4.1.2. Observances

O edn 506-507, O tr. 124-125
4.13a ato 'nyatamayā vṛttyā jīvaṃs tu snātako dvijaḥ |
4.13c svarga.āyuṣya.yaśasyāni vratāṇi-imāni dhārayet || 13 || 107
4.14a veda.uditaṃ svakaṃ karma nityaṃ kuryād atandritaḥ |
4.14c tadd hi kurvan yathāśakti prāpnoti paramāṃ gatim || 14 ||
4.15a na-īheta-arthān prasaṅgena na viruddhena karmaṇā |
4.15c na vidyamāneṣv artheṣu na-ārtyām api yatas tataḥ || 15 || 108
4.16a indriyārtheṣu sarveṣu na prasajyeta kāmataḥ |
4.16c atiprasaktiṃ ca-eteṣāṃ manasā sannivartayet || 16 ||
4.17a sarvān parityajed arthān svādhyāyasya virodhinaḥ |
4.17c yathā tathā-adhyāpayaṃs tu sā hy asya kṛtakṛtyatā || 17 ||
J 72
4.18a vayasaḥ karmaṇo 'rthasya śrutasya-abhijanasya ca |
4.18c veṣa.vāc.buddhi.sārūpyam ācaran vicared iha || 18 ||
  1. 4.13cv/ M:
    svargya.āyuṣya.
  2. 4.15cv/ M:
    na kalpamāneṣv artheṣu