30

Chapter 2

Bhāṣā (The Plaint)

L tr. 229-238, J tr. n/a
Mātṛkā 02.001a suniścitabalādhānas tv arthī svārthapracoditaḥ |
Mātṛkā 02.001c lekhayet pūrvapakṣaṃ tu kṛtakāryaviniścayaḥ || J edn Mā 2.1 ||
Mātṛkā 02.002a pūrvapakṣaśrutārthas tu pratyarthī tadanantaram |
Mātṛkā 02.002c pūrvapakṣārthasambandhaṃ pratipakṣaṃ niveśayet || J edn Mā 2.2 ||
Mātṛkā 02.003a śvo lekhanaṃ vā sa labhet tryahaṃ saptāham eva vā |
Mātṛkā 02.003c arthī tṛtīyapāde tu yuktaṃ sadyo dhruvaṃ jayī || J edn Mā 2.3 ||
31
Mātṛkā 02.004a mithyā sampratipattir vā pratyavaskandam eva vā |
Mātṛkā 02.004c prāṅnyāyavidhisādhyaṃ vā uttaraṃ syāc caturvidham || J edn Mā 2.4 ||
Mātṛkā 02.005a mithyaitan nābhijānāmi tadā tatra na sannidhiḥ |
Mātṛkā 02.005c ajātaś cāsmi tatkāla evaṃ mithyā caturvidhā || J edn Mā 2.5 ||
Mātṛkā 02.006a mithyā ca viparītaṃ ca punaḥ śabdasamāgamam |
Mātṛkā 02.006c pūrvapakṣārthasambandham uttaraṃ syāc caturvidham || J edn Mā 2.6 ||
Mātṛkā 02.007a bhāṣāyā uttaraṃ yāvat pratyarthī na niveśayet |
Mātṛkā 02.007c arthī tu lekhayet tāvad yāvad vastu vivakṣitam || J edn Mā 2.7 ||
32
Mātṛkā 02.008a anyārtham arthahīnaṃ ca pramāṇāgamavarjitam |
Mātṛkā 02.008c lekhyaṃ hīnādhikaṃ bhraṣṭaṃ bhāṣādoṣās tūdāhṛtāḥ || J edn Mā 2.8 ||
Mātṛkā 02.009a labdhavyaṃ yena yad yasmāt sa tat tasmād avāpnuyāt |
Mātṛkā 02.009c na tv anyo 'nyad athānyasmād ity anyārtham idaṃ tridhā || J edn Mā 2.9 ||
Mātṛkā 02.010a manasāham api dhyātas tvanmitreṇeha śatruvat |
Mātṛkā 02.010c ato 'nyathā mahākṣāntyā tvam ihāvedito mayā || J edn Mā 2.10 ||
Mātṛkā 02.011a dravyapramāṇahīnaṃ yat phalopāśrayavarjitam |
Mātṛkā 02.011c pramāṇavarjitaṃ nāma lekhyadoṣaṃ tad utsṛjet || J edn Mā 2.11 ||
Mātṛkā 02.012a āgamavarjitaṃ doṣaṃ pūrvapāde vivarjayet |
Mātṛkā 02.012c ekasya bahubhiḥ sārdhaṃ purarāṣṭravirodhakam || J edn Mā 2.12 ||
Mātṛkā 02.013a bindumātrāpadavarṇeṣv ekāvidhiṣṭayā (?) |
Mātṛkā 02.013c hīnādhikā bhaved vyarthā tāṃ yatnena vivarjayet || J edn Mā 2.13 ||
Mātṛkā 02.014a bhraṣṭaṃ tu duḥsthitaṃ yat syāj jalatailādibhir hatam |
Mātṛkā 02.014c bhāṣāyāṃ tad api spaṣṭaṃ vispaṣṭārthaṃ vivarjayet || J edn Mā 2.14 ||
Mātṛkā 02.015a satyā bhāṣā na bhavati yady api syāt pratiṣṭhitā |
