J 266
11.237a[236Ma] auṣadhāny agado vidyā daivī ca vividhā sthitiḥ |
11.237c[236Mc] tapasā-eva prasidhyanti tapas teṣāṃ hi sādhanam || 237 ||
11.238a[237Ma] yad dustaraṃ yad durāpaṃ yad durgaṃ yac ca duṣkaram |
11.238c[237Mc] sarvaṃ tu tapasā sādhyaṃ tapo hi duratikramam || 238 || 389
11.239a[238Ma] mahāpātakinaś ca-eva śeṣāś ca-akāryakāriṇaḥ |
11.239c[238Mc] tapasā-eva sutaptena mucyante kilbiṣāt tataḥ || 239 ||
11.240a[239Ma] kītāś ca-ahi.pataṅgāś ca paśavaś ca vayāṃsi ca |
11.240c[239Mc] sthāvarāṇi ca bhūtāni divaṃ yānti tapobalāt || 240 ||
11.241a[240Ma] yat kiṃ cid enaḥ kurvanti mano.vāc.mūrtibhir janāḥ | 390
11.241c[240Mc] tat sarvaṃ nirdahanty āśu tapasā-eva tapo.dhanāḥ || 241 ||
11.242a[241Ma] tapasā-eva viśuddhasya brāhmaṇasya diva.okasaḥ |
11.242c[241Mc] ijyāś ca pratigṛhṇanti kāmān saṃvardhayanti ca || 242 ||
11.243a[242Ma] prajāpatir idaṃ śāstraṃ tapasā-eva-asṛjat prabhuḥ |
11.243c[242Mc] tathā-eva vedān ṛṣayas tapasā pratipedire || 243 ||
11.244a[243Ma] ity etat tapaso devā mahābhāgyaṃ pracakṣate | 391
11.244c[243Mc] sarvasya-asya prapaśyantas tapasaḥ puṇyam uttamam || 244 || 392
11.245a[244Ma] vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyā kṣamā |
11.245c[244Mc] nāśayanty āśu pāpāni mahāpātakajāny api || 245 ||
  1. 11.238c[237Mc]v/ M:
    sarvaṃ tat tapasā
  2. 11.241a[240Ma]v/ M:
    mano.vāc.karmabhir
  3. 11.244a[243Ma]v/ M:
    yad etat tapaso
  4. 11.244c[243Mc]v/ M:
    puṇyaṃ udbhavam