J 70

Chapter 4

O edn 504-557, O tr. 124-137

4.1. The Bath-Graduate

O edn 504-557, O tr. 124-137
4.01a caturtham āyuṣo bhāgam uṣitvā-ādyaṃ gurau dvijāḥ |
4.01c dvitīyam āyuṣo bhāgaṃ kṛta.dāro gṛhe vaset || 1 ||

4.1.1. Right Livelihood

O edn 504-506, O tr. 124
4.02a adroheṇa-eva bhūtānām alpadroheṇa vā punaḥ |
4.02c yā vṛttis tāṃ samāsthāya vipro jīved anāpadi || 2 ||
4.03a yātrāmātraprasiddhi.arthaṃ svaiḥ karmabhir agarhitaiḥ |
4.03c akleśena śarīrasya kurvīta dhanasañcayam || 3 ||
4.04a ṛta.amṛtābhyāṃ jīvet tu mṛtena pramṛtena vā |
4.04c satya.anṛtābhyām api vā na śvavṛttyā kadā cana || 4 ||
4.05a ṛtam uñcha.śilaṃ jñeyam amṛtaṃ syād ayācitam |
4.05c mṛtaṃ tu yācitaṃ bhaikṣaṃ pramṛtaṃ karṣaṇaṃ smṛtam || 5 ||
4.06a satya.anṛtaṃ tu vāṇijyaṃ tena ca-eva-api jīvyate |
4.06c sevā śvavṛttir ākhyātā tasmāt tāṃ parivarjayet || 6 ||
4.07a kusūla.dhānyako vā syāt kumbhī.dhānyaka eva vā |
4.07c tryaha.ehiko vā-api bhaved a.śvastanika eva vā || 7 ||
J 71
4.08a caturṇām api ca-eteṣāṃ dvijānāṃ gṛhamedhinām |
4.08c jyāyān paraḥ paro jñeyo dharmato lokajittamaḥ || 8 ||
4.09a ṣaṭ.karma-eko bhavaty eṣāṃ tribhir anyaḥ pravartate |
4.09c dvābhyām ekaś caturthas tu brahmasattreṇa jīvati || 9 ||
4.10a vartayaṃś ca śila.uñchābhyām agnihotra.parāyaṇaḥ |
4.10c iṣṭīḥ pārvāyaṇāntīyāḥ kevalā nirvapet sadā || 10 ||
4.11a na lokavṛttaṃ varteta vṛttihetoḥ kathaṃ cana |
4.11c a.jihmām a.śathāṃ śuddhām jīved brāhmaṇajīvikām || 11 ||
4.12a santoṣaṃ param āsthāya sukhārthī saṃyato bhavet |
4.12c santoṣa.mūlaṃ hi sukhaṃ duḥkha.mūlaṃ viparyayaḥ || 12 ||

4.1.2. Observances

O edn 506-507, O tr. 124-125
4.13a ato 'nyatamayā vṛttyā jīvaṃs tu snātako dvijaḥ |
4.13c svarga.āyuṣya.yaśasyāni vratāṇi-imāni dhārayet || 13 || 107
4.14a veda.uditaṃ svakaṃ karma nityaṃ kuryād atandritaḥ |
4.14c tadd hi kurvan yathāśakti prāpnoti paramāṃ gatim || 14 ||
4.15a na-īheta-arthān prasaṅgena na viruddhena karmaṇā |
4.15c na vidyamāneṣv artheṣu na-ārtyām api yatas tataḥ || 15 || 108
4.16a indriyārtheṣu sarveṣu na prasajyeta kāmataḥ |
4.16c atiprasaktiṃ ca-eteṣāṃ manasā sannivartayet || 16 ||
4.17a sarvān parityajed arthān svādhyāyasya virodhinaḥ |
4.17c yathā tathā-adhyāpayaṃs tu sā hy asya kṛtakṛtyatā || 17 ||
J 72
4.18a vayasaḥ karmaṇo 'rthasya śrutasya-abhijanasya ca |
4.18c veṣa.vāc.buddhi.sārūpyam ācaran vicared iha || 18 ||

4.1.3. Study

O edn 507, O tr. 125
4.19a buddhi.vṛddhi.karāṇy āśu dhanyāni ca hitāni ca |
4.19c nityaṃ śāstrāṇy avekṣeta nigamāṃś ca-eva vaidikān || 19 ||
4.20a yathā yathā hi puruṣaḥ śāstraṃ samadhigacchati |
4.20c tathā tathā vijānāti vijñānaṃ ca-asya rocate || 20 ||

4.1.4. Ritual Duties

O edn 507-509, O tr. 125
4.21a ṛṣiyajñaṃ devayajñaṃ bhūtayajñaṃ ca sarvadā |
4.21c nṛyajñaṃ pitṛyajñaṃ ca yathāśakti na hāpayet || 21 ||
4.22a etān eke mahāyajñān yajñaśāstravido janāḥ |
4.22c an.īhamānāḥ satatam indriyeṣv eva juhvati || 22 ||
4.23a vācy eke juhvati prāṇaṃ prāṇe vācaṃ ca sarvadā |
4.23c vāci prāṇe ca paśyanto yajñanirvṛttim akṣayām || 23 ||
4.24a jñānena-eva-apare viprā yajanty etair makhaiḥ sadā | 109
4.24c jñāna.mūlām kriyām eṣāṃ paśyanto jñānacakṣuṣā || 24 ||
4.25a agnihotraṃ ca juhuyād ādi.ante dyu.niśoḥ sadā |
4.25c darśena ca-ardhamāsānte paurṇāmāsena ca-eva hi || 25 ||
4.26a sasyānte navasasya.iṣṭyā tathā-ṛtu.ante dvijo 'dhvaraiḥ |
4.26c paśunā tv ayanasya-ādau samānte saumikair makhaiḥ || 26 || 110
4.27a na-an.iṣṭvā navasasya.iṣṭyā paśunā ca-agnimān dvijaḥ |
4.27c navānnam adyāt-māṃsaṃ vā dīrgham āyur jijīviṣuḥ || 27 ||
J 73
4.28a navena-an.arcitā hy asya paśuhavyena ca-agnayaḥ |
4.28c prāṇān eva-attum icchanti navānna.āmiṣagardhinaḥ || 28 ||

4.1.5. Reception of Guests

O edn 509, O tr. 125-126
4.29a āsana.aśana.śayyābhir adbhir mūla.phalena vā |
4.29c na-asya kaś cid vased gehe śaktito 'n.arcito 'tithiḥ || 29 ||
4.30a pāṣāṇḍino vikarmasthān baiḍāla.vratikān-śaṭhān |
4.30c haitukān baka.vṛttīṃś ca vāc.mātreṇa-api na-arcayet || 30 ||
4.31a vedavidyā.vrata.snātān-śrotriyān gṛhamedhinaḥ |
4.31c pūjayedd havya.kavyena viparītāṃś ca varjayet || 31 ||
4.32a śaktito '.pacamānebhyo dātavyaṃ gṛhamedhinā |
4.32c saṃvibhāgaś ca bhūtebhyaḥ kartavyo 'n.uparodhataḥ || 32 ||

