201

Chapter 15-16

Vāgdaṇḍapāruṣye (Verbal and Physical Assault)

L tr. 186-192, cf. J tr. 105-108
15-16.001a deśajātikulādīnām ākrośanyaṅgasaṃhitam |
15-16.001c yad vacaḥ pratikūlārthaṃ vākpāruṣyaṃ tad ucyate || 1 ||
15-16.002a niṣṭhurāślīlatīvratvāt tad api trividhaṃ smṛtam |
15-16.002c gauravānukramād asya daṇḍo 'py atra kramād guruḥ || 2 ||
15-16.003a sākṣepaṃ niṣṭhuraṃ jñeyam aślīlaṃ nyaṅgasaṃyutam |
15-16.003c pātanīyair upakrośais tīvram āhur manīṣiṇaḥ || 3 ||
15-16.004a paragātreṣv abhidroho hastapādāyudhādibhiḥ |
15-16.004c bhasmādibhiś copaghāto daṇḍapāruṣyam ucyate || 4 ||
15-16.005a tasyāpi dṛṣṭaṃ traividhyaṃ mṛdumadhyottamaṃ kramāt |
15-16.005c avagūraṇaniḥsaṅgapātanakṣatadarśanaiḥ || 5 ||
15-16.006a hīnamadhyottamānāṃ tu dravyāṇām samatikramāt |
15-16.006c trīṇy eva sāhasāny āhus tatra kaṇṭakaśodhanam || 6 ||
15-16.007a vidhiḥ pañcavidhas tūkta etayor ubhayor api |
15-16.007c viśuddhir daṇḍabhāktvaṃ ca tatra sambadhyate yathā || 7 ||
202
15-16.008a pāruṣye sati saṃrambhād utpanne kṣubdhayor dvayoḥ |
15-16.008c sa manyate yaḥ kṣamate daṇḍabhāg yo 'tivartate || 8 ||
15-16.009a pāruṣyadoṣāvṛtayor yugapat sampravṛttayoḥ |
15-16.009c viśeṣaś cen na dṛśyeta vinayaḥ syāt samas tayoḥ || 9 ||
15-16.010a pūrvam ākṣārayed yas tu niyataṃ syāt sa doṣabhāk |
15-16.010c paścād yaḥ so 'py asatkārī pūrve tu vinayo guruḥ || 10 ||
15-16.011a dvayor āpannayos tulyam anubadhnāti yaḥ punaḥ |
15-16.011c sa tayor daṇḍam āpnoti pūrvo vā yadi vetaraḥ || 11 ||
15-16.012a śvapākapaṇḍacaṇḍālavyaṅgeṣu vadhavṛttiṣu |
15-16.012c hastipavrātyadāreṣu gurvācāryāṅganāsu ca || 12 ||
15-16.013a maryādātikrame sadyo ghāta evānuśāsanam |
15-16.013c na ca taddaṇḍapāruṣye doṣam āhur manīṣiṇaḥ || 13 ||
15-16.014a yam eva hy ativarterann ete santaṃ janaṃ nṛṣu |
15-16.014c sa eva vinayaṃ kuryān na tadvinayabhāṅ nṛpaḥ || 14 ||
15-16.015a malā hy ete manuṣyeṣu dhanam eṣāṃ malātmakam |
15-16.015c api tān ghātayed rājā nārthadaṇḍena daṇḍayet || 15 ||
203
15-16.016a śataṃ brāhmaṇam ākruśya kṣatriyo daṇḍam arhati |
15-16.016c vaiśyo 'dhyardhaṃ śataṃ dve vā śūdras tu vadham arhati || 16 ||
15-16.017a vipraḥ pañcāśataṃ daṇḍyaḥ kṣatriyasyābhiśaṃsane |
15-16.017c vaiśye syād ardhapañcāśac chūdre dvādaśako damaḥ || 17 ||
15-16.018a samavarṇadvijātīnāṃ dvādaśaiva vyatikrame |
15-16.018c vādeṣv avacanīyeṣu tad eva dviguṇaṃ bhavet || 18 ||
15-16.019a kāṇam apy athavā khañjam anyaṃ vāpi tathāvidham |
15-16.019c tathyenāpi bruvan dāpyo rājñā kārṣāpaṇāvaram || 19 ||
15-16.020a na kilbiṣeṇāpavadec chāstrataḥ kṛtapāvanam |
15-16.020c na rājñā dhṛtadaṇḍaṃ ca daṇḍabhāk tadvyatikramāt || 20 ||
15-16.021a loke 'smin dvāv avaktavyāv adaṇḍyau ca prakīrtitau |
15-16.021c brāhmaṇaś caiva rājā ca tau hīdaṃ bibhṛto jagat || 21 ||
15-16.022a patitaṃ patitety uktvā cauraṃ caureti vā punaḥ |
15-16.022c vacanāt tulyadoṣaḥ syān mithyā dvir doṣatāṃ vrajet || 22 ||
15-16.023a nāmajātigrahaṃ teṣām abhidroheṇa kurvataḥ |
15-16.023c nikheyo 'yomayaḥ śaṅkuḥ śūdrasyāṣṭādaśāṅgulaḥ || 23 ||
15-16.024a dharmāpadeśaṃ darpeṇa dvijānām asya kurvataḥ |
15-16.024c taptam āsecayet tailaṃ vaktre śrotre ca pārthivaḥ || 24 ||
204
15-16.025a yenāṅgenāvaro varṇo brāhmaṇasyāparādhnuyāt |
15-16.025c tad aṅgaṃ tasya chettavyam evaṃ śuddhim avāpnuyāt || 25 ||
15-16.026a sahāsanam abhiprepsur utkṛṣṭasyāvakṛṣṭajaḥ |
15-16.026c kaṭyāṃ kṛṭāṅko nirvāsyaḥ sphigdeśaṃ vāsya kartayet || 26 ||
15-16.027a avaniṣṭhīvato darpād dvāv oṣṭhau chedayen nṛpaḥ |
15-16.027c avamūtrayataḥ śiśnam avaśardhayato gudam || 27 ||
15-16.028a keśeṣu gṛhṇato hastau chedayed avicārayan |
15-16.028c pādayor nāsikāyāṃ ca grīvāyāṃ vṛṣaṇeṣu ca || 28 ||
15-16.029a upakruśya tu rājānaṃ vartmani sve vyavasthitam |
15-16.029c jihvāchedād bhavec chuddhiḥ sarvasvaharaṇena vā || 29 ||
15-16.030a rājani prahared yas tu kṛtāgasy api durmatiḥ |
15-16.030c śūle tam agnau vipaced brahmahatyāśatādhikam || 30 ||
15-16.031a putrāparādhe na pitā na śvavāñ śuni daṇḍabhāk |
15-16.031c na markaṭe ca tatsvāmī tair eva prahito na cet || 31 ||