śivāmṛtarasaḥ |

raktabhūmau tu bhūnāgān grāhayitvā parīkṣayet |
chede niryāti raktaṃ cettān svīkuryātprayatnataḥ || 136 ||
kṛṣṇavarṇagavājyena samena saha tān pacet |
lohaje cālayan pātre yāvatsindūravarṇakam || 137 ||
tatsarvaṃ jāyate bhasma tattulyaṃ mṛtapāradam |
madhunā''loḍitaṃ sarvaṃ guñjārdhārdhaṃ vivardhayan || 138 ||
paścādguñjāṃ sadā khādedyāvatsaṃvatsarāvadhi |
śivāmṛto raso nāma jarāmṛtyuharo nṛṇām |
āyurbrahmadinaṃ datte śivāmbu pāyayedanu || 139 ||
23 18
evaṃ divyarasāyanaiḥ samucitaiḥ sārātisāraiḥ śubhaiḥ
siddhaṃ dehamanekasādhanabalādyeṣāṃ tu dṛṣṭaṃ mayā |
tānārādhya ca teṣu sāramakhilaṃ saṅgṛhya śāstrādapi
bhūpānāṃ viduṣāṃ mahāmatimatāṃ proktaṃ hitārthāya vai || 140 ||
  1. tilaiḥ saha kha. |