2.1.2. Sources of Law

O edn 404, O tr. 94
2.06a vedo 'khilo dharmamūlaṃ smṛti.śīle ca tadvidām |
2.06c ācāraś ca-eva sādhūnām ātmanas tuṣṭir eva ca || 6 ||
2.07a yaḥ kaś cit kasya cid dharmo manunā parikīrtitaḥ |
2.07c sa sarvo 'bhihito vede sarvajñānamayo hi saḥ || 7 ||
J 15
2.08a sarvaṃ tu samavekṣya-idaṃ nikhilaṃ jñānacakṣuṣā |
2.08c śrutiprāmāṇyato vidvān svadharme niviśeta vai || 8 ||
2.09a śruti.smṛti.uditaṃ dharmam anutiṣṭhan hi mānavaḥ |
2.09c iha kīrtim avāpnoti pretya ca-anuttamaṃ sukham || 9 ||
2.10a śrutis tu vedo vijñeyo dharmaśāstraṃ tu vai smṛtiḥ |
2.10c te sarvārtheṣv a.mīmāṃsye tābhyāṃ dharmo hi nirbabhau || 10 ||
2.11a yo 'vamanyeta te mūle hetuśāstrāśrayād dvijaḥ |
2.11c sa sādhubhir bahiṣkāryo nāstiko vedanindakaḥ || 11 ||