahmahatyākṛtaṃ pāpaṃ vyapohaty ātmavattayā || 86 ||
J 251
11.87a[86Ma] hatvā garbham avijñātam etad eva vrataṃ caret |
11.87c[86Mc] rājanya.vaiśyau ca-ījānāv ātreyīm eva ca striyam || 87 ||
11.88a[87Ma] uktvā ca-eva-anṛtaṃ sākṣye pratirudhya guruṃ tathā | 367
11.88c[87Mc] apahṛtya ca niḥkṣepaṃ kṛtvā ca strī.suhṛt.vadham || 88 || 368
11.89a[88Ma] iyaṃ viśuddhir uditā pramāpya-akāmato dvijam |
11.89c[88Mc] kāmato brāhmaṇavadhe niṣkṛtir na vidhīyate || 89 ||
11.90a[89Ma] surāṃ pītvā dvijo mohād agni.varṇāṃ surāṃ pibet |
11.90c[89Mc] tayā sa kāye nirdagdhe mucyate kilbiṣāt tataḥ || 90 ||

11.1.5.2. Drinking Liquor

O edn 854-855, O tr. 219-220
11.91a[90Ma] gomūtram agni.varṇaṃ vā pibed udakam eva vā |
11.91c[90Mc] payo ghṛtaṃ vā-ā maraṇād gośakṛdrasam eva vā || 91 ||
11.92a[91Ma] kaṇān vā bhakṣayed abdaṃ piṇyākaṃ vā sakṛt-niśi |
11.92c[91Mc] surāpānāpanuttyarthaṃ vālavāsā jaṭī dhvajī || 92 ||
11.93a[92Ma] surā vai malam annānāṃ pāpmā ca malam ucyate |
11.93c[92Mc] tasmād brāhmaṇa.rājanyau vaiśyaś ca na surāṃ pibet || 93 ||
11.94a[93Ma] gauḍī paiṣṭī ca mādhvī ca vijñeyā trividhā surā |
11.94c[93Mc] yathā-eva-ekā tathā sarvā na pātavyā dvijottamaiḥ || 94 ||
11.95a[94Ma] yakṣa.rakṣaḥ.piśāca.annaṃ madyaṃ māṃsaṃ surāsavam |
11.95c[94Mc] tad brāhmaṇena na-attavyaṃ devānām aśnatā haviḥ || 95 ||
11.96a[95Ma] amedhye vā paten matto vaidikaṃ vā-apy udāharet |
11.96c[95Mc] akāryam anyat kuryād vā brāhmaṇo madamohitaḥ || 96 ||
J 252
11.97a[96Ma] yasya kāyagataṃ brahma madyena-āplāvyate sakṛt |
11.97c[96Mc] tasya vyapaiti brāhmaṇyaṃ śūdratvaṃ ca sa gacchati || 97 ||
11.98a[97Ma] eṣā vicitrābhihitā surāpānasya niṣkṛtiḥ |
11.98c[97Mc] ata ūrdhvaṃ pravakṣyāmi suvarṇasteyaniṣkṛtim || 98 ||
11.99a[98Ma] suvarṇasteyakṛd vipro rājānam abhigamya tu |
11.99c[98Mc] svakarma khyāpayan brūyāt-māṃ bhavān anuśāstv iti || 99 ||

11.1.5.3. Stealing Gold

O edn 855-856, O tr. 220
11.100a[99Ma] gṛhītvā musalaṃ rājā sakṛdd hanyāt tu taṃ svayam |
11.100c[99Mc] vadhena śudhyati steno brāhmaṇas tapasā-eva tu || 100 ||
11.101a[100Ma] tapasāpanunutsus tu suvarṇasteyajaṃ malam |
11.101c[100Mc] cīravāsā dvijo 'raṇye cared brahmahaṇo vratam || 101 ||
11.102a[101Ma] etair vratair apoheta pāpaṃ steyakṛtaṃ dvijaḥ |
11.102c[101Mc] gurustrīgamanī-iyaṃ tu vratair ebhir apānudet || 102 ||
11.103a[102Ma] gurutalpy abhibhāṣya-enas tapte svapyād ayomaye | 369
11.103c[102Mc] sūrmīṃ jvalantīṃ svāśliṣyen mṛtyunā sa viśudhyati || 103 || 370

11.1.5.4. Sex with an Elder's Wife

O edn 856-857, O tr. 220
11.104a[103Ma] svayaṃ vā śiṣṇa.vṛṣaṇāv utkṛtya-ādhāya ca-añjalau |
11.104c[103Mc] nairṛtīṃ diśam ātiṣṭhed ā nipātād ajihmagaḥ || 104 ||
11.105a[104Ma] khaṭvāṅgī cīra.vāsā vā śmaśrulo vijane vane |
11.105c[104Mc] prājāpatyaṃ caret kṛcchram abdam ekaṃ samāhitaḥ || 105 ||
11.106a[105Ma] cāndrāyaṇaṃ vā trīn māsān abhyasyen niyata.indriyaḥ |
11.106c[105Mc] haviṣyeṇa yavāgvā vā gurutalpāpanuttaye || 106 ||
J 253
11.107a[106Ma] etair vratair apoheyur mahāpātakino malam |
11.107c[106Mc] upapātakinas tv evam ebhir nānāvidhair vrataiḥ || 107 ||
11.108a[107Ma] upapātakasaṃyukto goghno māsaṃ yavān pibet |
11.108c[107Mc] kṛta.vāpo vased goṣṭhe carmaṇā tena saṃvṛtaḥ || 108 ||

