khecarabaddharasaḥ |

śuddhatāmrasya bhāgaikaṃ dviṣaṭ śuddharasasya ca |
14
trayaṃ bhūnāgasattvasya bhāgamekatra kārayet || 87 ||
sarvaṃ mardyaṃ taptakhalve jambīrāṇāṃ dravairdinam |
tatsarvaṃ kacchape yantre kṣiptvā tatraiva gandhakam || 88 ||
kāsamardarasaiḥ piṣṭaṃ tulyaṃ dattvā nirudhya ca |
yāvajjīrṇaṃ puṭe pacyādevaṃ ṣaṅguṇagandhakam || 89 ||
jārayetkramayogena samuddhṛtyātha mardayet |
yāmaṃ jambīrajairdrāvaistato niścandramabhrakam || 90 ||
amlavetasasantulyaṃ marditaṃ dāpayadrase |
ṣoḍaśāṃśaṃ taptakhalve caṇakāmlaṃ ca tālakam || 91 ||
kāsīsaṃ ca daśāṃśena dattvā mardyaṃ dināvadhi |
tatsarvaṃ pakvamūṣāyāṃ kṣiptvā vastreṇa bandhayet || 92 ||
dolāyantre sāranāle tryahaṃ ladhvagninā pacet |
uddhṛtya kṣālayeduṣṇaiḥ kāñjikairjīryate yadi || 93 ||
ajīrṇaṃ cetpacedyantre kacchapākhye biḍānvitam |
evaṃ punaḥ punarjāryaṃ gaganaṃ sūtatulyakam || 94 ||
śikhipittapraliptāni svarṇapatrāṇi tasya vai |
catuḥṣaṭyaṃśayogena dattvā khalve vimardayet || 95 ||
svedayetpūrvavadyantre jīrṇeṃ svarṇaṃ ca dāpayet |
ityevaṃ ṣoḍaśāṃśaṃ tu svarṇaṃ jāryaṃ rasasya vai || 96 ||
tato jāryaṃ mṛtaṃ vajraṃ ṣoḍaśāṃśaṃ ca hemavat |
tālakāsīsajambīrayuktaṃ mardyaṃ ca tatparam || 97 ||
tato divyauṣadhadrāvaistaṃ sūtaṃ mardayettryaham |
vajramūṣāndhitaṃ dhāmyaṃ baddhaṃ syāccūrṇayetpunaḥ || 98 ||
madhuśarkarayā sārdhaṃ guñjāmātraṃ ca bhakṣayet |
rasaḥ khecarabaddho'yaṃ ṣaṇmāsānmṛtyujidbhavet || 99 ||
valīpalitanirmukto mahābalaparākramaḥ |
saptāhaṃ mṛṅgajairdrāvairnīlīmuṇḍīphalatrayam || 100 ||
bhāvayenmadhusarpirbhyāṃ karṣamātraṃ lihedanu |