4.1.6. Rules of Conduct-I

O edn 510-511, O tr. 126
4.33a rājato dhanam anvicchet saṃsīdan snātakaḥ kṣudhā |
4.33c yājya.antevāsinor vā-api na tv anyata iti sthitiḥ || 33 ||
4.34a na sīdet snātako vipraḥ kṣudhā śaktaḥ kathaṃ cana |
4.34c na jīrṇa.malavad.vāsā bhavec ca vibhave sati || 34 ||
4.35a kḷptakeśa.nakha.śmaśrur dāntaḥ śukla.ambaraḥ śuciḥ |
4.35c svādhyāye ca-eva yuktaḥ syān nityam ātmahiteṣu ca || 35 ||
4.36a vaiṇavīṃ dhārayed yaṣṭiṃ sa.udakaṃ ca kamaṇḍalum |
4.36c yajñopavītaṃ vedaṃ ca śubhaṃ raukme ca kuṇḍale || 36 ||
4.37a na-īkṣeta-udyantam ādityaṃ na-astaṃ yāntaṃ kadā cana |
4.37c na-upasṛṣṭaṃ na vāristhaṃ na madhyaṃ nabhaso gatam || 37 ||
J 74
4.38a na laṅghayed vatsatantrīṃ na pradhāvec ca varṣati |
4.38c na ca-udake nirīkṣeta svarūpam iti dhāraṇā || 38 ||
4.39a mṛdaṃ gāṃ daivataṃ vipraṃ ghṛtaṃ madhu catuṣpatham |
4.39c pradakṣiṇāni kurvīta prajñātāṃś ca vanaspatīn || 39 ||

4.1.7. Relationship with Women

O edn 511-512, O tr. 126
4.40a na-upagacchet pramatto 'pi striyam ārtavadarśane |
4.40c samānaśayane ca-eva na śayīta tayā saha || 40 ||
4.41a rajasā-abhiplutāṃ nārīṃ narasya hy upagacchataḥ |
4.41c prajñā tejo balaṃ cakṣur āyuś ca-eva prahīyate || 41 ||
4.42a tāṃ vivarjayatas tasya rajasā samabhiplutām |
4.42c prajñā tejo balaṃ cakṣur āyuś ca-eva pravardhate || 42 ||
4.43a na-aśnīyād bhāryayā sārdhaṃ na-enām īkṣeta ca-aśnatīm |
4.43c kṣuvatīṃ jṛmbhamāṇāṃ vā na ca-āsīnāṃ yathāsukham || 43 ||
4.44a na-añjayantīṃ svake netre na ca-abhyaktām anāvṛtām |
4.44c na paśyet prasavantīṃ ca tejas.kāmo dvijottamaḥ || 44 ||

4.1.8. Voiding Urine and Excrement

O edn 512-514, O tr. 126-127
4.45a na-annam adyād ekavāsā na nagnaḥ snānam ācaret |
4.45c na mūtraṃ pathi kurvīta na bhasmani na govraje || 45 ||
4.46a na phālakṛṣṭe na jale na cityāṃ na ca parvate |
4.46c na jīrṇadevāyatane na valmīke kadā cana || 46 ||
4.47a na sa.sattveṣu garteṣu na gacchann api na sthitaḥ |
4.47c na nadītīram āsādya na ca parvatamastake || 47 ||
J 75
4.48a vāyu.agni.vipram ādityam apaḥ paśyaṃs tathā-eva gāḥ |
4.48c na kadā cana kurvīta viṣ.mūtrasya visarjanam || 48 ||
4.49a[50Ma] tiraskṛtya-uccaret kāṣṭha.loṣṭha.patra.tṛṇādinā | 111
4.49c[50Mc] niyamya prayato vācaṃ saṃvītāṅgo 'vaguṇṭhitaḥ || 49 ||
4.50a[51Ma] mūtra.uccāra.samutsargaṃ divā kuryād udaṅ.mukhaḥ |
4.50c[51Mc] dakṣiṇā.abhimukho rātrau sandhyāyoś ca yathā divā || 50 ||
4.51a[52Ma] chāyāyām andhakāre vā rātrāv ahani vā dvijaḥ |
4.51c[52Mc] yathāsukha.mukhaḥ kuryāt prāṇabādha.bhayeṣu ca || 51 ||
4.52a[49Ma] prati.agniṃ prati.sūryaṃ ca prati.soma.udaka.dvijam |
4.52c[49Mc] prati.gu prati.vātaṃ ca prajñā naśyati mehataḥ || 52 || 112

4.1.9. Rules of Conduct-II

O edn 514-520, O tr. 127-128
4.53a na-agniṃ mukhena-upadhamen nagnāṃ na-īkṣeta ca striyam |
4.53c na-amedhyaṃ prakṣiped agnau na ca pādau pratāpayet || 53 ||
4.54a adhastān na-upadadhyāc ca na ca-enam abhilaṅghayet |
4.54c na ca-enaṃ pādataḥ kuryān na prāṇa.ābādham ācaret || 54 ||
4.55a na-aśnīyāt sandhivelāyāṃ na gacchen na-api saṃviśet |
4.55c na ca-eva pralikhed bhūmiṃ na-ātmano 'paharet srajam || 55 ||
4.56a na-apsu mūtraṃ purīṣaṃ vā ṣṭhīvanaṃ vā samutsṛjet |
4.56c amedhyaliptam anyad vā lohitaṃ vā viṣāṇi vā || 56 ||
4.57a na-ekaḥ supyāt-śūnyagehe na śreyāṃsaṃ prabodhayet | 113
4.57c na-udakyayā-abhibhāṣeta yajñaṃ gacchen na ca-avṛtaḥ || 57 ||
J 76
4.58a agnyagāre gavāṃ goṣṭhe brāhmaṇānāṃ ca sannidhau |
4.58c svādhyāye bhojane ca-eva dakṣinaṃ pāṇim uddharet || 58 ||
4.59a na vārayed gāṃ dhayantīṃ na ca-ācakṣīta kasya cit |
4.59c na divi-indrāyudhaṃ dṛṣṭvā kasya cid darśayed budhaḥ || 59 ||
4.60a na-adharmike vased grāme na vyādhi.bahule bhṛśam |
4.60c na-ekaḥ prapadyeta-adhvānaṃ na ciraṃ parvate vaset || 60 ||
4.61a na śūdrarājye nivasen na-adhārmikajanāvṛte |
4.61c na pāṣaṇḍigaṇākrānte na-upasṣṛṭe 'ntyajair nṛbhiḥ || 61 ||
4.62a na bhuñjīta-uddhṛta.snehaṃ na-atisauhityam ācaret |
4.62c na-atiprage na-atisāyaṃ na sāyaṃ prātar.āśitaḥ || 62 ||
4.63a na kurvīta vṛthāceṣṭāṃ na vāry añjalinā pibet |
4.63c na-utsaṅge bhakṣayed bhakṣyān na jātu syāt kutūhalī || 63 ||
4.64a na nṛtyed atha vā gāyen na vāditrāṇi vādayet | 114
4.64c na-āsphoṭayen na ca kṣveḍen na ca rakto virāvayet || 64 || 115
4.65a na pādau dhāvayet kāṃsye kadā cid api bhājane |
4.65c na bhinnabhāṇḍe bhuñjīta na bhāvapratidūṣite || 65 ||
4.66a upānahau ca vāsaś ca dhṛtam anyair na dhārayet |
4.66c upavītam alaṅkāraṃ srajaṃ karakam eva ca || 66 ||
4.67a na-a.vinītair bhajed dhuryair na ca kṣudh.vyādhi.pīḍitaiḥ | 116
4.67c na bhinna.śṛṅga.akṣi.khurair na vāladhivirūpitaiḥ || 67 ||
J 77
4.68a vinītais tu vrajen nityam āśugair lakṣaṇānvitaiḥ |
4.68c varṇa.rūpa.upasampannaiḥ pratodena-ātudan bhṛśam || 68 || 117
4.69a bālātapaḥ pretadhūmo varjyaṃ bhinnaṃ tathā-āsanam |
4.69c na chindyān nakha.romāṇi dantair na-utpāṭayen nakhān || 69 || 118
4.70a na mṛt.loṣṭhaṃ ca mṛdnīyān na chindyāt karajais tṛṇam | 119
4.70c na karma niṣphalaṃ kuryān na-āyatyām a.sukha.udayam || 70 ||
4.71a loṣṭhamardī tṛṇacchedī nakhakhādī ca yo naraḥ |
4.71c sa vināśaṃ vrajaty āśu sūcakā-aśucir eva ca || 71 || 120
4.72a na vigarhya kathāṃ kuryād bahir mālyaṃ na dhārayet | 121
4.72c gavāṃ ca yānaṃ pṛṣṭhena sarvathā-eva vigarhitam || 72 ||
4.73a a.dvāreṇa ca na-atīyād grāmaṃ vā veśma vā-āvṛtam |
4.73c rātrau ca vṛkṣamūlāni dūrataḥ parivarjayet || 73 ||
4.74a na-akṣair dīvyet kadā cit tu svayaṃ na-upānahau haret |
4.74c śayanastho na bhuñjīta na pāṇisthaṃ na ca-āsane || 74 ||
4.75a sarvaṃ ca tilasambaddhaṃ na-adyād astam ite ravau |
4.75c na ca nagnaḥ śayīta-iha na ca-ucchiṣṭaḥ kva cid vrajet || 75 ||
4.76a ārdra.pādas tu bhuñjīta na-ārdra.pādas tu saṃviśet |
4.76c ārdra.pādas tu bhuñjāno dīrgham āyur avāpnuyāt || 76 ||
4.77a a.cakṣurviṣayaṃ durgaṃ na prapadyeta karhi cit |
4.77c na viṣ.mūtram udīkṣeta na bāhubhyāṃ nadīṃ taret || 77 ||
J 78
4.78a adhitiṣṭhen na keśāṃs tu na bhasma.asthi.kapālikāḥ |
4.78c na kārpāsa.asthi na tuṣān dīrgham āyur jijīviṣuḥ || 78 ||
4.79a na saṃvasec ca patitair na cāṇḍālair na pulkasaiḥ |
4.79c na mūrkhair na-avaliptaiś ca na-antyair na-antyāvasāyibhiḥ || 79 ||
4.80a na śūdrāya matiṃ dadyān na-ucchiṣṭaṃ na haviṣkṛtam |
4.80c na ca-asya-upadiśed dharmaṃ na ca-asya vratam ādiśet || 80 ||
4.81a yo hy asya dharmam ācaṣṭe yaś ca-eva-ādiśati vratam |
4.81c so 'saṃvṛtaṃ nāma tamaḥ saha tena-eva majjati || 81 ||
4.82a na saṃhatābhyāṃ pāṇibhyāṃ kaṇḍūyed ātmanaḥ śiraḥ |
4.82c na spṛśec ca-etad ucchiṣṭo na ca snāyād vinā tataḥ || 82 ||
4.83a keśagrahān prahārāṃś ca śirasy etān vivarjayet |
4.83c śiraḥsnātaś ca tailena na-aṅgaṃ kiṃ cid api spṛśet || 83 ||

