197

Chapter 14

Sāhasam (Violent Acts)

L tr. 181-185, cf. J tr. 101-104
14.001a sahasā kriyate karma yatkiñcid baladarpitaiḥ |
14.001c tat sāhasam iti proktaṃ saho balam ihocyate || 1 ||
14.002a tat punas trividhaṃ jñeyaṃ prathamaṃ madhyamaṃ tathā |
14.002c uttamaṃ ceti śāstreṣu tasyoktaṃ lakṣaṇaṃ pṛthak || 2 ||
14.003a phalamūlodakādīnāṃ kṣetropakaraṇasya ca |
14.003c bhaṅgākṣepopamardādyaiḥ prathamaṃ sāhasaṃ smṛtam || 3 ||
14.004a vāsaḥpaśvannapānānām gṛhopakaraṇasya ca |
14.004c etenaiva prakāreṇa madhyamaṃ sāhasaṃ smṛtam || 4 ||
14.005a vyāpādo viṣaśastrād yaiḥ paradārapradharṣaṇam |
14.005c prāṇoparodhi yac cānyad uktam uttamasāhasam || 5 ||
14.006a tasya daṇḍaḥ kriyāpekṣaḥ prathamasya śatāvaraḥ |
14.006c madhyamasya tu śāstrajñair jñeyaḥ pañcaśatāvaraḥ || 6 ||
14.007a vadhaḥ sarvasvaharaṇaṃ purān nirvāsanāṅkane |
14.007c tadaṅgaccheda ity ukto daṇḍa uttamasāhase || 7 ||
198
14.008a aviśeṣeṇa sarveṣām eṣa daṇḍavidhiḥ smṛtaḥ |
14.008c vadhād ṛte brāhmaṇasya na vadhaṃ brāhmaṇo 'rhati || 8 ||
14.009a śiraso muṇḍanaṃ daṇḍas tasya nirvāsanaṃ purāt |
14.009c lalāṭe cābhiśastāṅkaḥ prayāṇaṃ gardabhena ca || 9 ||
14.010a syātāṃ saṃvyavahāryau tau dhṛtadaṇḍau tu pūrvayoḥ |
14.010c dhṛtadaṇḍo 'py asambhojyo jñeya uttamasāhase || 10 ||
14.011a tasyaiva bhedaḥ steyaṃ syād viśeṣas tatra cocyate |
14.011c atisāhasam ākramya steyam āhuś chalena tu || 11 ||
14.012a tad api trividhaṃ proktaṃ dravyāpekṣaṃ manīṣibhiḥ |
14.012c kṣudramadhyottamānāṃ tu dravyāṇām apakarṣaṇāt || 12 ||
14.013a mṛdbhāṇḍāsanakhaṭvāsthidārucarmatṛṇādi yat |
14.013c śamīdhānyamudgādīni kṣudradravyam udāhṛtam || 13 ||
14.014a vāsaḥ kauśeyavarjaṃ ca govarjaṃ paśavas tathā |
14.014c hiraṇyavarjaṃ lohaṃ ca madhyaṃ vrīhiyavā api || 14 ||
14.015a hiraṇyaratnakauśeyastrīpuṅgogajavājinaḥ |
14.015c devabrāhmaṇarājñāṃ ca dravyaṃ vijñeyam uttamam || 15 ||
199
14.016a upāyair vividhair eṣāṃ chalayitvāpakarṣaṇam |
14.016c suptapramattamattebhyaḥ steyam āhur manīṣiṇaḥ || 16 ||
14.017a sahoḍhagrahaṇāt steyaṃ hoḍhe 'saty upabhogataḥ |
14.017c śaṅkā tv asajjanaikārthyād anāyavyayatas tathā || 17 ||
14.018a bhaktāvakāśadātāraḥ stenānāṃ ye prasarpatām |
14.018c śaktāś ca ya upekṣante te 'pi taddoṣabhāginaḥ || 18 ||
14.019a utkrośatāṃ janānāṃ ca hriyamāṇe dhane 'pi ca |
14.019c śrutvā ye nābhidhāvanti te 'pi taddoṣabhāginaḥ || 19 ||
14.020a sāhaseṣu ya evoktas triṣu daṇḍo manīṣibhiḥ |
14.020c sa eva daṇḍaḥ steye 'pi dravyeṣu triṣv anukramāt || 20 ||
14.021a gavādiṣu praṇaṣṭeṣu dravyeṣv apahṛteṣu vā |
14.021c padenānveṣaṇaṃ kuryur ā mūlāt tadvido janāḥ || 21 ||
14.022a grāme vraje vivīte vā yatra sannipatet padam |
14.022c voḍhavyaṃ tad bhavet tena na cet so 'nyatra tan nayet || 22 ||
14.023a pade pramūḍhe bhagne vā viṣamatvāj janāntike |
14.023c yas tv āsannataro grāmo vrajo vā tatra pātayet || 23 ||
200
14.024a same 'dhvani dvayor yatra tena prāyo 'śucir janaḥ |
14.024c pūrvāpadānair dṛṣṭo vā saṃsṛṣṭo vā durātmabhiḥ || 24 ||
14.025a grāmeṣv anveṣaṇaṃ kuryuś caṇḍālavadhakādayaḥ |
14.025c rātrisañcāriṇo ye ca bahiḥ kuryur bahiścarāḥ || 25 ||
14.026a steneṣv alabhyamāneṣu rājā dadyāt svakād dhanāt |
14.026c upekṣamāṇo hy enasvī dharmād arthāc ca hīyate || 26 ||