4.1.1. Right Livelihood

O edn 504-506, O tr. 124
4.02a adroheṇa-eva bhūtānām alpadroheṇa vā punaḥ |
4.02c yā vṛttis tāṃ samāsthāya vipro jīved anāpadi || 2 ||
4.03a yātrāmātraprasiddhi.arthaṃ svaiḥ karmabhir agarhitaiḥ |
4.03c akleśena śarīrasya kurvīta dhanasañcayam || 3 ||
4.04a ṛta.amṛtābhyāṃ jīvet tu mṛtena pramṛtena vā |
4.04c satya.anṛtābhyām api vā na śvavṛttyā kadā cana || 4 ||
4.05a ṛtam uñcha.śilaṃ jñeyam amṛtaṃ syād ayācitam |
4.05c mṛtaṃ tu yācitaṃ bhaikṣaṃ pramṛtaṃ karṣaṇaṃ smṛtam || 5 ||
4.06a satya.anṛtaṃ tu vāṇijyaṃ tena ca-eva-api jīvyate |
4.06c sevā śvavṛttir ākhyātā tasmāt tāṃ parivarjayet || 6 ||
4.07a kusūla.dhānyako vā syāt kumbhī.dhānyaka eva vā |
4.07c tryaha.ehiko vā-api bhaved a.śvastanika eva vā || 7 ||
J 71
4.08a caturṇām api ca-eteṣāṃ dvijānāṃ gṛhamedhinām |
4.08c jyāyān paraḥ paro jñeyo dharmato lokajittamaḥ || 8 ||
4.09a ṣaṭ.karma-eko bhavaty eṣāṃ tribhir anyaḥ pravartate |
4.09c dvābhyām ekaś caturthas tu brahmasattreṇa jīvati || 9 ||
4.10a vartayaṃś ca śila.uñchābhyām agnihotra.parāyaṇaḥ |
4.10c iṣṭīḥ pārvāyaṇāntīyāḥ kevalā nirvapet sadā || 10 ||
4.11a na lokavṛttaṃ varteta vṛttihetoḥ kathaṃ cana |
4.11c a.jihmām a.śathāṃ śuddhām jīved brāhmaṇajīvikām || 11 ||
4.12a santoṣaṃ param āsthāya sukhārthī saṃyato bhavet |
4.12c santoṣa.mūlaṃ hi sukhaṃ duḥkha.mūlaṃ viparyayaḥ || 12 ||