11.1.6. Penances for Secondary Sins Causing Loss of Caste

O edn 857-860, O tr. 220-221

11.1.6.1. Killing a Cow

O edn 857-859, O tr. 220-221
11.109a[108Ma] caturthakālam aśnīyād a.kṣāra.lavaṇaṃ mitam |
11.109c[108Mc] gomūtreṇa-ācaret snānaṃ dvau māsau niyata.indriyaḥ || 109 ||
11.110a[109Ma] divā-anugacched gās tās tu tiṣṭhann ūrdhvaṃ rajaḥ pibet |
11.110c[109Mc] śuśrūṣitvā namaskṛtya rātrau vīrāsanaṃ vaset || 110 || 371
11.111a[110Ma] tiṣṭhantīṣv anutiṣṭhet tu vrajantīṣv apy anuvrajet |
11.111c[110Mc] āsīnāsu tathā-āsīno niyato vīta.matsaraḥ || 111 ||
11.112a[111Ma] āturām abhiśastāṃ vā caura.vyāghrādibhir bhayaiḥ |
11.112c[111Mc] patitāṃ paṅkalagnaṃ vā sarva.upāyair vimocayet || 112 || 372
11.113a[112Ma] uṣṇe varṣati śīte vā mārute vāti vā bhṛśam |
11.113c[112Mc] na kurvīta-ātmanas trāṇaṃ gor a.kṛtvā tu śaktitaḥ || 113 ||
11.114a[113Ma] ātmano yadi vā-anyeṣāṃ gṛhe kṣetre 'tha vā khale |
11.114c[113Mc] bhakṣayantīṃ na kathayet pibantaṃ ca-eva vatsakam || 114 ||
11.115a[114Ma] anena vidhinā yas tu goghno gām anugacchati |
11.115c[114Mc] sa gohatyākṛtaṃ pāpaṃ tribhir māsair vyapohati || 115 ||
11.116a[115Ma] vṛṣabha.ekādaśā gāś ca dadyāt sucarita.vrataḥ |
11.116c[115Mc] a.vidyamāne sarvasvaṃ vedavidbhyo nivedayet || 116 ||
J 254
11.117a[116Ma] etad eva vrataṃ kuryur upapātakino dvijāḥ |
11.117c[116Mc] avakīrṇivarjyaṃ śuddhyarthaṃ cāndrāyaṇam atha-api vā || 117 || 373

11.1.6.2. Other Secondary Sins

O edn 859, O tr. 221
11.118a[117Ma] avakīrṇī tu kāṇena gardabhena catuṣpathe |
11.118c[117Mc] pākayajñavidhānena yajeta nirṛtiṃ niśi || 118 ||

11.1.6.3. Student Breaking the Vow of Chastity

O edn 859-860, O tr. 221
11.119a[118Ma] hutvā-agnau vidhivadd homān antataś ca sama-ity ṛcā |
11.119c[118Mc] vāta.indra.guru.vahnīnāṃ juhuyāt sarpiṣā-āhutīḥ || 119 ||
11.120a[119Ma] kāmato retasaḥ sekaṃ vratasthasya dvijanmanaḥ |
11.120c[119Mc] atikramaṃ vratasya-āhur dharmajñā brahmavādinaḥ || 120 ||
11.121a[120Ma] mārutaṃ puruhūtaṃ ca guruṃ pāvakam eva ca |
11.121c[120Mc] caturo vratino 'bhyeti brāhmaṃ tejo 'vakīrṇinaḥ || 121 ||
11.122a[121Ma] etasminn enasi prāpte vasitvā gardabhājinam |
11.122c[121Mc] saptāgārāṃś cared bhaikṣaṃ svakarma parikīrtayan || 122 ||
11.123a[122Ma] tebhyo labdhena bhaikṣeṇa vartayann ekakālikam |
11.123c[122Mc] upaspṛśaṃs triṣavaṇaṃ tv abdena sa viśudhyati || 123 || 374
11.124a[123Ma] jātibhraṃśakaraṃ karma kṛtvā-anyatamam icchayā |
11.124c[123Mc] caret sāntapanaṃ kṛcchraṃ prājāpatyam anicchayā || 124 ||

11.1.7. Penances for the Remaining Categories of Sins

O edn 860, O tr. 221
11.125a[124Ma] saṅkara.apātrakṛtyāsu māsaṃ śodhanam aindavam | 375
11.125c[124Mc] malinīkaraṇīyeṣu taptaḥ syād yāvakais tryaham || 125 ||
11.126a[125Ma] turīyo brahmahatyāyāḥ kṣatriyasya vadhe smṛtaḥ |
11.126c[125Mc] vaiśye 'ṣṭamāṃśo vṛttasthe śūdre jñeyas tu ṣoḍaśaḥ || 126 ||
J 255

11.1.8. Excursus: Penances for Injury to Living Beings

O edn 860-864, O tr. 221-222

11.1.8.1. Homicide

O edn 860-861, O tr. 221-222
11.127a[126Ma] akāmatas tu rājanyaṃ vinipātya dvijottamaḥ |
11.127c[126Mc] vṛṣabha.ekasahasrā gā dadyāt sucarita.vrataḥ || 127 ||
11.128a[127Ma] tryabdaṃ cared vā niyato jaṭī brahmahaṇo vratam |
11.128c[127Mc] vasan dūratare grāmād vṛkṣamūla.niketanaḥ || 128 ||
11.129a[128Ma] etad eva cared abdaṃ prāyaścittaṃ dvijottamaḥ |
11.129c[128Mc] pramāpya vaiśyaṃ vṛttasthaṃ dadyāc ca-ekaśataṃ || 129 || 376
11.130a[129Ma] etad eva vrataṃ kṛtsnaṃ ṣaṇmāsān-śūdrahā caret |
11.130c[129Mc] vṛṣabha.ekādaśā vā-api dadyād viprāya gāḥ sitāḥ || 130 ||
11.131a[130Ma] mārjāra.nakulau hatvā cāṣaṃ maṇḍūkam eva ca |
11.131c[130Mc] śva.godhā.ulūka.kākāṃś ca śūdrahatyāvrataṃ caret || 131 ||

