3.1.2.1. Prohibition of a Śūdra Wife

O edn 449-450, O tr. 109
3.14a na brāhmaṇa.kṣatriyayor āpady api hi tiṣṭhatoḥ |
3.14c kasmiṃś cid api vṛttānte śūdrā bhāryā-upadiśyate || 14 ||
3.15a hīnajāti.striyaṃ mohād udvahanto dvijātayaḥ |
3.15c kulāny eva nayanty āśu sa.santānāni śūdratām || 15 ||
3.16a śūdrāvedī pataty atrer utathyatanayasya ca |
3.16c śaunakasya suta.utpattyā tad.apatyatayā bhṛgoḥ || 16 ||
J 42
3.17a śūdrāṃ śayanam āropya brāhmaṇo yāty adhogatim |
3.17c janayitvā sutaṃ tasyāṃ brāhmaṇyād eva hīyate || 17 ||
3.18a daiva.pitrya.ātitheyāni tat.pradhānāni yasya tu |
3.18c na-aśnanti pitṛ.devās tan na ca svargaṃ sa gacchati || 18 ||
3.19a vṛṣalīphena.pītasya niḥśvāsa.upahatasya ca |
3.19c tasyāṃ ca-eva prasūtasya niṣkṛtir na vidhīyate || 19 ||