496

तृतीयाध्याये द्वितीयाह्निकम्


बुद्ध्यनित्यताप्रकरणम्


कर्माकाशसाधर्म्यात् संशयः ॥ ३ । २ । १ ॥


परीक्षितानीन्द्रियाण्यर्थाश्च, बुद्धेरिदानीं परीक्षाक्रमः । क्रमः स्थानम् ।
वृत्तवर्तिष्यमाणानुकीर्तनं हेतुहेतुमद्भावज्ञापनार्थम् । अर्थेन्द्रियपरीक्षा च बुद्धिपरीक्षायां1903
यथोपयुज्यते तथा बुद्धिपरीक्षायामेव स्फुटीभविष्यति । कर्मा…यः ॥
संशयमाक्षिपति—अनुपपन्नरूप इति । यद्युपलभ्यमानज्ञानविषयः संशयः,
सोऽनुपपन्नः । सांख्यानामपि तदनित्यत्वस्याभिमतत्वात्1904 । अथ सांख्या
भिमतमहत्तत्त्वबुद्धिविषयः, तस्य सत्त्व एव विप्रतिपत्तिरिति कुतस्तद्गतधर्म
विचारः ? सति धर्मिणि धर्माश्चिन्त्यन्ते न सन्दिग्धसत्त्व इति भावः ।


समाधत्ते—दृष्टिप्रवादेति । सांख्यानां हि दर्शने प्रवादो महदन्तःकरणं बुद्धिरिति ।
तदुपालम्भार्थं दूषणार्थं प्रकरणमिति । अयमभिप्रायः, नेह नित्यानित्यविचारः
प्रधानतः, अपि त्वनया द्वारा वृत्तेरतिरिक्ता सांख्याभिमता बुद्धिर्निराक्रियते ।
सामान्यतो बुद्धिमात्रस्य नित्यानित्यत्वविचारेण । यदि हि नित्या बुद्धिः स्यात्, ततो
वृत्तिभ्य उदयव्ययवतीभ्योऽतिरिक्तं महत्तत्त्वमन्तःकरणं स्यात् । अथ तु
नित्यत्वसाधनानि प्रतिसन्धानादीनि न बुद्धिनित्यत्वस्येशते, ततो वृत्तय एव बुद्धयो
न तु तदतिरिक्तं बुद्धितत्त्वं सिध्यतीति सिध्यति
बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम्
इति बुद्धेर्लक्षणम् । तथा चास्य लक्षणेन संगतिः, इतरथा तु प्रधानतो नित्या
नित्यत्वविचारो न लक्षणेन संगच्छेत इति ॥ १ ॥


497

विषयप्रत्यभिज्ञानात् ॥ ३ । २ । २ ॥


साधनं च प्रचक्षते—विष…नात् ॥ इति । वृत्तिमान् किल विषयं प्रत्यभि
जानन्नात्मानमपि प्रत्यभिजानाति । न च चेतनो वृत्तिमान् तस्य कूटस्थनित्यत्वात्
अन्यथा पूर्वापरावस्थाभेदवान् न कूटस्थनित्यः स्यात् । परिणामिनित्या तु
बुद्धिरुदयव्ययवदनेकवृत्तिमती युज्यत इति भावः ॥ २ ॥


साध्यसमत्वादहेतुः ॥ ३ । २ । ३ ॥


सिद्धान्त्याह—साध्य…तुः ॥ इति । वृत्तयो हि वृत्तिमतो भिन्नाः । तेन
तासामनित्यत्वेऽपि न वृत्तिमान् कौटस्थ्यात् च्यवेत । तथा च प्रत्यभिज्ञातात्मैव
प्रत्यभिज्ञानान्नित्यः सिध्यति, न त्वन्तःकरणं बुद्धिसंज्ञकम् । न हि तत्प्रत्यभिज्ञाने
प्रकाशत इत्यर्थः ।