11.1.8.2. Killing Animals

O edn 861-864, O tr. 222
11.132a[131Ma] payaḥ pibet trirātraṃ vā yojanaṃ vā-adhvano vrajet |
11.132c[131Mc] upaspṛśet sravantyāṃ vā sūktaṃ vā-ab.daivataṃ japet || 132 ||
11.133a[132Ma] abhriṃ kārṣṇāyasīṃ dadyāt sarpaṃ hatvā dvijottamaḥ |
11.133c[132Mc] palālabhārakaṃ ṣaṇḍhe saisakaṃ ca-ekamāṣakam || 133 ||
11.134a[133Ma] ghṛtakumbhaṃ varāhe tu tiladroṇaṃ tu tittirau |
11.134c[133Mc] śuke dvihāyanaṃ vatsaṃ krauñcaṃ hatvā trihāyanam || 134 ||
11.135a[134Ma] hatvā haṃsaṃ balākāṃ ca bakaṃ barhiṇam eva ca |
11.135c[134Mc] vānaraṃ śyena.bhāsau ca sparśayed brāhmaṇāya gām || 135 ||
11.136a[135Ma] vāso dadyādd hayaṃ hatvā pañca nīlān vṛṣān gajam |
11.136c[135Mc] aja.meṣāv anaḍvāhaṃ kharaṃ hatvā-ekahāyanam || 136 ||
J 256
11.137a[136Ma] kravyādāṃs tu mṛgān hatvā dhenuṃ dadyāt payasvinīm |
11.137c[136Mc] akravyādān vatsatarīm uṣṭraṃ hatvā tu kṛṣṇalam || 137 ||
11.138a[137Ma] jīna.kārmuka.basta.avīn pṛthag dadyād viśuddhaye |
11.138c[137Mc] caturṇām api varṇānāṃ nārīr hatvā-an.avasthitāḥ || 138 ||
11.139a[138Ma] dānena vadhanirṇekaṃ sarpādīnām a.śaknuvan |
11.139c[138Mc] ekaikaśaś caret kṛcchraṃ dvijaḥ pāpāpanuttaye || 139 ||
11.140a[139Ma] asthimatāṃ tu sattvānāṃ sahasrasya pramāpaṇe |
11.140c[139Mc] pūrṇe ca-anasy an.asthnāṃ tu śūdrahatyāvrataṃ caret || 140 ||
11.141a[140Ma] kiṃ cid eva tu viprāya dadyād asthimatāṃ vadhe |
11.141c[140Mc] an.asthnāṃ ca-eva hiṃsāyāṃ prāṇāyāmena śudhyati || 141 ||
11.142a[141Ma] phaladānāṃ tu vṛkṣāṇāṃ chedane japyam ṛc.śatam |
11.142c[141Mc] gulma.vallī.latānāṃ ca puṣpitānāṃ ca vīrudhām || 142 ||

11.1.8.3. Injuring Vegetation

O edn 864, O tr. 222
11.143a[142Ma] annādyajānāṃ sattvānāṃ rasajānāṃ ca sarvaśaḥ |
11.143c[142Mc] phala.puṣpa.udbhavānāṃ ca ghṛtaprāśo viśodhanam || 143 ||
11.144a[143Ma] kṛṣtajānām oṣadhīnāṃ jātānāṃ ca svayaṃ vane |
11.144c[143Mc] vṛthālambhe 'nugacched gāṃ dinam ekaṃ payo.vrataḥ || 144 ||
11.145a[144Ma] etair vratair apohyaṃ syād eno hiṃsā.samudbhavam |
11.145c[144Mc] jñāna.ajñānakṛtaṃ kṛtsnaṃ śṛṇuta-anādyabhakṣaṇe || 145 ||
11.146a[145Ma] ajñānād vāruṇīṃ pītvā saṃskāreṇa-eva śudhyati |
11.146c[145Mc] matipūrvam anirdeśyaṃ prāṇāntikam iti sthitiḥ || 146 ||
J 257

11.1.9. Excursus: Penances for Eating Forbidden Food

O edn 864-867, O tr. 222-223
11.147a[146Ma] apaḥ surābhājanasthā madyabhāṇḍasthitās tathā |
11.147c[146Mc] pañcarātraṃ pibet pītvā śaṅkhapuṣpīśṛtaṃ payaḥ || 147 ||
11.148a[147Ma] spṛṣṭva dattvā ca madirāṃ vidhivat pratigṛhya ca |
11.148c[147Mc] śūdra.ucchiṣṭāś ca pītvā-apaḥ kuśavāri pibet tryaham || 148 ||
11.149a[148Ma] brāhmaṇas tu surāpasya gandham āghrāya somapaḥ |
11.149c[148Mc] prāṇān apsu trir āyamya ghṛtaṃ prāśya viśudhyati || 149 ||
11.150a[149Ma] ajñānāt prāśya viṣ.mūtraṃ surāsaṃspṛṣṭam eva ca |
11.150c[149Mc] punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ || 150 ||
11.151a[150Ma] vapanaṃ mekhalā daṇḍo bhaikṣacaryā vratāni ca | 377
11.151c[150Mc] nivartante dvijātīnāṃ punaḥsaṃskārakarmaṇi || 151 ||
11.152a[151Ma] abhojyānāṃ tu bhuktvā-annaṃ strī.śūdra.ucchiṣṭam eva ca |
11.152c[151Mc] jagdhvā māṃsam abhakṣyaṃ ca saptarātraṃ yavān pibet || 152 ||
11.153a[152Ma] śuktāni ca kaṣāyāṃś ca pītvā medhyāny api dvijaḥ |
11.153c[152Mc] tāvad bhavaty a.prayato yāvat tan na vrajaty adhaḥ || 153 ||
11.154a[153Ma] viḍvarāha.khara.uṣtrāṇāṃ gomāyoḥ kapi.kākayoḥ |
11.154c[153Mc] prāśya mūtra.purīṣāṇi dvijaś cāndrāyaṇaṃ caret || 154 ||
11.155a[154Ma] śuṣkāṇi bhuktvā māṃsāni bhaumāni kavakāni ca |
11.155c[154Mc] ajñātaṃ ca-eva sūnāstham etad eva vrataṃ caret || 155 ||
11.156a[155Ma] kravyāda.sūkara.uṣṭrāṇāṃ kukkuṭānāṃ ca bhakṣaṇe |
11.156c[155Mc] nara.kāka.kharāṇāṃ ca taptakṛcchraṃ viśodhanam || 156 ||
J 258
11.157a[156Ma] māsikānnaṃ tu yo 'śnīyād asamāvartako dvijaḥ |
11.157c[156Mc] sa trīṇy ahāny upavased ekāhaṃ ca-udake vaset || 157 ||
11.158a[157Ma] brahmacārī tu yo 'śnīyān madhu māṃsaṃ kathaṃ cana | 378
11.158c[157Mc] sa kṛtvā prākṛtaṃ kṛcchraṃ vrataśeṣaṃ samāpayet || 158 ||
11.159a[158Ma] biḍāla.kāka.ākhu.ucchiṣṭaṃ jagdhvā śva.nakulasya ca |
11.159c[158Mc] keśa.kīṭāvapannaṃ ca pibed brahmasuvarcalām || 159 ||
11.160a[159Ma] abhojyam annaṃ na-attavyam ātmanaḥ śuddhim icchatā |
11.160c[159Mc] ajñānabhuktaṃ tu-uttāryaṃ śodhyaṃ vā-apy āśu śodhanaiḥ || 160 ||
11.161a[160Ma] eṣo 'nādya.adanasya-ukto vratānāṃ vividho vidhiḥ |
11.161c[160Mc] steyadoṣāpahartṝṇāṃ vratānāṃ śrūyatāṃ vidhiḥ || 161 ||
11.162a[161Ma] dhānya.anna.dhanacauryāṇi kṛtvā kāmād dvijottamaḥ |
11.162c[161Mc] svajātīyagṛhād eva kṛcchrābdena viśudhyati || 162 ||

