rasāyane varjyāni |

abhyaṅgaṃ kaṭutailena kāñjikaṃ madirāṃ dadhi |
2 3 4 5 3
kaliṅgakāravallyamlatailakūṣmāṇḍarājikāḥ || 15 ||
bilvacchatrākavārtākavidalaṃ kākamācikām |
mūlakaṃ laśunaṃ tīkṣṇaṃ śītamuṣṇaṃ ca varjayet || 16 ||
rātrau jāgaraṇaṃ tyājyaṃ divāsvāpaṃ ca maithunam |
kalahodvegacintāśca śokaṃ caiva vivarjayet || 17 ||
  1. lavaṇabhakṣaṇajanitadoṣaharamityarthaḥ |

  2. devatācakraṃ kha. |

  3. yasyāstu kuñcitāḥ keśāḥ śyāmā yā padmalocanā | surūpā taruṇaṃ bhinnavistīrṇajaghanasthalā || saṅkīrṇahṛdayā pīnastanabhāreṇa nāmitā | cumba nāliṅganasparśakomalā mṛdubhāṣiṇī || aśvatthapatrasadṛśayonideśasuśobhi tā | kṛṣṇapakṣe puṣpavatī sā nārī kākinī smṛtā || rasabandhe prayoge ca utta mā sā rasāyane ra. ra. sa. a. 6 ||

  4. dāhādi kha. |