207

Chapter 18

Prakīrṇakam (Miscellaneous)

L tr. 195-203, cf. J tr. 110-116
18.001a prakīrṇake punar jñeyā vyavahārā nṛpāśrayāḥ |
18.001c rājñām ājñāpratīghātas tatkarmakaraṇaṃ tathā || 1 ||
18.002a purapradānaṃ sambhedaḥ prakṛtīnāṃ tathaiva ca |
18.002c pāṣaṇḍanaigamaśreṇīgaṇadharmaviparyayāḥ || 2 ||
18.003a pitṛputravivādaś ca prāyaścittavyatikramaḥ |
18.003c pratigrahavilopaś ca kopa āśramiṇām api || 3 ||
18.004a varṇasaṅkaradoṣaś ca tadvṛttiniyamas tathā |
18.004c na dṛṣṭaṃ yac ca pūrveṣu tat sarvaṃ syāt prakīrṇake || 4 ||
18.005a rājā tv avahitaḥ sarvān āśramān paripālayet |
18.005c upāyaiḥ śāstravihitaiś caturbhiḥ prakṛtais tathā || 5 ||
18.006a yo yo varṇo 'vahīyeta yo vodrekam anuvrajet |
18.006c taṃ taṃ dṛṣṭvā svato mārgāt pracyutaṃ sthāpayet pathi || 6 ||
18.007a aśāstrokteṣu cānyeṣu pāpayukteṣu karmasu |
18.007c prasamīkṣyātmano rājā daṇḍaṃ daṇḍyeṣu pātayet || 7 ||