11.1.10. Excursus: Penances for Theft

O edn 867-869, O tr. 223-224
11.163a[162Ma] manuṣyāṇāṃ tu haraṇe strīṇāṃ kṣetra.gṛhasya ca |
11.163c[162Mc] kūpa.vāpījalānāṃ ca śuddhiś cāndrāyaṇaṃ smṛtam || 163 ||
11.164a[163Ma] dravyāṇām alpa.sārāṇāṃ steyaṃ kṛtvā-anyaveśmataḥ | 379
11.164c[163Mc] caret sāntapanaṃ kṛcchraṃ tan niryāty ātmaśuddhaye || 164 ||
11.165a[164Ma] bhakṣya.bhojyāpaharaṇe yāna.śayyā.āsanasya ca |
11.165c[164Mc] puṣpa.mūla.phalānāṃ ca pañcagavyaṃ viśodhanam || 165 ||
11.166a[165Ma] tṛṇa.kāṣṭha.drumāṇāṃ ca śuṣkānnasya guḍasya ca |
11.166c[165Mc] cela.carma.āmiṣāṇāṃ ca trirātraṃ syād abhojanam || 166 || 380
J 259
11.167a[166Ma] maṇi.muktā.pravālānāṃ tāmrasya rajatasya ca |
11.167c[166Mc] ayaḥ.kāṃsya.upalānāṃ ca dvādaśāhaṃ kaṇānnatā || 167 ||
11.168a[167Ma] kārpāsa.kīṭaja.ūrṇānāṃ dviśapha.ekaśaphasya ca | 381
11.168c[167Mc] pakṣi.gandha.oṣadhīnāṃ ca rajjvāś ca-eva tryahaṃ payaḥ || 168 ||
11.169a[168Ma] etair vratair apoheta pāpaṃ steyakṛtaṃ dvijaḥ |
11.169c[168Mc] agamyāgamanīyaṃ tu vratair ebhir apānudet || 169 ||
11.170a[169Ma] gurutalpavrataṃ kuryād retaḥ siktvā svayoniṣu |
11.170c[169Mc] sakhyuḥ putrasya ca strīṣu kumārīṣv antyajāsu ca || 170 ||

11.1.11. Excursus: Penances for Sexual Offences

O edn 869-871, O tr. 224
11.171a[170Ma] paitṛsvaseyīṃ bhaginīṃ svasrīyāṃ mātur eva ca |
11.171c[170Mc] mātuś ca bhrātus tanayāṃ gatvā cāndrāyaṇaṃ caret || 171 || 382
11.172a[171Ma] etās tisras tu bhāryārthe na-upayacchet tu buddhimān |
11.172c[171Mc] jñātitvena-an.upeyās tāḥ patati hy upayann adhaḥ || 172 ||
11.173a[172Ma] amānuṣīṣū puruṣa udakyāyām ayoniṣu |
11.173c[172Mc] retaḥ siktvā jale ca-eva kṛcchraṃ sāntapanaṃ caret || 173 ||
11.174a[173Ma] maithunaṃ tu samāsevya puṃsi yoṣiti vā dvijaḥ |
11.174c[173Mc] go.yāne 'psu divā ca-eva sa.vāsāḥ snānam ācaret || 174 ||
11.175a[174Ma] caṇḍāla.antyastriyo gatvā bhuktvā ca pratigṛhya ca |
11.175c[174Mc] pataty ajñānato vipro jñānāt sāmyaṃ tu gacchati || 175 ||
11.176a[175Ma] vipraduṣṭāṃ striyaṃ bhartā nirundhyād ekaveśmani |
11.176c[175Mc] yat puṃsaḥ paradāreṣu tac ca-enāṃ cārayed vratam || 176 ||
J 260
11.177a[176Ma] sā cet punaḥ praduṣyet tu sadṛśena-upamantritā | 383
11.177c[176Mc] kṛcchraṃ cāndrāyaṇaṃ ca-eva tad asyāḥ pāvanaṃ smṛtam || 177 ||
11.178a[177Ma] yat karoty ekarātreṇa vṛṣalīsevanād dvijaḥ |
11.178c[177Mc] tad bhaikṣabhuj-japan nityaṃ tribhir varṣair vyapohati || 178 ||
11.179a[178Ma] eṣā pāpakṛtām uktā caturṇām api niṣkṛtiḥ |
11.179c[178Mc] patitaiḥ samprayuktānām imāḥ śṛṇuta niṣkṛtīḥ || 179 ||
11.180a[179Ma] saṃvatsareṇa patati patitena saha-ācaran |
11.180c[179Mc] yājana.adhyāpanād yaunāt-na tu yāna.āsana.aśanāt || 180 ||

