vajratuṇḍāvaṭikā |

kāntapāṣāṇamākṣīkaṃ ṭaṅkaṇaṃ karkaṭāsthi ca || 83 ||
snuhyarkakṣīrabhūnāgaṃ sarvametatsamaṃ bhavet |
strīstanyena dinaṃ mardyaṃ tena mūṣāṃ pralepayet || 84 ||
tanmadhye dru24-2tasūtaṃ tu vajrabhasma samaṃ samam |
kṣiptvā ruddhvā puṭe pacyādgajākhye yāmamātrakam || 85 ||
tataḥ praliptamūṣāyāṃ kṣiptvā ruddhvā dhameddhaṭhāt |
34 35 25
evaṃ punaḥ punaḥ kāryaṃ vajrasūtaṃ milatyalam || 86 ||
tatastasyaiva dātavyaṃ samaṃ kācaṃ saṭaṅkaṇam |
evaṃ mūṣāśate deyaṃ tulyaṃ tulyaṃ dhaman dhaman || 87 ||
tejaḥpuñjo rasendro'sau bhavenmārtaṇḍasannibhaḥ |
guṭikā vajratuṇḍeyaṃ vaktrasthā mṛtyunāśinī || 88 ||
varṣamātrānna sandeho rudratulyo bhavennaraḥ |
tasya mūtrapurīṣābhyāṃ pūrvavatkāñcanaṃ bhavet || 89 ||
pañcāṅgaṃ bhakṣayetkarṣaṃ rudantyā madhusarpiṣā |
  1. parpaṭīrasaiḥ kha

  2. śuddhasūtaṃ kha |