3.1.3. Types of Marriage

O edn 450-455, O tr. 109-110
3.20a caturṇām api varṇānaṃ pretya ca-iha hita.ahitān |
3.20c aṣṭāv imān samāsena strīvivāhān nibodhata || 20 ||
3.21a brāhmo daivas tathā-eva-ārṣaḥ prājāpatyas tathā-asuraḥ |
3.21c gāndharvo rākṣasaś ca-eva paiśācaś ca-aṣṭamo 'dhamaḥ || 21 ||
3.22a yo yasya dharmyo varṇasya guṇa.doṣau ca yasya yau |
3.22c tad vaḥ sarvaṃ pravakṣyāmi prasave ca guṇa.aguṇān || 22 ||
3.23a ṣaḍ ānupūrvyā viprasya kṣatrasya caturo 'varān |
3.23c viś.śūdrayos tu tān eva vidyād dharmyān a.rākṣasān || 23 || 38
3.24a caturo brāhmaṇasya-ādyān praśastān kavayo viduḥ |
3.24c rākṣasaṃ kṣatriyasya-ekam āsuraṃ vaiśya.śūdrayoḥ || 24 ||
3.25a pañcānāṃ tu trayo dharmyā dvāv adharmyau smṛtāv iha |
3.25c paiśācaś ca-asuraś ca-eva na kartavyau kadā cana || 25 ||
3.26a pṛthak pṛthag vā miśrau vā vivāhau pūrvacoditau |
3.26c gāndharvo rākṣasaś ca-eva dharmyau kṣatrasya tau smṛtau || 26 ||
J 43
3.27a ācchādya ca-arcayitvā ca śruta.śīlavate svayam |
3.27c āhūya dānaṃ kanyāyā brāhmo dharmaḥ prakīrtitaḥ || 27 ||
3.28a yajñe tu vitate samyag ṛtvije karma kurvate |
3.28c alaṅkṛtya sutādānaṃ daivaṃ dharmaṃ pracakṣate || 28 ||
3.29a ekaṃ gomithunaṃ dve vā varād ādāya dharmataḥ |
3.29c kanyāpradānaṃ vidhivad ārṣo dharmaḥ sa ucyate || 29 ||
3.30a saha-ubhau caratāṃ dharmam iti vācā-anubhāṣya ca |
3.30c kanyāpradānam abhyarcya prājāpatyo vidhiḥ smṛtaḥ || 30 ||
3.31a jñātibhyo draviṇaṃ dattvā kanyāyai ca-eva śaktitaḥ |
3.31c kanyāpradānaṃ svācchandyād āsuro dharma ucyate || 31 ||
3.32a icchayā-anyonyasaṃyogaḥ kanyāyāś ca varasya ca |
3.32c gāndharvaḥ sa tu vijñeyo maithunyaḥ kāma.sambhavaḥ || 32 ||
3.33a hatvā chittvā ca bhittvā ca krośantīṃ rudantīṃ gṛhāt |
3.33c prasahya kanyāharaṇaṃ rākṣaso vidhir ucyate || 33 ||
3.34a suptāṃ mattāṃ pramattāṃ vā raho yatra-upagacchati |
3.34c sa pāpiṣṭho vivāhānāṃ paiśācaś ca-aṣṭamo 'dhamaḥ || 34 || 39
3.35a adbhir eva dvija.agryāṇāṃ kanyādānaṃ viśiṣyate |
3.35c itareṣāṃ tu varṇānām itaretarakāmyayā || 35 ||
  1. 3.23cv/ M:
    dharmyān na rākṣasān
  2. 3.34cv/ M:
    paiśācaḥ prathito 'dhamaḥ