4.1.10. People from Whom Gifts May Not Be Accepted

O edn 520-522, O tr. 128
4.84a na rājñaḥ pratigṛhṇīyād arājanyaprasūtitaḥ |
4.84c sūnā.cakra.dhvajavatāṃ veśena-eva ca jīvatām || 84 ||
4.85a daśasūnā.samaṃ cakraṃ daśacakra.samo dhvajaḥ |
4.85c daśadhvaja.samo veśo daśaveśa.samo nṛpaḥ || 85 ||
4.86a daśa sūṇāsahasrāṇi yo vāhayati saunikaḥ |
4.86c tena tulyaḥ smṛto rājā ghoras tasya pratigrahaḥ || 86 ||
4.87a yo rājñaḥ pratigṛhṇāti lubdhasya-ucchāstravartinaḥ |
4.87c sa paryāyeṇa yāti-imān narakān ekaviṃśatim || 87 ||
J 79
4.88a tāmisram andhatāmisraṃ mahāraurava.rauravau |
4.88c narakaṃ kālasūtraṃ ca mahānarakam eva ca || 88 ||
4.89a sañjīvanaṃ mahāvīciṃ tapanaṃ sampratāpanam |
4.89c saṃhātaṃ ca sa.kākolaṃ kuḍmalaṃ pratimūrtikam || 89 || 122
4.90a lohaśaṅkum ṛjīṣaṃ ca panthānaṃ śālmalīṃ nadīm |
4.90c asipatravanaṃ ca-eva lohadārakam eva ca || 90 ||
4.91a etad vidanto vidvāṃso brāhmaṇā brahmavādinaḥ |
4.91c na rājñaḥ pratigṛhṇanti pretya śreyo 'bhikāṅkṣiṇaḥ || 91 ||

4.1.11. Morning Duties

O edn 522-523, O tr. 128
4.92a brāhme muhūrte budhyeta dharma.arthau ca-anucintayet |
4.92c kāyakleśāṃś ca tan.mūlān vedatattvārtham eva ca || 92 ||
4.93a utthāya-āvaśyakaṃ kṛtvā kṛta.śaucaḥ samāhitaḥ |
4.93c pūrvāṃ sandhyāṃ japaṃs tiṣṭhet svakāle ca-aparāṃ ciram || 93 ||
4.94a ṛṣayo dīrghasandhyatvād dīrgham āyur avāpnuyuḥ |
4.94c prajñāṃ yaśaś ca kīrtiṃ ca brahmavarcasam eva ca || 94 ||

4.1.12. Vedic Study

O edn 523-524, O tr. 128-129
4.95a śrāvaṇyāṃ prauṣṭhapadyāṃ vā-apy upākṛtya yathāvidhi |
4.95c yuktaś chandāṃsy adhīyīta māsān vipro 'rdhapañcamān || 95 ||
4.96a puṣye tu chandasāṃ kuryād bahir utsarjanaṃ dvijaḥ |
4.96c māghaśuklasya vā prāpte pūrvāhṇe prathame 'hani || 96 ||
4.97a yathāśāstraṃ tu kṛtvā-evam utsargaṃ chandasāṃ bahiḥ |
4.97c viramet pakṣiṇīṃ rātriṃ tad eva-ekam ahar.niśam || 97 ||
J 80
4.98a ata ūrdhvaṃ tu chandāṃsi śukleṣu niyataḥ paṭhet |
4.98c vedāṅgāni ca sarvāṇi kṛṣṇapakṣeṣu sampaṭhet || 98 ||
4.99a na-avispaṣṭam adhīyīta na śūdrajanasannidhau |
4.99c na niśānte pariśrānto brahma-adhītya punaḥ svapet || 99 ||
4.100a yathā.uditena vidhinā nityaṃ chandaskṛtaṃ paṭhet |
4.100c brahma chandaskṛtaṃ ca-eva dvijo yukto hy anāpadi || 100 ||

