43

rasāyanāḥ katipayayogāḥ |

bhallātako'bhayā vīrā kākatuṇḍyāḥ phalaṃ vacā |
lāṅgalī nimbapatrāṇi sahadevī samaṃ samam || 92 ||
eṣāṃ pātālayantreṇa tailaṃ grāhyaṃ prayatnataḥ |
tattailaṃ nīlikāmūlayuktamardhapalaṃ pibet || 93 ||
catsarātpalitaṃ hanti āyuḥ syādbrahmaṇo dinam |
tailārdhaniṣke tannasye kṛte syātpūrvavatphalam || 94 ||
kṛṣṇajīrakaprasthaikaṃ tattulyaṃ bhṛṅgajadravam |
yaṣṭī nīlotpalaṃ caiva prati prasthārdhamāharet || 95 ||
pādaprasthaṃ tilāttailaṃ sarvamekatra pācayet |
grāhyaṃ tailāvaśeṣaṃ tannasyaṃ tenaiva kārayet || 96 ||
nasyaṃ cāṅkollatailena kuryānmṛtyujarāpaham |
niṣkārdhaniṣkaṃ varṣaikaṃ jīvedvarṣaśatatrayam || 97 ||
kākamācīphalaṃ piṣṭvā karṣaikamudakaiḥ pibet |
vatsarātpalitaṃ hanti āyuḥ syādbrahmaṇo dinam || 98 ||
guḍūcī muśalī muṇḍī nirguṇḍī ca śatāvarī |
vijayā ca samaṃ cūrṇaṃ sitāmadhvājyasaṃyutam || 99 ||
khādetkarṣadvayaṃ nityaṃ vatsarātpalitaṃ jayet |
uktaṃ gorakṣanāthena jīvedbrahmadinatrayam || 100 ||