3.1.6. Honouring Women

O edn 457-458, O tr. 111
3.55a pitṛbhir bhrātṛbhiś ca-etāḥ patibhir devarais tathā |
3.55c pūjyā bhūṣayitavyāś ca bahukalyāṇam īpsubhiḥ || 55 ||
3.56a yatra nāryas tu pūjyante ramante tatra devatāḥ |
3.56c yatra-etās tu na pūjyante sarvās tatra-a.phalāḥ kriyāḥ || 56 ||
J 46
3.57a śocanti jāmayo yatra vinaśyaty āśu tat kulam | 44
3.57c na śocanti tu yatra-etā vardhate tadd hi sarvadā || 57 || 45
3.58a jāmayo yāni gehāni śapanty a.pratipūjitāḥ | 46
3.58c tāni kṛtyāhatāni-iva vinaśyanti samantataḥ || 58 || 47
3.59a tasmād etāḥ sadā pūjyā bhūṣaṇa.ācchādana.aśanaiḥ | 48
3.59c bhūti.kāmair narair nityaṃ satkareṣu-utsaveṣu ca || 59 || 49
  1. 3.57av/ not in M
  2. 3.57cv/ not in M
  3. 3.58av/ not in M
  4. 3.58cv/ not in M
  5. 3.59av/ not in M
  6. 3.59cv/ not in M