4.1.13. Suspension of Vedic Recitation

O edn 524-529, O tr. 129-130
4.101a imān nityam anadhyāyān adhīyāno vivarjayet |
4.101c adhyāpanaṃ ca kurvāṇaḥ śiṣyāṇāṃ vidhipūrvakam || 101 ||
4.102a karṇaśrave 'nile rātrau divā pāṃsusamūhane |
4.102c etau varṣāsv an.adhyāyāv adhyāyajñāḥ pracakṣate || 102 ||
4.103a vidyut.stanita.varṣeṣu mahā.ulkānāṃ ca samplave |
4.103c ākālikam anadhyāyam eteṣu manur abravīt || 103 ||
4.104a etāṃs tv abhyuditān vidyād yadā prāduṣkṛtāgniṣu |
4.104c tadā vidyād anadhyāyam an.ṛtau ca-abhradarśane || 104 ||
4.105a nirghāte bhūmicalane jyotiṣāṃ ca-upasarjane |
4.105c etān ākālikān vidyād anadhyāyān ṛtāv api || 105 ||
4.106a prāduṣkṛteṣv agniṣu tu vidyut.stanita.niḥsvane |
4.106c sa.jyotiḥ syād anadhyāyaḥ śeṣe rātrau yathā divā || 106 ||
4.107a nitya.anadhyāya eva syād grāmeṣu nagareṣu ca |
4.107c dharmanaipuṇya.kāmānāṃ pūtigandhe ca sarvadā || 107 || 123
J 81
4.108a antargata.śave grāme vṛṣalasya ca sannidhau |
4.108c anadhyāyo rudyamāne samavāye janasya ca || 108 ||
4.109a udake madhyarātre ca viṣ.mūtrasya visarjane |
4.109c ucchiṣṭaḥ śrāddhabhuk ca-eva manasā-api na cintayet || 109 ||
4.110a pratigṛhya dvijo vidvān ekoddiṣṭasya ketanam | 124
4.110c tryahaṃ na kīrtayed brahma rājño rāhoś ca sūtake || 110 ||
4.111a yāvad ekānudiṣṭasya gandho lepaś ca tiṣṭhati |
4.111c viprasya viduṣo dehe tāvad brahma na kīrtayet || 111 ||
4.112a śayānaḥ prauḍha.pādaś ca kṛtvā ca-eva-avasakthikām |
4.112c na-adhīyīta-āmiṣaṃ jagdhvā sūtakānnādyam eva ca || 112 ||
4.113a nīhāre bāṇaśabde ca sandhyayor eva ca-ubhayoḥ |
4.113c amāvāsyā.caturdaśyoḥ paurṇamāsy.aṣṭakāsu ca || 113 ||
4.114a amāvāsyā guruṃ hanti śiṣyaṃ hanti caturdaśī |
4.114c brahma-aṣṭaka.paurṇamāsyau tasmāt tāḥ parivarjayet || 114 ||
4.115a pāṃsuvarṣe diśāṃ dāhe gomāyuvirute tathā |
4.115c śva.khara.uṣṭre ca ruvati paṅktau ca na paṭhed dvijaḥ || 115 ||
4.116a na-adhīyīta śmaśānānte grāmānte govraje 'pi vā |
4.116c vasitvā maithunaṃ vāsaḥ śrāddhikaṃ pratigṛhya ca || 116 ||
4.117a prāṇi vā yadi vā-aprāṇi yat kiṃ cit-śrāddhikaṃ bhavet |
4.117c tad ālabhya-apy anadhyāyaḥ pāṇy.āsyo hi dvijaḥ smṛtaḥ || 117 ||
J 82
4.118a corair upadrute grāme sambhrame ca-agnikārite |]125
4.118c ākālikam anadhyāyaṃ vidyāt sarvādbhuteṣu ca || 118 ||
4.119a upākarmaṇi ca-utsarge trirātraṃ kṣepaṇaṃ smṛtam |
4.119c aṣṭakāsu tv ahorātram ṛtvantāsu ca rātriṣu || 119 ||
4.120a na-adhīyīta-aśvam ārūḍho na vṛkṣaṃ na ca hastinam |
4.120c na nāvaṃ na kharaṃ na-uṣṭraṃ na-iriṇastho na yānagaḥ || 120 ||
4.121a na vivāde na kalahe na senāyāṃ na saṅgare |
4.121c na bhuktamātre na-ajīrṇe na vamitvā na śuktake || 121 ||
4.122a atithiṃ ca-an.anujñāpya mārute vāti vā bhṛśam |
4.122c rudhire ca srute gātrāt-śastreṇa ca parikṣate || 122 ||
4.123a sāmadhvanāv ṛc.yajuṣī na-adhīyīta kadā cana |
4.123c vedasya-adhītya vā-apy antam āraṇyakam adhītya ca || 123 ||
4.124a ṛgvedo deva.daivatyo yajurvedas tu mānuṣaḥ |
4.124c sāmavedaḥ smṛtaḥ pitryas tasmāt tasya-aśucir dhvaniḥ || 124 ||
4.125a etad vidvanto vidvāṃsas trayīniṣkarṣam anvaham |
4.125c kramataḥ pūrvam abhyasya paścād vedam adhīyate || 125 ||
4.126a paśu.maṇḍūka.mārjāra.śva.sarpa.nakula.ākhubhiḥ |
4.126c antarāgamane vidyād anadhyāyam ahar.niśam || 126 ||
4.127a dvāv eva varjayen nityam anadhyāyau prayatnataḥ |
4.127c svādhyāyabhūmiṃ ca-aśuddham ātmānaṃ ca-aśuciṃ dvijaḥ || 127 ||
J 83