क्रियानाधारत्वाच्च करणस्येति । प्रधानक्रियानाधारः करणम् । प्रधान
क्रियाचेयमुपलब्धिः । अतो1905 यदाधारा सा प्रतीयते स कर्ता न करणम् । तथा च
प्रतत्यभिज्ञानाद्युपलब्ध्या तदाधारः कर्ता आत्मा सिध्यति नित्यो 1906नान्तःकरण
मित्यर्थः । क्रियामात्राभिमानेन च शङ्कते1907स्वक्रियेति । प्रधानक्रियामालम्ब्य
निराकरोति—सत्यं भवतीति । ननु यदि भेदविवक्षया कर्त्रादिशब्दप्रवृत्तिर
भेदविवक्षायां च कारकशब्दप्रवृत्तिः । कथं तर्हि कर्ता कारकं करणं कारकमित्यादि
सामानाधिकरण्यं भेदाभेदविवक्षयोर्विरुद्धार्थत्वादित्यत आह—कारकशब्देनापीति ।
नाभेदविवक्षा विशेषाणां किन्तु सामान्यविवक्षा, भिद्यत इति भेदः, न भेदोऽभेद इति
सामान्यस्याभिधानात् । तथा च सामान्यविवक्षया प्रवृत्तः शब्दस्तद्भेदाभिधानाद्
भेदवाचिना सामानाधिकरण्यं प्रतिपद्यमान इतरेतरव्यावृत्ते विशेषेऽपादानादौ प्रवर्तते,
498 अन्यस्य कारकविशेषस्य कारकशब्देन सामानाधिकरण्यासंभवात् । पूर्ववदिति
द्वितीयाध्यायोक्तं1908 कारकविशेषलक्षणं स्मारयति । चोदयति—यद्यन्यकारकेति ।
कारकाणामुपादानेन खलु प्रवर्त्तितः कर्त्ता कारकाण्युपादत्ते । तस्मादितराप्रयोज्य
त्वमस्यासिद्धमित्यर्थः । परिहरति—न प्रयुज्यते फलस्य प्रयोजकत्वादिति । ना
प्रयोज्यमात्रं1909 कर्तारं ब्रूमः । अपि तु कारकाप्रयोज्यम् । न च फलं कारकमित्यर्थः ।


उपेत्य प्रत्यभिज्ञानमन्तःकरणे तस्येति । प्रत्यक्षं चेत् प्रत्यभिज्ञानं नैकत्वे किं
त्वनुमानम् । ततो यद् यत् प्रत्यभिज्ञायते तत् तदेकमिति न निदर्शनमस्ति । न हि
तस्यैकत्वमन्यतो निश्चितमतः प्रत्यभिज्ञानात् । नाप्यनेकत्वं दृष्टम् । तथा चासाधारणतया
हेत्वाभास इत्यर्थः । प्रत्यभिज्ञानस्वरूपावधारणे च सति विरुद्धः हेत्वाभासो
बुद्ध्यनित्यत्वसाधनादिति । शेषं निगदेनैव व्याख्यातम् । चेतनाध्यवसायाभेदश्च
1910बुद्धिलक्षणेऽस्माभिर्विचारितः ॥ ३ ॥


न युगपदग्रहणात् ॥ ३ । २ । ४ ॥


वृत्तिमतोऽवस्थानाद् वृत्त्यवस्थानप्रसङ्ग इति सूत्रार्थः ॥ ४ ॥


अप्रत्यभिज्ञाने च विनाशप्रसङ्गः ॥ ३ । २ । ५ ॥


क्रमवृत्तित्वादयुगपद्ग्रहणम् ॥ ३ । २ । ६ ॥


अप्रत्यभिज्ञानं च विषयान्तरव्यासङ्गात् ॥ ३ । २ । ७ ॥


499

न गत्यभावात् ॥ ३ । २ । ८ ॥


आक्षेप्तुर्वचनम्—ममाप्येवं कस्मान्नेति । समाधातुर्वचनम्—न, करणभेदे
दृष्टत्वादिति ।
करणभेदे हि सत्येकस्य कर्तुर्युगपदनेकं कार्य दृष्टम् । सांख्यानां
चान्तःकरणं कर्तृ व्यापकं चेति सर्वेन्द्रियव्यापकेनान्तःकरणेनाधिष्ठितानी
न्द्रियाणि युगपदेव कार्याणि कुर्युः । अस्माकं त्वन्तःकरणस्य करणत्वादेकेन्द्रिय
ग्राह्येऽपि न युगपत् कार्योत्पाद इति विशेषः ।


