J 272
12.18a so 'nubhūya-asukha.udarkān doṣān viṣayasaṅgajān |
12.18c vyapeta.kalmaṣo 'bhyeti tāv eva-ubhau mahā.ojasau || 18 ||
12.19a tau dharmaṃ paśyatas tasya pāpaṃ ca-atandritau saha |
12.19c yābhyāṃ prāpnoti sampṛktaḥ pretya-iha ca sukha.asukham || 19 ||
12.20a yady ācarati dharmaṃ sa prāyaśo 'dharmam alpaśaḥ | 396
12.20c tair eva ca-āvṛto bhūtaiḥ svarge sukham upāśnute || 20 ||
12.21a yadi tu prāyaśo 'dharmaṃ sevate dharmam alpaśaḥ |
12.21c tair bhūtaiḥ sa parityakto yāmīḥ prāpnoti yātanāḥ || 21 ||
12.22a yāmīs tā yātanāḥ prāpya sa jīvo vīta.kalmaṣaḥ |
12.22c tāny eva pañca bhūtāni punar apyeti bhāgaśaḥ || 22 ||
12.23a etā dṛṣṭvā-asya jīvasya gatīḥ svena-eva cetasā |
12.23c dharmato 'dharmataś ca-eva dharme dadhyāt sadā manaḥ || 23 ||

12.1.1.3. The Three Attributes

O edn 893-899, O tr. 231-232
12.24a sattvaṃ rajas tamas-ca-eva trīn vidyād ātmano guṇān |
12.24c yair vyāpya-imān sthito bhāvān mahān sarvān aśeṣataḥ || 24 ||
12.25a yo yadā-eṣāṃ guṇo dehe sākalyena-atiricyate |
12.25c sa tadā tadguṇaprāyaṃ taṃ karoti śarīriṇam || 25 ||
12.26a sattvaṃ jñānaṃ tamo 'jñānaṃ rāga.dveṣau rajaḥ smṛtam |
12.26c etad vyāptimad eteṣāṃ sarvabhūtāśritaṃ vapuḥ || 26 ||
12.27a tatra yat prītisaṃyuktaṃ kiṃ cid ātmani lakṣayet |
12.27c praśāntam iva śuddhābhaṃ sattvaṃ tad upadhārayet || 27 ||
  1. 12.20av/ M:
    yatha-ācarati