pāradamaraṇabidhiḥ |

athātra vakṣyate samyagādau pāradamāraṇam |
samukhasya rasendrasya vāsanāmukhitasya vā || 25 ||
krameṇa jārayetsvarṇaṃ samāṃśaṃ pūrvavattataḥ |
tattulyaṃ gandhakaṃ tasmin dattvā divyauṣadhidravaiḥ || 26 ||
6 7 8 4
mardayettridinaṃ khalve mūṣāyāṃ cāndhitaṃ tataḥ |
karīṣāgnau divārātraṃ trirātraṃ vā tuṣāgninā || 27 ||
sveditaṃ mardayedbhūyo bījairdivyauṣadhodbha4-1vaiḥ |
tulyaṃ khalve caturyāmaṃ vajramūṣāndhitaṃ dhamet || 28 ||
bhasmasūtaṃ bhavettadvai yojyaṃ sarvarasāyane |
  1. mātuluṅgārdrakairlihet kha. |

  2. puṅkhāmiti śarapuṅkhāmityarthaḥ |

  3. statpādāṃśena saindhavam kha, |