11.1.12. Association with Outcastes

O edn 871-873, O tr. 224-225
11.181a[180Ma] yo yena patitena-eṣāṃ saṃsargaṃ yāti mānavaḥ |
11.181c[180Mc] sa tasya-eva vrataṃ kuryāt tatsaṃsargaviśuddhaye || 181 ||
11.182a[181Ma] patitasya-udakaṃ kāryaṃ sapiṇḍair bāndhavair bahiḥ |
11.182c[181Mc] nindite 'hani sāyāhne jñāti.ṛtvij.gurusannidhau || 182 ||

11.1.12.1. Excommunication

O edn 871-872, O tr. 225
11.183a[182Ma] dāsī ghaṭam apāṃ pūrṇaṃ paryasyet pretavat padā |
11.183c[182Mc] ahorātram upāsīrann aśaucaṃ bāndhavaiḥ saha || 183 ||
11.184a[183Ma] nivarteraṃś ca tasmāt tu sambhāṣaṇa.sahāsane |
11.184c[183Mc] dāyādyasya pradānaṃ ca yātrā ca-eva hi laukikī || 184 ||
11.185a[184Ma] jyeṣṭhatā ca nivarteta jyeṣṭhāvāpyaṃ ca yad dhanam | 384
11.185c[184Mc] jyeṣṭhāṃśaṃ prāpnuyāc ca-asya yavīyān guṇato 'dhikaḥ || 185 ||
11.186a[185Ma] prāyaścitte tu carite pūrṇakumbham apāṃ navam |
11.186c[185Mc] tena-eva sārdhaṃ prāsyeyuḥ snātvā puṇye jalāśaye || 186 ||
J 261

11.1.12.2. Re-admission

O edn 872-873, O tr. 225
11.187a[186Ma] sa tv apsu taṃ ghaṭaṃ prāsya praviśya bhavanaṃ svakam |
11.187c[186Mc] sarvāṇi jñātikāryāṇi yathāpūrvaṃ samācaret || 187 ||
11.188a[187Ma] etad eva vidhiṃ kuryād yoṣitsu patitāsv api | 385
11.188c[187Mc] vastra.anna.pānaṃ deyaṃ tu vaseyuś ca gṛhāntike || 188 ||
11.189a[188Ma] enasvibhir a.nirṇiktair na-arthaṃ kiṃ cit saha-ācaret |
11.189c[188Mc] kṛtanirṇejanāṃś ca-eva na jugupseta karhi cit || 189 || 386
11.190a[189Ma] bālaghnāṃś ca kṛtaghnāṃś ca viśuddhān api dharmataḥ |
11.190c[189Mc] śaraṇāgatahantṝṃś ca strīhantṝṃś ca na saṃvaset || 190 ||

11.1.13. Excursus: Miscellanea on Sin and Penance

O edn 873-888, O tr. 225-229
11.191a[190Ma] yeṣāṃ dvijānāṃ sāvitrī na-anūcyeta yathāvidhi |
11.191c[190Mc] tāṃś cārayitvā trīn kṛcchrān yathāvidhi-upanāyayet || 191 ||
11.192a[191Ma] prāyaścittaṃ cikīrṣanti vikarmasthās tu ye dvijāḥ |
11.192c[191Mc] brahmaṇā ca parityaktās teṣām apy etad ādiśet || 192 ||
11.193a[192Ma] yad garhitena-arjayanti karmaṇā brāhmaṇā dhanam |
11.193c[192Mc] tasya-utsargeṇa śudhyanti japyena tapasā-eva ca || 193 ||
11.194a[193Ma] japitvā trīṇi sāvitryāḥ sahasrāṇi samāhitaḥ |
11.194c[193Mc] māsaṃ goṣṭhe payaḥ pītvā mucyate 'satpratigrahāt || 194 ||
11.195a[194Ma] upavāsakṛśaṃ taṃ tu govrajāt punar āgatam |
11.195c[194Mc] praṇataṃ prati pṛccheyuḥ sāmyaṃ saumya-icchasi-iti kim || 195 ||
11.196a[195Ma] satyam uktvā tu vipreṣu vikired yavasaṃ gavām |
11.196c[195Mc] gobhiḥ pravartite tīrthe kuryus tasya parigraham || 196 ||
J 262
11.197a[196Ma] vrātyānāṃ yājanaṃ kṛtvā pareṣām antyakarma ca |
11.197c[196Mc] abhicāram ahīnaṃ ca tribhiḥ kṛcchrair vyapohati || 197 ||
11.198a[197Ma] śaraṇāgataṃ parityajya vedaṃ viplāvya ca dvijaḥ |
11.198c[197Mc] saṃvatsaraṃ yavāhāras tat pāpam apasedhati || 198 ||
11.199a[198Ma] śva.śṛgāla.kharair daṣṭo grāmyaiḥ kravyādbhir eva ca |
11.199c[198Mc] nara.aśva.uṣṭra.varāhaiś ca prāṇāyāmena śudhyati || 199 ||
11.200a[199Ma] ṣaṣṭhānnakālatā māsaṃ saṃhitājapa eva vā |
11.200c[199Mc] homāś ca sakalā nityam apāṅktyānāṃ viśodhanam || 200 || 387
11.201a[200Ma] uṣṭrayānaṃ samāruhya kharayānaṃ tu kāmataḥ |
11.201c[200Mc] snātvā tu vipro dig.vāsāḥ prāṇāyāmena śudhyati || 201 ||
11.202a[201Ma] vinā-adbhir apsu vā-apy ārtaḥ śārīraṃ sanniṣevya ca |
11.202c[201Mc] sa.cailo bahir āplutya gām ālabhya viśudhyati || 202 ||
11.203a[202Ma] veda.uditānāṃ nityānāṃ karmaṇāṃ samatikrame |
11.203c[202Mc] snātakavratalope ca prāyaścittam abhojanam || 203 ||
11.204a[203Ma] huṅkāraṃ brāhmaṇasya-uktvā tvamkāraṃ ca garīyasaḥ |
11.204c[203Mc] snātvā-an.aśnann ahaḥ śeṣam abhivādya prasādayet || 204 ||
11.205a[204Ma] tāḍayitvā tṛṇena-api kaṇṭhe vā-ābadhya vāsasā |
11.205c[204Mc] vivāde vā vinirjitya praṇipatya prasādayet || 205 ||
11.206a[205Ma] avagūrya tv abdaśataṃ sahasram abhihatya ca |
11.206c[205Mc] jighāṃsayā brāhmaṇasya narakaṃ pratipadyate || 206 ||
J 263
11.207a[206Ma] śoṇitaṃ yāvataḥ pāṃsūn saṅgṛhṇāti mahītale |
11.207c[206Mc] tāvanty abdasahasrāṇi tatkartā narake vaset || 207 || 388
11.208a[207Ma] avagūrya caret kṛcchram atikṛcchraṃ nipātane |
11.208c[207Mc] kṛcchra.atikṛcchrau kurvīta viprasya-utpādya śoṇitam || 208 ||
11.209a[208Ma] anuktaniṣkṛtīnāṃ tu pāpānām apanuttaye |
11.209c[208Mc] śaktiṃ ca-avekṣya pāpaṃ ca prāyaścittaṃ prakalpayet || 209 ||
11.210a[209Ma] yair abhyupāyair enāṃsi mānavo vyapakarṣati |
11.210c[209Mc] tān vo 'bhyupāyān vakṣyāmi deva.ṛṣi.pitṛsevitān || 210 ||
11.211a[210Ma] tryahaṃ prātas tryahaṃ sāyaṃ tryaham adyād ayācitam |
11.211c[210Mc] tryahaṃ paraṃ ca na-aśnīyāt prājāpatyaṃ caran dvijaḥ || 211 ||