Mātṛkā 02.015c bahiś ced bhraśyate dharmān niyatād vyavahārikāt || J edn Mā 2.15, Manu 8.164 ||
33
Mātṛkā 02.016a gandhamādanasaṃsthasya mayāsyāsīt tad arpitam |
Mātṛkā 02.016c vyavahārikadharmasya bāhyam etan na sidhyati || J edn Mā 2.16 ||
Mātṛkā 02.017a anyākṣaraniveśena anyārthagamanena ca |
Mātṛkā 02.017c ākulaṃ ca kriyādānaṃ kriyā caivākulā bhavet || J edn Mā 2.17 ||
Mātṛkā 02.018a rāgādīnāṃ yad ekena kopitaḥ karaṇe vadet |
Mātṛkā 02.018c tad ādau tu likhet sarvaṃ vādinaḥ phalakādiṣu || J edn Mā 2.18 ||
Mātṛkā 02.019a nirākulāvabodhāya dharmasthaiḥ suvicāritam |
Mātṛkā 02.019c tasmād anyad vyapohyaṃ syād vādinaḥ phalakādiṣu || J edn Mā 2.19 ||
Mātṛkā 02.020a vādibhyām abhyanujñātaṃ śeṣaṃ ca phalake sthitam |
Mātṛkā 02.020c sasākṣikaṃ likheyus te pratipattiṃ ca vādinoḥ || J edn Mā 2.20 ||
35
Mātṛkā 02.021a vādibhyāṃ likhitāc cheṣaṃ yat punar vādinā smṛtam |
Mātṛkā 02.021c tat pratyākalitaṃ nāma svapāde tasya likhyate || J edn Mā 2.21 ||
Mātṛkā 02.022a arthinā sanniyukto vā pratyarthiprahito 'pi vā |
Mātṛkā 02.022c yo yasyārthe vivadate tayor jayaparājayau || J edn Mā 2.22 ||
Mātṛkā 02.023a yo na bhrātā na ca pitā na putro na niyogakṛt |
Mātṛkā 02.023c parārthavādī daṇḍyaḥ syād vyavahāre 'pi vibruvan || J edn Mā 2.23 ||
Mātṛkā 02.024a pūrvavādaṃ parityajya yo 'nyam ālambate punaḥ |
Mātṛkā 02.024c vādasaṅkramaṇāj jñeyo hīnavādī sa vai naraḥ || J edn Mā 2.24 ||
36
Mātṛkā 02.025a sarveṣv api vivādeṣu vākchale nāpahīyate |
Mātṛkā 02.025c paśustrībhūmyṛṇādāne śāsyo 'py arthān na hīyate || J edn Mā 2.25 ||
Mātṛkā 02.026a abhiyukto 'bhiyogasya yadi kuryād apahnavam |
Mātṛkā 02.026c abhiyoktā diśed deśyaṃ pratyavaskandito na cet || J edn Mā 2.26 ||
Mātṛkā 02.027a pūrvapāde hi likhitaṃ yathākṣaram aśeṣataḥ |
Mātṛkā 02.027c arthī tṛtīyapāde tu kriyayā pratipādayet || J edn Mā 2.27 ||
Mātṛkā 02.028a kriyāpi dvividhā proktā mānuṣī daivikī tathā |
Mātṛkā 02.028c mānuṣī lekhyasākṣibhyāṃ dhaṭādir daivikī smṛtā || J edn Mā 2.28 ||
37
Mātṛkā 02.029a divā kṛte kāryavidhau grāmeṣu nagareṣu vā |
Mātṛkā 02.029c sambhave sākṣiṇāṃ caiva divyā na bhavati kriyā || J edn Mā 2.29 ||
Mātṛkā 02.030a araṇye nirjane rātrāv antarveśmani sāhase |
