J 49

3.2.1.3. Bali Offerings

O edn 463-464, O tr. 113
3.87a[77Ma] evaṃ samyagg havir hutvā sarvadikṣu pradakṣiṇam |
3.87c[77Mc] indra.antaka.appati.indubhyaḥ sa.anugebhyo baliṃ haret || 87 ||
3.88a[78Ma] marudbhya iti tu dvāri kṣiped apsv adbhya ity api |
3.88c[78Mc] vanaspatibhya ity evaṃ musala.ulūkhale haret || 88 ||
3.89a[79Ma] ucchīrṣake śriyai kuryād bhadrakālyai ca pādataḥ |
3.89c[79Mc] brahma.vāstoṣpatibhyāṃ tu vāstumadhye baliṃ haret || 89 ||
3.90a[80Ma] viśvebhyaś ca-eva devebhyo balim ākāśa utkṣipet |
3.90c[80Mc] divācarebhyo bhūtebhyo naktañcāribhya eva ca || 90 ||
3.91a[81Ma] pṛṣṭhavāstuni kurvīta baliṃ sarvātmabhūtaye | 70
3.91c[81Mc] pitṛbhyo baliśeṣaṃ tu sarvaṃ dakṣiṇato haret || 91 ||
3.92a[82Ma] śūnāṃ ca patitānāṃ ca śvapacāṃ pāpa.rogiṇām |
3.92c[82Mc] vayasānāṃ kṛmīṇāṃ ca śanakair nirvaped bhuvi || 92 || 71
3.93a[83Ma] evaṃ yaḥ sarvabhūtāni brāhmaṇo nityam arcati |
3.93c[83Mc] sa gacchati paraṃ sthānaṃ tejomūrtiḥ pathā-ṛjunā || 93 ||

3.2.1.4. Honouring Guests

O edn 464-470, O tr. 113-114
3.94a[84Ma] kṛtvā-etad balikarma-evam atithiṃ pūrvam āśayet |
3.94c[84Mc] bhikṣāṃ ca bhikṣave dadyād vidhivad brahmacāriṇe || 94 ||
3.95a[85Ma] yat puṇyaphalam āpnoti gāṃ dattvā vidhivad guroḥ |
3.95c[85Mc] tat puṇyaphalam āpnoti bhikṣāṃ dattvā dvijo gṛhī || 95 ||
3.96a[86Ma] bhikṣām apy udapātraṃ vā satkṛtya vidhipūrvakam |
3.96c[86Mc] vedatattvārthaviduṣe brāhmaṇāya-upapādayet || 96 ||
  1. 3.91a[81Ma]v/ M:
    sarvānnabhūtaye
  2. 3.92c[82Mc]v/ M:
    vayasāṃ ca