65
rohītamatsyajaṃ pittaṃ jalaukā lāṅgalī samam |
anena lepayelliṅgaṃ syānmāsānmuśalopamam || 68 ||
niśā sitā'śvagandhā ca pāradaṃ mardayetsamam |
anena mardayelliṅgaṃ yonikarṇastanāṃstathā |
vardhante māsamātreṇa nātra kāryā vicāraṇā || 69 ||

oṃṃ namo bhagavate uḍḍāmareśvarāya sara prasara 2 kuru kuru ṭha ṭhaḥ | anena mantreṇa sarve vardhanayogāḥ saptābhimantritāḥ siddhā bhavanti ||

jāmbūmārjārayoḥ pittaṃ yavāgūmarditaṃ dihet |
māsaikādvardhate liṅgaṃ stanau karṇau ca mardanāt || 70 ||

oṃṃ namo bhagavate uḍḍāmareśvarāya sara prasara prasara nikala nikala nikālaya nikālaya svāhā ṭhaḥ ṭhaḥ ||

gṛhagodhā śuno jihvā strījarāyuḥ samaṃ samam |
piṣṭvā dhāryaṃ tāmrapātre saptāhāttaṃ punaḥ pacet || 71 ||
tilatailena tattailamardanādvardhate khalu |
liṅgaṃ stanau ca karṇau ca hastau pādau na saṃśayaḥ || 72 ||

oṃṃ namo bhagavate uḍḍāmareśvarāya sara sara hili hili svāhā ṭhaḥ ṭhaḥ ||

atitarasukhasādhyairyogarājaiḥ prasiddhaiḥ
satatasuratayogyaṃ stambhanaṃ vardhanaṃ ca |
nipuṇarasikarāmārañjakaṃ mohakaṃ syā-
dgaditamiha samastaṃ bhogināṃ saukhyahetuḥ || 73 ||
iti pārvatīputraśrīnityanāthasiddhaviracite rasaratnākare rasāyanakhaṇḍe vīryastambhanaliṅgavardhanaṃ nāma saptamopadeśaḥ ||

athāṣṭamopadeśaḥ |

śrīśaile dehasiddhiḥ prabhavati sahasā vṛkṣamṛtkandatoyai-
stacchāstraṃ śambhunoktaṃ pragahanamakhilaṃ vīkṣitaṃ yattu sāram |
vyāhṛtyānekayuktyā sakalasukhakaraṃ dṛṣṭasiddhaṃ tu yadya-