204
15-16.025a yenāṅgenāvaro varṇo brāhmaṇasyāparādhnuyāt |
15-16.025c tad aṅgaṃ tasya chettavyam evaṃ śuddhim avāpnuyāt || 25 ||
15-16.026a sahāsanam abhiprepsur utkṛṣṭasyāvakṛṣṭajaḥ |
15-16.026c kaṭyāṃ kṛṭāṅko nirvāsyaḥ sphigdeśaṃ vāsya kartayet || 26 ||
15-16.027a avaniṣṭhīvato darpād dvāv oṣṭhau chedayen nṛpaḥ |
15-16.027c avamūtrayataḥ śiśnam avaśardhayato gudam || 27 ||
15-16.028a keśeṣu gṛhṇato hastau chedayed avicārayan |
15-16.028c pādayor nāsikāyāṃ ca grīvāyāṃ vṛṣaṇeṣu ca || 28 ||
15-16.029a upakruśya tu rājānaṃ vartmani sve vyavasthitam |
15-16.029c jihvāchedād bhavec chuddhiḥ sarvasvaharaṇena vā || 29 ||
15-16.030a rājani prahared yas tu kṛtāgasy api durmatiḥ |
15-16.030c śūle tam agnau vipaced brahmahatyāśatādhikam || 30 ||
15-16.031a putrāparādhe na pitā na śvavāñ śuni daṇḍabhāk |
15-16.031c na markaṭe ca tatsvāmī tair eva prahito na cet || 31 ||