37

rasāyanāḥ kāntayogāḥ |

mṛtaṃ kāntaṃ tilāḥ kṛṣṇā badarīphalacūrṇakam |
kākatuṇḍībījacūrṇaṃ sarvaṃ tulyaṃ prakalpayet || 22 ||
śālmalīmallipatrāṇāṃ dravairbhāvyaṃ dinatrayam |
tridinaṃ bhṛṅgajairdrāvairbhāvitaṃ śoṣayetpunaḥ || 23 ||
tasmiṃtulyaṃ guḍaṃ kṣiptvā vaṭikāḥ karṣamātrakāḥ |
rudantyutthadravaiḥ kṣīrairmadhvājyābhyāṃ pibetsadā || 24 ||
varṣaikena jarāṃ mṛtyuṃ hanti satyaṃ na saṃśayaḥ |
mṛtaṃ kāntaṃ kṛṣṇatilāṃstriphalāṃ cūrṇayetsamam || 25 ||
śālmalīketakīdrāvairloḍitaṃ kāntapātrake |
sthitaṃ rātrau pibetprātaḥ palārdhaṃ mṛtyunāśanam || 26 ||
vatsaraikājjarāṃ hanti jīvedbrahmadinatrayam |
kāntabhasma kaṇācūrṇaṃ nimbaniryāsameva ca || 27 ||
triphalātulyatulyāṃśaṃ madhvājyābhyāṃ palārdhakam |
lihenmāsāṣṭakaṃ nityaṃ jīvedbrahmadinaṃ naraḥ || 28 ||
kuṣṭhakhaṇḍāni sampācya kaṣāye traiphale same |
śoṣayityā vicūrṇyātha tāni kāntaṃ mṛtaṃ samam || 29 ||
madhvājyābhyāṃ lihetkarṣaṃ varṣānmṛtyujarāpaham |
koraṇṭapatracūrṇaṃ tu kāntabhasma tilā guḍam || 30 ||
tulyaṃ bhakṣyaṃ palārdhaṃ tadvarṣānmṛtyujarāpaham |
kāntabhasma samaṃ gandhaṃ tailairjyotiṣmatībhavaiḥ || 31 ||
lihennityaṃ caturniṣkaṃ brahmāyurjāyate naraḥ |
bṛhaspatisamo vācā vatsarādbhavati dhruvam || 32 ||
mṛtatīkṣṇaṃ trayo bhāgāḥ śuddhagandhāṣṭabhāgakam |
gharme bhāvyaṃ trisaptāhaṃ tatsarvaṃ kanyakādravaiḥ || 33 ||
gokṣīraistatpibetkarṣaṃ jīvedbrahmadinatrayam |
varṣamātrānna sandeho divyatejā mahābalaḥ || 34 ||
mṛtaṃ kāntaṃ śilā śuddhā tulyaṃ madhvājyakairlihet |
niṣkaṃ niṣkaṃ tu varṣaikaṃ jīvedbrahmadinatrayam || 35 ||
38
triniṣkaṃ mṛtatīkṣṇaṃ tu muṇḍaṃ vā kāntameva vā |
pibeddhāroṣṇapayasā vayaḥstambhakaraṃ nṛṇām || 36 ||
varṣadva38-1yaprayogeṇa jīvedācandratārakam |
samyakkāntamaye pātre dhātrīcūrṇaṃ śivāmbunā || 37 ||
rātrau palaikaṃ saṃlipya prātarutthāya bhakṣayet |
valīpalitanirmukto vatsarānmṛtyujidbhavet || 38 ||
lepayetkāntapātrāntaḥ palaikaṃ triphalāmadhu |
divārātraṃ sthitaṃ peyaṃ tannityaṃ tu śivāmbunā |
varṣānmṛtyuṃ jarāṃ hanti jīvedvarṣaśatatrayam || 39 ||

oṃṃ haḥ amṛte amṛtaśakti amṛtagandhopajīvi niṣpannaṃ candrāmṛtaṃ ājñāpitaṃ kuru kuru svāhā he he haṃ haḥ gam iti gandhakalohayorbhakṣa- ṇamantraḥ ||

sarveṣāṃ lohayogānāmanu syātkṣīrapānakam |
āsvādetsvādumustānāṃ svarasaṃ dantapīḍitam || 40 ||
mūlāni bhakṣayettāsāmāsyavairasyaśāntaye |
baddhe koṣṭhe tu dīptāgnau taptaṃ kṣīraṃ pibetsadā || 41 ||
snānamardanatīkṣṇoṣṇaṃ viṣṭambhe sati varjayet |
tāmbūlaṃ bhakṣayennityaṃ sakarpūraṃ muhurmuhuḥ || 42 ||
samyagjīrṇe tu dīptāgnau pibetpaścādbubhukṣitaḥ |
śṛtaṃ kṣīraṃ tato'nnaṃ ca sevyaṃ lauharasāyane || 43 ||