J 280
12.98a śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ |
12.98c vedād eva prasūyante prasūtir guṇa.karmataḥ || 98 ||
12.99a bibharti sarvabhūtāni vedaśāstraṃ sanātanam |
12.99c tasmād etat paraṃ manye yat-jantor asya sādhanam || 99 ||
12.100a senāpatyaṃ ca rājyaṃ ca daṇḍanetṛtvam eva ca | 408
12.100c sarvalokādhipatyaṃ ca vedaśāstravid arhati || 100 ||
12.101a yathā jāta.balo vahnir dahaty ārdrān api drumān |
12.101c tathā dahati vedajñaḥ karmajaṃ doṣam ātmanaḥ || 101 ||
12.102a vedaśāstrārthatattvajño yatra tatra-āśrame vasan |
12.102c iha-eva loke tiṣṭhan sa brahmabhūyāya kalpate || 102 ||
12.103a ajñebhyo granthinaḥ śreṣṭhā granthibhyo dhāriṇo varāḥ |
12.103c dhāribhyo jñāninaḥ śreṣṭhā jñānibhyo vyavasāyinaḥ || 103 ||
12.104a tapo vidyā ca viprasya niḥśreyasakaraṃ param |
12.104c tapasā kilbiṣaṃ hanti vidyayā-amṛtam aśnute || 104 ||
12.105a pratyakṣaṃ ca-anumānaṃ ca śāstraṃ ca vividhā.āgamam |
12.105c trayaṃ suviditaṃ kāryaṃ dharmaśuddhim abhīpsatā || 105 ||
12.106a ārṣaṃ dharma.upadeśaṃ ca vedaśāstra.avirodhinā |
12.106c yas tarkeṇa-anusandhatte sa dharmaṃ veda na-itaraḥ || 106 ||
  1. 12.100av/ M:
    saināpatyaṃ