4.1.14. Rules of Conduct-III

O edn 529-535, O tr. 130-132
4.128a amāvāsyām aṣṭamīṃ ca paurṇamāsīṃ caturdaśīm |
4.128c brahmacārī bhaven nityam apy ṛtau snātako dvijaḥ || 128 ||
4.129a na snānam ācared bhuktvā na-āturo na mahāniśi |
4.129c na vāsobhiḥ saha-ajasraṃ na-avijñāte jalāśaye || 129 ||
4.130a devatānāṃ guro rājñaḥ snātaka.ācāryayos tathā |
4.130c na-ākrāmet kāmataś chāyāṃ babhruṇo dīkṣitasya ca || 130 ||
4.131a madhyandine 'rdharātre ca śrāddhaṃ bhuktvā ca sa.āmiṣam |
4.131c sandhyayor ubhayoś ca-eva na seveta catuṣpatham || 131 ||
4.132a udvartanam apasnānaṃ viṣ.mūtre raktam eva ca |
4.132c śleśma.niṣṭhyūta.vāntāni na-adhitiṣṭhet tu kāmataḥ || 132 ||
4.133a vairiṇaṃ na-upaseveta sahāyaṃ ca-eva vairiṇaḥ |
4.133c adhārmikaṃ taskaraṃ ca parasya-eva ca yoṣitaṃ || 133 ||
4.134a na hi-īdṛśam an.āyuṣyaṃ loke kiṃ cana vidyate |
4.134c yādṛśaṃ puruṣasya-iha paradāra.upasevanam || 134 ||
4.135a kṣatriyaṃ ca-eva sarpaṃ ca brāhmaṇaṃ ca bahu.śrutam |
4.135c na-avamanyeta vai bhūṣṇuḥ kṛśān api kadā cana || 135 ||
4.136a etat trayaṃ hi puruṣaṃ nirdahed avamānitam |
4.136c tasmād etat trayaṃ nityaṃ na-avamanyeta buddhimān || 136 ||
4.137a na-ātmānam avamanyeta purvābhir a.samṛddhibhiḥ |
4.137c ā mṛtyoḥ śriyam anvicchen na-enāṃ manyeta dur.labhām || 137 ||
J 84
4.138a satyaṃ brūyāt priyaṃ brūyān na brūyāt satyam apriyam |
4.138c priyaṃ ca na-anṛtaṃ brūyād eṣa dharmaḥ sanātanaḥ || 138 ||
4.139a bhadraṃ bhadram iti brūyād bhadram ity eva vā vadet |
4.139c śuṣka.vairaṃ vivādaṃ ca na kuryāt kena cit saha || 139 ||
4.140a na-atikalyaṃ na-atisāyaṃ na-atimadhyandine sthite |
4.140c na-ajñātena samaṃ gacchen na-eko na vṛṣalaiḥ saha || 140 ||
4.141a hīna.aṅgān atirikta.aṅgān vidyā.hīnān vayo.'dhikān | 126
4.141c rūpa.draviṇa.hīnāṃś ca jāti.hīnāṃś ca na-ākṣipet || 141 || 127
4.142a na spṛśet pāṇinā-ucchiṣṭo vipro go.brāhmaṇa.analāṇ |
4.142c na ca-api paśyed aśuciḥ sustho jyotirgaṇān divā || 142 || 128
4.143a spṛṣṭvā-etān aśucir nityam adbhiḥ prāṇān upaspṛśet |
4.143c gātrāṇi ca-eva sarvāṇi nābhiṃ pāṇitalena tu || 143 ||
4.144a an.āturaḥ svāni khāni na spṛśed animittataḥ |
4.144c romāṇi ca rahasyāni sarvāṇy eva vivarjayet || 144 ||
4.145a maṅgala.ācārayuktaḥ syāt prayata.ātmā jita.indriyaḥ |
4.145c japec ca juhuyāc ca-eva nityam agnim atandritaḥ || 145 ||
4.146a maṅgala.ācārayuktānāṃ nityaṃ ca prayata.ātmanām |
4.146c japatāṃ juhvatāṃ ca-eva vinipāto na vidyate || 146 ||
4.147a vedam eva-abhyasen nityaṃ yathākālam atandritaḥ | 129
4.147c taṃ hy asya-āhuḥ paraṃ dharmam upadharmo 'nya ucyate || 147 ||
J 85
4.148a vedābhyāsena satataṃ śaucena tapasā-eva ca |
4.148c adroheṇa ca bhūtānāṃ jātiṃ smarati paurvikīm || 148 ||
4.149a paurvikīṃ saṃsmaran jātiṃ brahma-eva-abhyasyate punaḥ | 130
4.149c brahmābhyāsena ca-ajasram anantaṃ sukham aśnute || 149 ||
4.150a sāvitrān-śāntihomāṃś ca kuryāt parvasu nityaśaḥ | 131
4.150c pitṝṃś ca-eva-aṣṭakāsv arcen nityam anvaṣṭakāsu ca || 150 ||
4.151a dūrād āvasathān mūtraṃ dūrāt pādāvasecanam |
4.151c ucchiṣtānna.niṣekaṃ ca dūrād eva samācaret || 151 ||
4.152a maitraṃ prasādhanaṃ snānaṃ dantadhāvanam añjanam |
4.152c pūrvāhṇa eva kurvīta devatānāṃ ca pūjanam || 152 ||
4.153a daivatāny abhigacchet tu dhārmikāṃś ca dvijottamān |
4.153c īśvaraṃ ca-eva rakṣārthaṃ gurūn eva ca parvasu || 153 ||
4.154a abhivādayed vṛddhāṃś ca dadyāc ca-eva-āsanaṃ svakam |
4.154c kṛta.añjalir upāsīta gacchataḥ pṛṣṭhato 'nviyāt || 154 ||
4.155a śruti.smṛti.uditaṃ samyaṅ nibaddhaṃ sveṣu karmasu |
4.155c dharmamūlaṃ niṣeveta sad.ācāram atandritaḥ || 155 ||
4.156a ācārāt-labhate hy āyur ācārād īpsitāḥ prajāḥ |
4.156c ācārād dhanam akṣayyam ācāro hanty alakṣaṇam || 156 ||
4.157a dur.ācāro hi puruṣo loke bhavati ninditaḥ |
4.157c duḥkhabhāgī ca satataṃ vyādhito 'lpa.āyur eva ca || 157 ||
J 86
4.158a sarvalakṣaṇa.hīno 'pi yaḥ sadācāravān naraḥ |
4.158c śraddadhāno 'n.asūyaś ca śataṃ varṣāṇi jīvati || 158 ||
4.159a yad yat paravaśaṃ karma tat tad yatnena varjayet |
4.159c yad yad ātmavaśaṃ tu syāt tat tat seveta yatnataḥ || 159 ||
4.160a sarvaṃ paravaśaṃ duḥkhaṃ sarvam ātmavaśaṃ sukham |
4.160c etad vidyāt samāsena lakṣaṇaṃ sukha.duḥkhayoḥ || 160 ||
4.161a yat karma kurvato 'sya syāt paritoṣo 'ntarātmanaḥ |
4.161c tat prayatnena kurvīta viparītaṃ tu varjayet || 161 ||

4.1.15. Avoiding Violence

O edn 535-537, O tr. 132
4.162a ācāryaṃ ca pravaktāraṃ pitaraṃ mātaraṃ gurum |
4.162c na hiṃsyād brāhmaṇān gāś ca sarvāṃś ca-eva tapasvinaḥ || 162 ||
4.163a nāstikyaṃ vedanindāṃ ca devatānāṃ ca kutsanam |
4.163c dveṣaṃ dambhaṃ ca mānaṃ ca krodhaṃ taikṣṇyaṃ ca varjayet || 163 || 132
4.164a parasya daṇḍaṃ na-udyacchet kruddho na-enaṃ nipātayet |
4.164c anyatra putrāt-śiṣyād vā śiṣṭi.arthaṃ tāḍayet tu tau || 164 ||
4.165a brāhmaṇāya-avagurya-eva dvijātir vadhakāmyayā |
4.165c śataṃ varṣāṇi tāmisre narake parivartate || 165 ||
4.166a tāḍayitvā tṛṇena-api saṃrambhāt-matipūrvakam |
4.166c ekaviṃśatīm ājātīḥ pāpayoniṣu jāyate || 166 ||
4.167a ayudhyamānasya-utpādya brāhmaṇasya-asṛg aṅgataḥ |
4.167c duḥkhaṃ sumahad āpnoti pretya-aprājñatayā naraḥ || 167 ||
J 87
4.168a śoṇitaṃ yāvataḥ pāṃsūn saṅgṛhṇāti mahītalāt |
4.168c tāvato 'bdān amutra-anyaiḥ śoṇita.utpādako 'dyate || 168 ||
4.169a na kadā cid dvije tasmād vidvān avagured api |
4.169c na tāḍayet tṛṇena-api na gātrāt srāvayed asṛk || 169 ||

4.1.16. Following the Path of Righteousness

O edn 537-539, O tr. 132-133
4.170a a.dhārmiko naro yo hi yasya ca-apy anṛtaṃ dhanam |
4.170c hiṃsārataś ca yo nityaṃ na-iha-asau sukham edhate || 170 || 133
4.171a na sīdann api dharmeṇa mano 'dharme niveśayet |
4.171c a.dhārmikānāṃ pāpānām āśu paśyan viparyayam || 171 ||
4.172a na-adharmaś carito loke sadyaḥ phalati gaur iva |
4.172c śanair āvartyamānas tu kartur mūlāni kṛntati || 172 ||
4.173a yadi na-ātmani putreṣu na cet putreṣu naptṛṣu |
4.173c na tv eva tu kṛto 'dharmaḥ kartur bhavati niṣ.phalaḥ || 173 || 134
4.174a adharmeṇa-edhate tāvat tato bhadrāṇi paśyati |
4.174c tataḥ sapatnān jayati sa.mūlas tu vinaśyati || 174 ||
4.175a satya.dharma.āryavṛtteṣu śauce ca-eva-āramet sadā |
4.175c śiṣyāṃś ca śiṣyād dharmeṇa vāc.bāhu.udara.saṃyataḥ || 175 ||
4.176a parityajed artha.kāmau yau syātāṃ dharmavarjitau |
4.176c dharmaṃ ca-apy asukha.udarkaṃ lokasaṅkruṣṭam eva ca || 176 ||
4.177a na pāṇi.pāda.capalo na netra.capalo 'n.ṛjuḥ |
4.177c na syād vāk.capalaś ca-eva na paradrohakarma.dhīḥ || 177 ||
J 88
4.178a yena-asya pitaro yātā yena yātāḥ pitāmahāḥ |
4.178c tena yāyāt satāṃ mārgaṃ tena gacchan na riṣyati || 178 ||
4.179a ṛtvik.purohita.ācāryair mātula.atithisaṃśritaiḥ |
4.179c bāla.vṛddha.āturair vaidyair jñāti.sambandhi.bāndhavaiḥ || 179 ||

