nirguṇḍīkalpaḥ |

puṣyārke grāhayetprātarnirguṇḍīmūlajāṃ tvacam || 84 ||
chāyāśuṣkāṃ vicūrṇyātha karṣamekaṃ pibetsadā |
ajāmūtrapalaikena ṣaṇmāsādamaro bhavet || 85 ||
varṣamātraprayogeṇa śivatulyo bhavennaraḥ |
taccūrṇaṃ kṣīramadhvājyairloḍitaṃ snigdhabhāṇḍake || 86 ||
ruddhvā kṣipeddhānyarāśau māsāduddhṛtya bhakṣayet |
dvipalaṃ varṣaparyantaṃ jīveccandrārkatārakam || 87 ||
taccūrṇārdhapalaṃ cājyairlihetsyātpūrvavatphalam |
taccūrṇaṃ triphalā muṇḍī bhṛṅgī nimbo guḍūcikā || 88 ||
vacā caiṣāṃ samaṃ cūrṇaṃ madhvājyābhyāṃ lihetpalam |
varṣānmṛtyuṃ jarāṃ hanti jīvedbrahmadinatrayam || 89 ||
nirguṇḍīpatrajaṃ drāvaṃ bhāṇḍe mṛdvagninā pacet |
guḍavatpākamāpannaṃ pītaṃ vāntivirekakṛt || 90 ||
niryānti kṛmayastasya mukhanāsākṣikarṇataḥ |
rājayakṣmādirogāṃśca saptāhena vināśayet |
māsatrayājjarāṃ hanti jīvedvarṣaśatatrayam || 91 ||

oṃṃ namo māya gaṇapataye bhūpataye kuberāya svāhā iti bhakṣaṇamantraḥ ||

54
  1. pañcāṃśavāsaram kha. |