Mātṛkā 02.030c nyāsasyāpahnave caiva divyā sambhavati kriyā || J edn Mā 2.30 ||
Mātṛkā 02.031a kāraṇapratipattyā ca pūrvapakṣe virodhite |
Mātṛkā 02.031c abhiyuktena vai bhāvyaṃ vijñeyaṃ pūrvapakṣavat || J edn Mā 2.31 ||
Mātṛkā 02.032a palāyate ya āhūto maunī sākṣiparājitaḥ |
Mātṛkā 02.032c svayam abhyupapannaś ca avasannaś caturvidhaḥ || J edn Mā 2.32 ||
38
Mātṛkā 02.033a anyavādī kriyādveṣī na-upasthātā niruttaraḥ |
Mātṛkā 02.033c āhūtaprapalāyī ca hīnaḥ pañcavidhaḥ smṛtaḥ || J edn Mā 2.33 ||
Mātṛkā 02.034a maṇayaḥ padmarāgādyā dīnārādi hiraṇmayam |
Mātṛkā 02.034c muktāvidrumaśaṅkhādyāḥ praduṣṭāḥ svāmigāminaḥ || J edn Mā 2.34 ||
Mātṛkā 02.035a gandhamālyam adattaṃ tu bhūṣaṇaṃ vāsa eva vā |
Mātṛkā 02.035c pādukā-iti rājā-uktaṃ tad ākrāman vadham arhati || J edn Mā 2.35 ||
39
Mātṛkā 02.036a paṇyamūlyaṃ bhṛtir nyāso daṇḍo yac cāvahārakam |
Mātṛkā 02.036c vṛthādānākṣikapaṇā vardhante nāvivakṣitāḥ || J edn Mā 2.36 ||
Mātṛkā 02.037a mithyābhiyogino ye syur dvijānāṃ śūdrayonayaḥ |
Mātṛkā 02.037c teṣāṃ jihvāṃ samutkṛtya rājā śūle vidhāpayet || J edn Mā 2.37 ||
Mātṛkā 02.038a ājñā lekhaḥ paṭṭakaḥ śāsanaṃ vā
ādhiḥ pattraṃ vikrayo vā krayo vā |
Mātṛkā 02.038c rājñe kuryāt pūrvam āvedanaṃ yas
tasya jñeyaḥ pūrvapakṣaḥ vidhijñaiḥ || J edn Mā 2.38 ||
40
Mātṛkā 02.039a sākṣikadūṣaṇe kāryaṃ pūrvasākṣiviśodhanam |
Mātṛkā 02.039c śuddheṣu sākṣiṣu tataḥ paścāt sākṣyaṃ viśodhayet || J edn Mā 2.39 ||
Mātṛkā 02.040a sākṣisabhyāvasannānāṃ dūṣaṇe darśanaṃ punaḥ |
Mātṛkā 02.040c svacaryāvasitānāṃ tu nāsti paunarbhavo vidhiḥ || J edn Mā 2.40 ||
Mātṛkā 02.041a svayam abhyupapanno 'pi svacaryāvasito 'pi san |
Mātṛkā 02.041c kriyāvasanno 'py arheta paraṃ sabhyāvadhāraṇam || J edn Mā 2.41 ||
41
Mātṛkā 02.042a pakṣān utsārya kāryas tu sabhyaiḥ kāryaviniścayaḥ |
Mātṛkā 02.042c anutsāritanirṇikte virodhaḥ pretya ceha ca || J edn Mā 02.042 ||
Mātṛkā 02.043a sabhair eva jitaḥ paścād rājñā śāsyaḥ svaśāstrataḥ |
Mātṛkā 02.043c jayine cāpi deyaṃ syād yathāvaj jayapatrakam || J edn Mā 2.43 ||
Mātṛkā 02.044a vyavahāramukhaṃ caitat pūrvam uktaṃ svayambhuvā |
Mātṛkā 02.044c mukhaśuddhau hi śuddhiḥ syād vyavahārasya nānyathā || J edn Mā 2.44 ||