4.1.17. Family and Social Relations

O edn 539-540, O tr. 133
4.180a mātā.pitṛbhyāṃ jāmībhir bhrātrā putreṇa bhāryayā |
4.180c duhitrā dāsavargeṇa vivādaṃ na samācaret || 180 ||
4.181a etair vivādān santyajya sarvapāpaiḥ pramucyate |
4.181c etair jitaiś ca jayati sarvān-lokān imān gṛhī || 181 ||
4.182a ācāryo brahmaloka.īśaḥ prājāpatye pitā prabhuḥ |
4.182c atithis tv indraloka.īśo devalokasya ca-ṛtvijaḥ || 182 ||
4.183a jāmayo 'psarasām loke vaiśvadevasya bāndhavāḥ |
4.183c sambandhino hy apāṃ loke pṛthivyāṃ mātṛ.mātulau || 183 ||
4.184a ākāśa.īśās tu vijñeyā bāla.vṛddha.kṛśa.āturāḥ |
4.184c bhrātā jyeṣṭhaḥ samaḥ pitrā bhāryā putraḥ svakā tanuḥ || 184 ||
4.185a chāyā svo dāsavargaś ca duhitā kṛpaṇaṃ param |
4.185c tasmād etair adhikṣiptaḥ saheta-a.sañjvaraḥ sadā || 185 ||

4.1.18. Accepting and Giving Gifts

O edn 540-542, O tr. 133-134
4.186a pratigrahasamartho 'pi prasaṅgaṃ tatra varjayet |
4.186c pratigraheṇa hy asya-āśu brāhmaṃ tejaḥ praśāmyati || 186 ||
4.187a na dravyāṇām a.vijñāya vidhiṃ dharmyaṃ pratigrahe |
4.187c prājñaḥ pratigrahaṃ kuryād avasīdann api kṣudhā || 187 ||
J 89
4.188a hiraṇyaṃ bhūmim aśvaṃ gām annaṃ vāsas tilān ghṛtam |
4.188c pratigṛhṇann a.vidvāṃs tu bhasmī.bhavati dāruvat || 188 ||
4.189a hiraṇyam āyur annaṃ ca bhūr gauś ca-apy oṣatas tanum |
4.189c aśvaś cakṣus tvacaṃ vāso ghṛtaṃ tejas tilāh prajāḥ || 189 ||
4.190a a.tapās tv an.adhīyānaḥ pratigraha.rucir dvijaḥ |
4.190c ambhasy aśmaplavena-iva saha tena-eva majjati || 190 ||
4.191a tasmād a.vidvān bibhiyād yasmāt tasmāt pratigrahāt |
4.191c svalpakena-apy a.vidvān hi paṅke gaur iva sīdati || 191 ||
4.192a na vāry api prayacchet tu baiḍālavratike dvije |
4.192c na bakavratike pāpe na-a.vedavidi dharmavit || 192 ||
4.193a triṣv apy eteṣu dattaṃ hi vidhinā-apy arjitaṃ dhanam |
4.193c dātur bhavaty anarthāya paratra-ādātur eva ca || 193 ||
4.194a yathā plavena-aupalena nimajjaty udake taran |
4.194c tathā nimajjato 'dhastād ajñau dātṛ.pratīcchakau || 194 ||

4.1.19. Hypocrisy

O edn 542-543, O tr. 134
4.195a dharmadhvajī sadā lubdhaś chādmiko lokadambhakaḥ | |
4.195c baiḍālavratiko jñeyo hiṃsraḥ sarvābhisandhakaḥ || 195 ||
4.196a[197Ma] adho.dṛṣṭir naiṣkṛtikaḥ svārthasādhana.tatparaḥ |
4.196c[197Mc] śaṭho mithyāvinītaś ca bakavratacaro dvijaḥ || 196 ||
4.197a[198Ma] ye bakavratino viprā ye ca mārjāraliṅginaḥ |
4.197c[198Mc] te patanty andhatāmisre tena pāpena karmaṇā || 197 ||
J 90
4.198a[199Ma] na dharmasya-apadeśena pāpaṃ kṛtvā vrataṃ caret |
4.198c[199Mc] vratena pāpaṃ pracchādya kurvan strī.śūdra.dambhanam || 198 ||
4.199a[200Ma] pretya-iha ca-īdṛśā viprā garhyante brahmavādibhiḥ |
4.199c[200Mc] chadmanā caritaṃ yac ca vrataṃ rakṣāṃsi gacchati || 199 ||
4.200a[201Ma] aliṅgī liṅgiveṣeṇa yo vṛttim upajīvati |
4.200c[201Mc] sa liṅgināṃ haraty enas tiryagyonau ca jāyate || 200 ||

4.1.20. Using What Belongs to Others

O edn 543-544, O tr. 134
4.201a[202Ma] parakīyanipāneṣu na snāyādd hi kadā cana | 135
4.201c[202Mc] nipānakartuḥ snātvā tu duṣkṛtāṃśena lipyate || 201 ||
4.202a[203Ma] yāna.śayyā.āsanāny asya kūpa.udyāna.gṛhāṇi ca |
4.202c[203Mc] a.dattāny upayuñjāna enasaḥ syāt turīya.bhāk || 202 ||
4.203a[204Ma] nadīṣu devakhāteṣu taḍāgeṣu saraḥsu ca |
4.203c[204Mc] snānaṃ samācaren nityaṃ garta.prasravaṇeṣu ca || 203 ||
4.204a[205Ma] yamān seveta satataṃ na nityaṃ niyamān budhaḥ |
4.204c[205Mc] yamān pataty a.kurvāṇo niyamān kevalān bhajan || 204 ||