11.1.13.1. Types of Generic Penance

O edn 877-879, O tr. 226-227
11.212a[211Ma] gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśa.udakam |
11.212c[211Mc] ekarātra.upavāsaś ca kṛcchraṃ sāntapanaṃ smṛtam || 212 ||
11.213a[212Ma] ekaikaṃ grāsam aśnīyāt tryahāṇi trīṇi pūrvavat |
11.213c[212Mc] tryahaṃ ca-upavased antyam atikṛcchraṃ caran dvijaḥ || 213 ||
11.214a[213Ma] taptakṛcchraṃ caran vipro jala.kṣīra.ghṛta.anilān |
11.214c[213Mc] prati.tryahaṃ pibed uṣṇān sakṛtsnāyī samāhitaḥ || 214 ||
11.215a[214Ma] yata.ātmano 'pramattasya dvādaśāham abhojanam |
11.215c[214Mc] parāko nāma kṛcchro 'yaṃ sarvapāpa.apanodanaḥ || 215 ||
11.216a[215Ma] ekaikaṃ hrāsayet piṇḍaṃ kṛṣṇe śukle ca vardhayet |
11.216c[215Mc] upaspṛśaṃs triṣavaṇam etat-cāṇdrāyaṇaṃ smṛtam || 216 ||
J 264
11.217a[216Ma] etam eva vidhiṃ kṛtsnam ācared yavamadhyame |
11.217c[216Mc] śuklapakṣādiniyataś caraṃś cāndrāyaṇaṃ vratam || 217 ||
11.218a[217Ma] aṣṭāv aṣṭau samaśnīyāt piṇḍān madhyandine sthite |
11.218c[217Mc] niyata.ātmā haviṣyāśī yaticāndrāyaṇaṃ caran || 218 ||
11.219a[218Ma] caturaḥ prātar aśnīyāt piṇḍān vipraḥ samāhitaḥ |
11.219c[218Mc] caturo 'stam ite sūrye śiśucāndrāyaṇaṃ smṛtam || 219 ||
11.220a[219Ma] yathā kathaṃ cit piṇḍānāṃ tisro 'śītīḥ samāhitaḥ |
11.220c[219Mc] māsena-aśnan haviṣyasya candrasya-eti salokatām || 220 ||
11.221a[220Ma] etad rudrās tathā-ādityā vasavaś ca-ācaran vratam |
11.221c[220Mc] sarvākuśalamokṣāya marutaś ca maharṣibhiḥ || 221 ||
11.222a[221Ma] mahāvyāhṛtibhir homaḥ kartavyaḥ svayam anvaham |
11.222c[221Mc] ahiṃsā satyam akrodham ārjavaṃ ca samācaret || 222 ||

11.1.13.2. Observances by the Penitent

O edn 879-880, O tr. 227
11.223a[222Ma] trir ahnas trir niśāyāṃ ca sa.vāsā jalam āviśet |
11.223c[222Mc] strī.śūdra.patitāṃś ca-eva na-abhibhāṣeta karhi cit || 223 ||
11.224a[223Ma] sthāna.āsanābhyāṃ vihared aśakto 'dhaḥ śayīta vā |
11.224c[223Mc] brahmacārī vratī ca syād guru.deva.dvija.arcakaḥ || 224 ||
11.225a[224Ma] sāvitrīṃ ca japen nityaṃ pavitrāṇi ca śaktitaḥ |
11.225c[224Mc] sarveṣv eva vrateṣv evaṃ prāyaścittārtham ādṛtaḥ || 225 ||
11.226a[225Ma] etair dvijātayaḥ śodhyā vratair āviṣkṛta.enasaḥ |
11.226c[225Mc] anāviṣkṛta.pāpāṃs tu mantrair homaiś ca śodhayet || 226 ||
J 265
11.227a[226Ma] khyāpanena.anutāpena tapasā-adhyayanena ca |
11.227c[226Mc] pāpakṛt-mucyate pāpāt tathā dānena ca-āpadi || 227 ||

