42

Chapter 3

Sabhā (The Court)

L tr. 20-22, cf. J tr. 12-15
Mātṛkā 03.001a nāniyuktena vaktavyaṃ vyavahāre kathañcana |
Mātṛkā 03.001c niyuktena tu vaktavyam apakṣapatitaṃ vacaḥ || 1 ||
43
Mātṛkā 03.002a yuktarūpaṃ bruvan sabhyo nāpnuyād dveṣakilbiṣe |
Mātṛkā 03.002c bruvāṇas tv anyathā sabhyas tad eva-ubhayam āpnuyāt || 2 ||
Mātṛkā 03.003a rājā tu dhārmikān sabhyān niyuñjyāt suparīkṣitān |
Mātṛkā 03.003c vyavahāradhuraṃ voḍhuṃ ye śaktāḥ sadgavā iva || 3 ||
44
Mātṛkā 03.004a dharmaśāstrārthakuśalāḥ kulīnāḥ satyavādinaḥ |
Mātṛkā 03.004c samāḥ śatrau ca mitre ca nṛpateḥ syuḥ sabhāsadaḥ || 4 ||
Mātṛkā 03.005a tatpratiṣṭhaḥ smṛto dharmo dharmamūlaś ca pārthivaḥ |
Mātṛkā 03.005c saha sadbhir ato rājā vyavahārān viśodhayet || 5 ||
Mātṛkā 03.006a śuddheṣu vyavahāreṣu śuddhiṃ yānti sabhāsadaḥ |
Mātṛkā 03.006c śuddhiś ca teṣāṃ dharmād dhi dharmam eva vadet tataḥ || 6 ||
45
Mātṛkā 03.007a yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca |
Mātṛkā 03.007c hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ || 7 ||
Mātṛkā 03.008a viddho dharmo hy adharmeṇa sabhāṃ yatra-upatiṣṭhate |
Mātṛkā 03.008c na ced viśalyaḥ kriyate viddhās tatra sabhāsadaḥ || 8 ||
Mātṛkā 03.009a sabhā vā na praveṣṭavyā vaktavyaṃ vā samañjasam |
Mātṛkā 03.009c abruvan vibruvan vāpi naro bhavati kilbiṣī || 9 ||
46
Mātṛkā 03.010a ye tu sabhyāḥ sabhāṃ gatvā tūṣṇīṃ dhyāyanta āsate |
Mātṛkā 03.010c yathāprāptaṃ na bruvate sarve te 'nṛtavādinaḥ || 10 ||
Mātṛkā 03.011a pādo 'dharmasya kartāraṃ pādaḥ sākṣiṇam ṛcchati |
Mātṛkā 03.011c pādaḥ sabhāsadaḥ sarvān pādo rājānam ṛcchati || 11 ||
Mātṛkā 03.012a rājā bhavaty anenās tu mucyante ca sabhāsadaḥ |
Mātṛkā 03.012c eno gacchati kartāraṃ nindārho yatra nindyate || 12 ||
47
Mātṛkā 03.013a andho matsyān ivāśnāti nirapekṣaḥ sakaṇṭakān |
Mātṛkā 03.013c parokṣam arthavaikalyād bhāṣate yaḥ sabhāṃ gataḥ || 13 ||
Mātṛkā 03.014a tasmāt sabhyaḥ sabhāṃ prāpya rāgadveṣavivarjitaḥ |
Mātṛkā 03.014c vacas tathāvidhaṃ brūyād yathā na narakaṃ patet || 14 ||
Mātṛkā 03.015a yathā śalyaṃ bhiṣag vidvān uddhared yantrayuktitaḥ |
Mātṛkā 03.015c prāḍvivākas tathā śalyam uddhared vyavahārataḥ || 15 ||
Mātṛkā 03.016a yatra sabhyo janaḥ sarvaḥ sādhv etad iti manyate |
Mātṛkā 03.016c sa niḥśalyo vivādaḥ syāt saśalyaḥ syād ato 'nyathā || 16 ||
48
Mātṛkā 03.017a na sā sabhā yatra na santi vṛddhā
vṛddhā na te ye na vadanti dharmam |
Mātṛkā 03.017c nāsau dharmo yatra na satyam asti
na tat satyaṃ yac chalenānuviddham || 17 ||