4.1.21. Unfit Food

O edn 545-449, O tr. 134-135
4.205a[206Ma] na-aśrotriyatate yajñe grāmayājikṛte tathā |
4.205c[206Mc] striyā klībena ca hute bhuñjīta brāhmaṇaḥ kva cit || 205 ||
4.206a[207Ma] aślīkam etat sādhūnāṃ yatra juhvaty amī haviḥ | 136
4.206c[207Mc] pratīpam etad devānāṃ tasmāt tat parivarjayet || 206 ||
4.207a[208Ma] matta.kruddha.āturāṇāṃ ca na bhuñjīta kadā cana |
4.207c[208Mc] keśa.kīṭāvapannaṃ ca padā spṛṣṭaṃ ca kāmataḥ || 207 ||
J 91
4.208a[209Ma] bhrūṇaghna.avekṣitaṃ ca-eva saṃspṛṣṭaṃ ca-apy udakyayā |
4.208c[209Mc] patatriṇa.avalīḍhaṃ ca śunā saṃspṛṣṭam eva ca || 208 ||
4.209a[210Ma] gavā ca-annam upaghrātaṃ ghuṣṭānnaṃ ca viśeṣataḥ |
4.209c[210Mc] gaṇānnaṃ gaṇikānnaṃ ca viduṣā ca jugupsitam || 209 ||
4.210a[211Ma] stena.gāyanayoś ca-annaṃ takṣṇo vārdhuṣikasya ca |
4.210c[211Mc] dīkṣitasya kadaryasya baddhasya nigaḍasya ca || 210 ||
4.211a[212Ma] abhiśastasya ṣaṇḍhasya puṃścalyā dāmbhikasya ca |
4.211c[212Mc] śuktaṃ paryuṣitaṃ ca-eva śūdrasya-ucchiṣṭam eva ca || 211 ||
4.212a[213Ma] cikitsakasya mṛgayoḥ krūrasya-ucchiṣṭa.bhojinaḥ |
4.212c[213Mc] ugrānnaṃ sūtikānnaṃ ca paryācāntam a.nirdaśam || 212 ||
4.213a[214Ma] an.arcitaṃ vṛthāmāṃsam a.vīrāyāś ca yoṣitaḥ |
4.213c[214Mc] dviṣadannaṃ nagarī.annaṃ patitānnam avakṣutam || 213 ||
4.214a[215Ma] piśuna.anṛtinoś ca-annaṃ kratuvikrayiṇas tathā | 137
4.214c[215Mc] śailūṣa.tunnavāya.annaṃ kṛtaghnasya-annam eva ca || 214 ||
4.215a[216Ma] karmārasya niṣādasya raṅgāvatārakasya ca |
4.215c[216Mc] suvarṇakartur veṇasya śastravikrayiṇas tathā || 215 ||
4.216a[217Ma] śvavatāṃ śauṇḍikānāṃ ca caila.nirṇejakasya ca |
4.216c[217Mc] rañjakasya nṛśaṃsasya yasya ca-upapatir gṛhe || 216 || 138
4.217a[218Ma] mṛṣyanti ye ca-upapatiṃ strījitānām ca sarvaśaḥ |
4.217c[218Mc] a.nirdaśaṃ ca pretānnam a.tuṣṭikaram eva ca || 217 ||
J 92
4.218a[219Ma] rājānnaṃ teja ādatte śūdrānnaṃ brahmavarcasam |
4.218c[219Mc] āyuḥ suvarṇakārānnaṃ yaśaś carmāvakartinaḥ || 218 ||
4.219a[220Ma] kārukānnaṃ prajāṃ hanti balaṃ nirṇejakasya ca |
4.219c[220Mc] gaṇānnaṃ gaṇikānnaṃ ca lokebhyaḥ parikṛntati || 219 ||
4.220a[221Ma] pūyaṃ cikitsakasya-annaṃ puṃścalyās tv annam indriyam |
4.220c[221Mc] viṣṭhā vārdhuṣikasya-annaṃ śastravikrayiṇo malam || 220 ||
4.221a[222Ma] ya ete 'nye tv abhojya.annāḥ kramaśaḥ parikīrtitāḥ |
4.221c[222Mc] teṣāṃ tvag.asthi.romāṇi vadanty annaṃ manīṣiṇaḥ || 221 ||
4.222a[223Ma] bhuktvā-ato 'nyatam asya-annam amatyā kṣapaṇaṃ tryaham |
4.222c[223Mc] matyā bhuktvā-ācaret kṛcchraṃ retas.viṣ.mūtram eva ca || 222 ||
4.223a[224Ma] na-adyāt-śūdrasya pakvānnaṃ vidvān a.śrāddhino dvijaḥ |
4.223c[224Mc] ādadīta-āmam eva-asmād avṛttāv ekarātrikam || 223 ||
4.224a[225Ma] śrotriyasya kadaryasya vadānyasya ca vārdhuṣeḥ |
4.224c[225Mc] mīmāṃsitvā-ubhayaṃ devāḥ samam annam akalpayan || 224 ||
4.225a[226Ma] tān prajāpatir āha-etya mā kṛdhvaṃ viṣamaṃ samam |
4.225c[226Mc] śraddhāpūtaṃ vadānyasya hatam a.śraddhayā-itarat || 225 ||

4.1.22. Gifts and Their Rewards

O edn 549-552, O tr. 135-136
4.226a[227Ma] śraddhayā-iṣṭaṃ ca pūrtaṃ ca nityaṃ kuryād atandritaḥ |
4.226c[227Mc] śraddhākṛte hy akṣaye te bhavataḥ svāgatair dhanaiḥ || 226 ||
4.227a[228Ma] dānadharmaṃ niṣeveta nityam aiṣṭika.paurtikam |
4.227c[228Mc] parituṣṭena bhāvena pātram āsādya śaktitaḥ || 227 ||
J 93
4.228a[229Ma] yat kiṃ cid api dātavyaṃ yācitena-an.asūyayā | 139
4.228c[229Mc] utpatsyate hi tat pātraṃ yat tārayati sarvataḥ || 228 ||
4.229a[230Ma] vāridas tṛptim āpnoti sukham akṣayyam annadaḥ | 140
4.229c[230Mc] tilapradaḥ prajām iṣṭāṃ dīpadaś cakṣur uttamam || 229 ||
4.230a[231Ma] bhūmido bhūmim āpnoti dīrgham āyur hiraṇyadaḥ |
4.230c[231Mc] gṛhado 'gryāṇi veśmāni rūpyado rūpam uttamam || 230 ||
4.231a[232Ma] vāsodaś candrasālokyam aśvisālokyam aśvadaḥ |
4.231c[232Mc] anaḍuhaḥ śriyaṃ puṣṭāṃ godo bradhnasya viṣṭapam || 231 ||
4.232a[233Ma] yāna.śayyāprado bhāryām aiśvaryam abhayapradaḥ |
4.232c[233Mc] dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahmasārṣṭitām || 232 ||
4.233a[234Ma] sarveṣām eva dānānāṃ brahmadānaṃ viśiṣyate |
4.233c[234Mc] vāri.anna.go.mahī.vāsas.tila.kāñcana.sarpiṣām || 233 ||
4.234a[235Ma] yena yena tu bhāvena yad yad dānaṃ prayacchati |
4.234c[235Mc] tat tat tena-eva bhāvena prāpnoti pratipūjitaḥ || 234 ||
4.235a[236Ma] yo 'rcitaṃ pratigṛhṇāti dadāty arcitam eva vā |
4.235c[236Mc] tāv ubhau gacchataḥ svargaṃ narakaṃ tu viparyaye || 235 ||
4.236a[237Ma] na vismayeta tapasā vaded iṣṭvā ca na-anṛtam |
4.236c[237Mc] na-ārto 'py apavaded viprān na dattvā parikīrtayet || 236 || 141
4.237a[238Ma] yajño 'nṛtena kṣarati tapaḥ kṣarati vismayāt |
4.237c[238Mc] āyur viprāpavādena dānaṃ ca parikīrtanāt || 237 ||
J 94