11.1.13.3. Four Means of Expiation

O edn 880-883, O tr. 227-228
11.228a[227Ma] yathā yathā naro 'dharmaṃ svayaṃ kṛtvā-anubhāṣate |
11.228c[227Mc] tathā tathā tvacā-iva-ahis tena-adharmeṇa mucyate || 228 ||
11.229a[228Ma] yathā yathā manas tasya duṣkṛtaṃ karma garhati |
11.229c[228Mc] tathā tathā śarīraṃ tat tena-adharmeṇa mucyate || 229 ||
11.230a[229Ma] kṛtvā pāpaṃ hi santapya tasmāt pāpāt pramucyate |
11.230c[229Mc] na-evaṃ kuryāṃ punar iti nivṛttyā pūyate tu saḥ || 230 ||
11.231a[230Ma] evaṃ sañcintya manasā pretya karmaphala.udayam |
11.231c[230Mc] mano.vāc.mūrtibhir nityaṃ śubhaṃ karma samācaret || 231 ||
11.232a[231Ma] ajñānād yadi vā jñānāt kṛtvā karma vigarhitam |
11.232c[231Mc] tasmād vimuktim anvicchan dvitīyaṃ na samācaret || 232 ||
11.233a[232Ma] yasmin karmaṇy asya kṛte manasaḥ syād alāghavam |
11.233c[232Mc] tasmiṃs tāvat tapaḥ kuryād yāvat tuṣṭikaraṃ bhavet || 233 ||
11.234a[233Ma] tapomūlam idaṃ sarvaṃ daiva.mānuṣakaṃ sukham |
11.234c[233Mc] tapomadhyaṃ budhaiḥ proktaṃ tapo.'ntaṃ vedadarśibhiḥ || 234 ||
11.235a[234Ma] brāhmaṇasya tapo jñānaṃ tapaḥ kṣatrasya rakṣaṇam |
11.235c[234Mc] vaiśyasya tu tapo vārtā tapaḥ śūdrasya sevanam || 235 ||
11.236a[235Ma] ṛṣayaḥ saṃyata.ātmānaḥ phala.mūla.anila.aśanāḥ |
11.236c[235Mc] tapasā-eva prapaśyanti trailokyaṃ sa.carācaram || 236 ||
J 266
11.237a[236Ma] auṣadhāny agado vidyā daivī ca vividhā sthitiḥ |
11.237c[236Mc] tapasā-eva prasidhyanti tapas teṣāṃ hi sādhanam || 237 ||
11.238a[237Ma] yad dustaraṃ yad durāpaṃ yad durgaṃ yac ca duṣkaram |
11.238c[237Mc] sarvaṃ tu tapasā sādhyaṃ tapo hi duratikramam || 238 || 389
11.239a[238Ma] mahāpātakinaś ca-eva śeṣāś ca-akāryakāriṇaḥ |
11.239c[238Mc] tapasā-eva sutaptena mucyante kilbiṣāt tataḥ || 239 ||
11.240a[239Ma] kītāś ca-ahi.pataṅgāś ca paśavaś ca vayāṃsi ca |
11.240c[239Mc] sthāvarāṇi ca bhūtāni divaṃ yānti tapobalāt || 240 ||
11.241a[240Ma] yat kiṃ cid enaḥ kurvanti mano.vāc.mūrtibhir janāḥ | 390
11.241c[240Mc] tat sarvaṃ nirdahanty āśu tapasā-eva tapo.dhanāḥ || 241 ||
11.242a[241Ma] tapasā-eva viśuddhasya brāhmaṇasya diva.okasaḥ |
11.242c[241Mc] ijyāś ca pratigṛhṇanti kāmān saṃvardhayanti ca || 242 ||
11.243a[242Ma] prajāpatir idaṃ śāstraṃ tapasā-eva-asṛjat prabhuḥ |
11.243c[242Mc] tathā-eva vedān ṛṣayas tapasā pratipedire || 243 ||
11.244a[243Ma] ity etat tapaso devā mahābhāgyaṃ pracakṣate | 391
11.244c[243Mc] sarvasya-asya prapaśyantas tapasaḥ puṇyam uttamam || 244 || 392
11.245a[244Ma] vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyā kṣamā |
11.245c[244Mc] nāśayanty āśu pāpāni mahāpātakajāny api || 245 ||
J 267
11.246a[245Ma] yathā-edhas tejasā vahniḥ prāptaṃ nirdahati kṣaṇāt |
11.246c[245Mc] tathā jñānāgninā pāpaṃ sarvaṃ dahati vedavit || 246 ||
11.247a[246Ma] ity etad enasām uktaṃ prāyaścittaṃ yathāvidhi |
11.247c[246Mc] ata ūrdhvaṃ rahasya-anāṃ prāyaścittaṃ nibodhata || 247 ||
11.248a[247Ma] sa.vyāhṛti.praṇavakāḥ prāṇāyāmās tu ṣoḍaśa |
11.248c[247Mc] api bhrūṇahanaṃ māsāt punanty ahar ahaḥ kṛtāḥ || 248 ||