4.1.23. Accumulating Merit

O edn 552-553, O tr. 136-137
4.238a[239Ma] dharmaṃ śanaiḥ sañcinuyād valmīkam iva puttikāḥ | 142
4.238c[239Mc] paralokasahāyārthaṃ sarvabhūtāny a.pīḍayan || 238 ||
4.239a[240Ma] na-amutra hi sahāyārthaṃ pitā mātā ca tiṣṭhataḥ |
4.239c[240Mc] na putradāraṃ na jñātir dharmas tiṣṭhati kevalaḥ || 239 ||
4.240a[241Ma] ekaḥ prajāyate jantur eka eva pralīyate |
4.240c[241Mc] eko 'nubhuṅkte sukṛtam eka eva ca duṣkṛtam || 240 ||
4.241a[242Ma] mṛtaṃ śarīram utsṛjya kāṣṭha.loṣṭasamaṃ kṣitau |
4.241c[242Mc] vimukhā bāndhavā yānti dharmas tam anugacchati || 241 ||
4.242a[243Ma] tasmād dharmaṃ sahāyārthaṃ nityaṃ sañcinuyāt- śanaiḥ |
4.242c[243Mc] dharmeṇa hi sahāyena tamas tarati dustaram || 242 ||
4.243a[244Ma] dharma.pradhānaṃ puruṣaṃ tapasā hata.kilbiṣam |
4.243c[244Mc] paralokaṃ nayaty āśu bhāsvantaṃ kha.śarīriṇam || 243 ||
4.244a[245Ma] uttamair uttamair nityaṃ sambandhān ācaret saha | 143
4.244c[245Mc] ninīṣuḥ kulam utkarṣam adhamān adhamāṃs tyajet || 244 ||
4.245a[246Ma] uttamān uttamān eva gacchan hīnāṃs tu varjayan |
4.245c[246Mc] brāhmaṇaḥ śreṣṭhatām eti pratyavāyena śūdratām || 245 ||
4.246a[247Ma] dṛḍhakārī mṛdur dāntaḥ krūra.ācārair a.saṃvasan |
4.246c[247Mc] ahiṃsro dama.dānābhyāṃ jayet svargaṃ tathā.vrataḥ || 246 ||

4.1.24. Acceptance of Gifts and Food

O edn 554-556, O tr. 137
4.247a[248Ma] edha.udakaṃ mūla.phalam annam abhyudyataṃ ca yat |
4.247c[248Mc] sarvataḥ pratigṛhṇīyāt- madhu-atha-abhayadakṣiṇām || 247 ||
J 95
4.248a[249Ma] āhṛta.abhyudyatāṃ bhikṣāṃ purastād a.pracoditām |
4.248c[249Mc] mene prajāpatir grāhyām api duṣkṛta.karmaṇaḥ || 248 ||
4.249a[250Ma] na-aśnanti pitaras tasya daśavarṣāṇi pañca ca |
4.249c[250Mc] na ca havyaṃ vahaty agnir yas tām abhyavamanyate || 249 ||
4.250a[251Ma] śayyāṃ gṛhān kuśān gandhān apaḥ puṣpaṃ maṇīn dadhi |
4.250c[251Mc] dhānā matsyān payo māṃsaṃ śākaṃ ca-eva na nirṇudet || 250 ||
4.251a[252Ma] gurūn bhṛtyāṃś ca-ujjihīrṣann arciṣyan devatā.atithīn |
4.251c[252Mc] sarvataḥ pratigṛhṇīyān na tu tṛpyet svayaṃ tataḥ || 251 ||
4.252a[253Ma] guruṣu tv abhyatīteṣu vinā vā tair gṛhe vasan |
4.252c[253Mc] ātmano vṛttim anvicchan gṛhṇīyāt sādhutaḥ sadā || 252 ||
4.253a[254Ma] ārdhikaḥ kulamitraṃ ca gopālo dāsa.nāpitau |
4.253c[254Mc] ete śūdreṣu bhojya.annā yāś ca-ātmānaṃ nivedayet || 253 ||
4.254a[255Ma] yādṛśo 'sya bhaved ātmā yādṛśaṃ ca cikīrṣitam |
4.254c[255Mc] yathā ca-upacared enaṃ tathā-ātmānaṃ nivedayet || 254 ||
4.255a[256Ma] yo 'nyathā santam ātmānam anyathā satsu bhāṣate |
4.255c[256Mc] sa pāpakṛttamo loke stena ātma.apahārakaḥ || 255 ||
4.256a[257Ma] vācy arthā niyatāḥ sarve vāc.mūlā vāc.viniḥsṛtāḥ |
4.256c[257Mc] tāṃs tu yaḥ stenayed vācaṃ sa sarvasteyakṛt- naraḥ || 256 || 144

4.1.25. Old Age and Retirement

O edn 556-557, O tr. 137
4.257a[258Ma] maharṣi.pitṛ.devānāṃ gatvā-ānṛṇyaṃ yathāvidhi |
4.257c[258Mc] putre sarvaṃ samāsajya vasen mādhyasthyam āsśritaḥ || 257 || 145
J 96
4.258a[259Ma] ekākī cintayen nityaṃ vivikte hitam ātmanaḥ | 146
4.258c[259Mc] ekākī cintayāno hi paraṃ śreyo 'dhigacchati || 258 ||
4.259a[260Ma] eṣā-uditā gṛhasthasya vṛttir viprasya śāśvatī |
4.259c[260Mc] snātakavratakalpaś ca sattvavṛddhikaraḥ śubhaḥ || 259 ||
4.260a[261Ma] anena vipro vṛttena vartayan veda.śāstravit |
4.260c[261Mc] vyapeta.kalmaṣo nityaṃ brahmaloke mahīyate || 260 ||
  1. 4.13cv/ M:
    svargya.āyuṣya.
  2. 4.15cv/ M:
    na kalpamāneṣv artheṣu
  3. 4.24av/ M:
    yajante tair makhaiḥ sadā
  4. 4.26cv/ M:
    ayanānte tu samānte
  5. 4.49a[50Ma]v/ M:
    tṛṇādi ca
  6. 4.52c[49Mc]v/ K:
    prati.gāṃ prati.vātaṃ
  7. 4.57av/
    śūnyagṛhe svapyān
  8. 4.64av/ M:
    na nṛtyen na-eva gāyec ca na vāditrāṇi vādayet
  9. 4.64cv/ M:
    na ca rakto virodhayet
  10. 4.67av/ M:
    na-avinītair vrajed
  11. 4.68cv/ M:
    pratodena-ākṣipan
  12. 4.69cv/ M:
    na cchindyān
  13. 4.70av/ M:
    cchindyāt
  14. 4.71cv/ M:
    sūcako 'śucir eva ca
  15. 4.72av/ M:
    na vigṛhya kathāṃ kuryād
  16. 4.89cv/ M:
    pūtimṛttikam
  17. 4.107cv/ M:
    sarvaśaḥ
  18. 4.110av/ M:
    ekoddiṣṭa.niketanam
  19. 4.118av/ M:
    caurair upaplute, sambhrame
  20. 4.141av/ M:
    vayo'tigān
  21. 4.141cv/ M:
    rūpadravya.hīnāṃś ca
  22. 4.142cv/ M:
    svastho jyotirgaṇān divi
  23. 4.147av/ M:
    vedam eva japen
  24. 4.149av/ M:
    dvijaḥ
  25. 4.150av/ M:
    sāvitrān śāntihomāṃś
  26. 4.163cv/ M:
    dveṣaṃ stambhaṃ ca
  27. 4.170cv/ M:
    hiṃsāratiś
  28. 4.173cv/ M:
    kṛto dharmaḥ?
  29. 4.201a[202Ma]v/ K:
    snāyāc ca kadā cana
  30. 4.206a[207Ma]v/ M:
    a.ślīlam
  31. 4.214a[215Ma]v/ M:
    kratuvikrayakasya ca
  32. 4.216c[217Mc]v/ M:
    rajakasya
  33. 4.228a[229Ma]v/ M:
    anasūyatā?
  34. 4.229a[230Ma]v/ M:
    akṣayam
  35. 4.236c[237Mc]v/ M:
    datvā
  36. 4.238a[239Ma]v/ M:
    sañcinuyād
  37. 4.244a[245Ma]v/ M:
    sambhandhān
  38. 4.256c[257Mc]v/ M:
    tān tu?
  39. 4.257c[258Mc]v/ M:
    āsthitaḥ
  40. 4.258a[259Ma]v/ M:
    hitam ātmani