11.1.13.4. Further Means of Expiation

O edn 884-888, O tr. 228-229
11.249a[248Ma] kautsaṃ japtvā-apa ity etad vasiṣṭhaṃ ca prati-ity ṛcam |
11.249c[248Mc] māhitraṃ śuddhavatyaś ca surāpo 'pi viśudhyati || 249 ||
11.250a[249Ma] sakṛt-japtvā-āsyavāmīyaṃ śivasaṅkalpam eva ca |
11.250c[249Mc] apahṛtya suvarṇaṃ tu kṣaṇād bhavati nir.malaḥ || 250 ||
11.251a[250Ma] haviṣpāntīyam abhyasya na tamaṃ ha iti-iti ca |
11.251c[250Mc] japitvā pauruṣaṃ sūktaṃ mucyate gurutalpagaḥ || 251 ||
11.252a[251Ma] enasāṃ sthūla.sūkṣmāṇāṃ cikīrṣann apanodanam |
11.252c[251Mc] ava-ity ṛcaṃ japed abdaṃ yat kiṃ ca-idam iti-iti vā || 252 ||
11.253a[252Ma] pratigṛhya-apratigrāhyaṃ bhuktvā ca-annaṃ vigarhitam |
11.253c[252Mc] japaṃs taratsamandīyaṃ pūyate mānavas tryahāt || 253 ||
11.254a[253Ma] somāraudram tu bahv.enāḥ māsam abhyasya śudhyati | 393
11.254c[253Mc] sravantyām ācaran snānam aryamṇām iti ca tṛcam || 254 ||
J 268
11.255a[254Ma] abdārdham indram ity etad enasvī saptakaṃ japet |
11.255c[254Mc] apraśastaṃ tu kṛtvā-apsu māsam āsīta bhaikṣabhuk || 255 ||
11.256a[255Ma] mantraiḥ śākalahomīyair abdaṃ hutvā ghṛtaṃ dvijaḥ |
11.256c[255Mc] sugurv apy apahanty eno japtvā vā nama ity ṛcam || 256 ||
11.257a[256Ma] mahāpātakasaṃyukto 'nugacched gāḥ samāhitaḥ |
11.257c[256Mc] abhyasya-abdaṃ pāvamānīr bhaikṣa.āhāro viśudhyati || 257 ||
11.258a[257Ma] araṇye vā trir abhyasya prayato vedasaṃhitām |
11.258c[257Mc] mucyate pātakaiḥ sarvaiḥ parākaiḥ śodhitas tribhiḥ || 258 ||
11.259a[258Ma] tryahaṃ tu-upavased yuktas trir ahno 'bhyupayann apaḥ |
11.259c[258Mc] mucyate pātakaiḥ sarvais trir japitvā-aghamarṣaṇam || 259 ||
11.260a[259Ma] yathā-aśvamedhaḥ kraturāj-sarvapāpāpa.nodanaḥ |
11.260c[259Mc] tathā-aghamarṣaṇaṃ sūktaṃ sarvapāpāpa.nodanam || 260 ||
11.261a[260Ma] hatvā lokān api-imāṃs trīn aśnann api yatas tataḥ |
11.261c[260Mc] ṛgvedaṃ dhārayan vipro na-enaḥ prāpnoti kiṃ cana || 261 ||
11.262a[261Ma] ṛksaṃhitāṃ trir abhyasya yajuṣāṃ vā samāhitaḥ |
11.262c[261Mc] sāmnāṃ vā sa.rahasyānāṃ sarvapāpaiḥ pramucyate || 262 ||
11.263a[262Ma] yathā mahāhradaṃ prāpya kṣiptaṃ loṣṭaṃ vinaśyati |
11.263c[262Mc] tathā duścaritaṃ sarvaṃ vede trivṛti majjati || 263 ||
J 269
11.264a[263Ma] ṛco yajūṃṣi ca-anyāni sāmāni vividhāni ca |
11.264c[263Mc] eṣa jñeyas trivṛdvedo yo veda-enaṃ sa vedavit || 264 ||
11.265a[264Ma] ādyaṃ yat tryakṣaraṃ brahma trayī yasmin pratiṣṭhitā |
11.265c[264Mc] sa guhyo 'nyas trivṛdvedo yas taṃ veda sa vedavit || 265 ||
  1. 11.06av/ not in M
  2. 11.06cv/ not in M
  3. 11.14a[13Ma]v/ K:
    ayajñaś
  4. 11.37a[36Ma]v/ M:
    juhvataḥ
  5. 11.44c[43Mc]v/ M:
    prasajjan indriyārtheṣu
  6. 11.62c[61Mc]v/ M:
    bhṛtāc ca-adhyayanādānam
  7. 11.67a[66Ma]v/ M:
    rujaḥkṛtyaṃ
  8. 11.79a[78Ma]v/ M:
    saṃyak prāṇān
  9. 11.80a[79Ma]v/ M:
    tryavaraṃ
  10. 11.80c[79Mc]v/ M:
    prāṇālābhe 'pi mucyate
  11. 11.85c[84Mc]v/ M:
    pavitraṃ
  12. 11.88a[87Ma]v/ M:
    pratirabhya
  13. 11.88c[87Mc]v/ M:
    nikṣepaṃ
  14. 11.103a[102Ma]v/ M:
    talpe svapyād
  15. 11.103c[102Mc]v/ M:
    vā-āśliṣyen
  16. 11.110c[109Mc]v/ M:
    vīrāsano
  17. 11.112c[111Mc]v/ K:
    sarvaprāṇair
  18. 11.117c[116Mc]v/ M:
    avakīrṇivarjaṃ
  19. 11.123c[122Mc]v/ M:
    triṣavaṇam abdena
  20. 11.125a[124Ma]v/ M:
    aindavaḥ
  21. 11.129c[128Mc]v/ M:
    dadyād vā-ekaśataṃ gavām
  22. 11.151a[150Ma]v/ M:
    bhaikṣyacaryā
  23. 11.158a[157Ma]v/ M:
    vratacārī tu
  24. 11.164a[163Ma]v/ M:
    kṛtvā-anyaveśmani
  25. 11.166c[165Mc]v/ M:
    caila.carma.āmikṣāṇāṃ
  26. 11.168a[167Ma]v/ M:
    dveśapha.ekakhurasya ca
  27. 11.171c[170Mc]v/ ?:
    bhrātur āptasya gatvā
  28. 11.177a[176Ma]v/ K:
    sadṛśena-upayantritā?
  29. 11.185a[184Ma]v/ M:
    yad vasu
  30. 11.188a[187Ma]v/ M:
    etam eva vidhiṃ
  31. 11.189c[188Mc]v/ M:
    kṛtanirṇejanāṃś ca-etān
  32. 11.200c[199Mc]v/ M:
    homāś ca śākalā
  33. 11.207c[206Mc]v/ M:
    narake vrajet
  34. 11.238c[237Mc]v/ M:
    sarvaṃ tat tapasā
  35. 11.241a[240Ma]v/ M:
    mano.vāc.karmabhir
  36. 11.244a[243Ma]v/ M:
    yad etat tapaso
  37. 11.244c[243Mc]v/ M:
    puṇyaṃ udbhavam
  38. 11.254a[253Ma]v/ M:
    samām abhyasya