गत्यभावाच्च प्रतिषिद्धं विभुनोऽन्तःकरणस्यायुगपद्ग्रहणं न
लिङ्गान्तरेणानुमीयते
इति भाष्यस्य गत्यभावाच्च विभुनोऽन्तःकरणस्येति
प्रतीकमनूद्य तस्यार्थमाह—प्राप्त्यर्थस्य गमनस्याभावादिति । नायुगपत्प्रत्ययो
त्पत्तौ प्रमाणमस्ति येन प्रमाणेन प्रतिषिद्धमपि 1911प्रत्यययौगपद्यं प्रतिपद्येत ।

तस्माद् विभुन्यन्तःकरणेऽवश्यंभावि प्रत्यययौगपद्यम् । न चैतद् दृष्टम् । तस्मा
दन्तःकरणमण्वित्यर्थः । ननु दीर्घां शष्कुलीं भक्षयतः पञ्चानामपि ज्ञानानां युगपदुत्पादो
दृष्ट इति 1912कोऽयं प्रसङ्गः ? अन्तःकरणस्य विभुत्वे युगपदुत्पादः प्रसज्येतेत्यत
आह—न च युगपत्प्रत्ययोत्पत्ताविति । अतिशीघ्रतया युगपदुत्पादाभिमानो न तु
तत्र यौगपद्यं भाविकमित्यर्थः ।


पुरुषो जानीते नान्तःकरणमिति स्वमतसमाधानपरं भाष्यं व्याचष्टे—यस्य
पुनर्वृत्तिवृत्तिमतोरिति ।
यदपि सांख्या आचख्युर्विषयान्तरव्यासक्तेऽन्तःकरणे
चक्षुरादिसंबन्धस्याप्यज्ञानादन्तकरणवृत्तिर्ज्ञानमिति तन्निराकरणपरं भाष्यम्—एतेन
विषयान्तरव्यासङ्ग
इति । तदनुभाष्य वार्त्तिककारो व्याचष्टे—एतेनेति । तत्रैतेने
त्यस्योपजीव्यार्थमाह—पुरुषो जानीते नान्तःकरणमिति हेतुना विषया
न्तरव्यासङ्गः
अन्तःकरणस्य प्रत्युक्तः । व्यासक्तो हि स भवति यो जानीते । न
चान्तःकरणं जानीते किन्तु पुरुष इति तस्येदृशो व्यासङ्गो नान्तःकरणस्य,
500 अन्यादृशस्त्वन्तःकरणस्य व्यासङ्गो न निषिध्यत इत्यर्थः ॥ ८ ॥


स्फटिकान्यत्वाभिमानवत्तदन्यत्वाभिमानः ॥ ३ । २ । ९ ॥


चोद्यभाष्यम्—एकमन्तःकरणं नाना वृत्तय इति । तद् व्याचष्टे—एक
मन्तःकरणं नानावृत्तय इति नैतदिति ।
सम्यगाचष्टे जानीते संचक्षाणकः
सांख्यः ।
संख्या हि समीचीना बुद्धिः, तया वर्तते इति सांख्यः । एतदुक्तं
भवति—यद्यपि वृत्तयो नाना प्रतिभान्ति, तथापि भ्रान्तिरियमन्तः
करणादेकस्मादभिन्नानां नानात्वानुपपत्तेः । तस्मात् स्फटिकस्य यथैकस्यापि
तापिच्छजपाकर्णिकारादिकुसुमोपधानभेदाद् भेद औपाधिकः, एवमन्तःकरणमणेरपि
स्वच्छस्येन्द्रियप्रणाडिकया तत्तदर्थोपरक्तस्यौपाधिकं नानात्वम्, वृत्तिरिति च
प्रत्यय इति ज्ञानमिति चाख्यायते इत्यर्थः ।


तदेतद् दूषयति—स्फटि…नः ॥ नानेकान्तादिति । योऽपि वृत्तीनामौपाधिकं
भेदमाह, तेनाप्युपाधयोऽर्था आजानतो भिन्ना वक्तव्याः । तथा च भेदस्य द्विधा
दर्शनादनेकान्तो दृष्टान्तो नैकार्थस्य साधकः ।


न हेत्वभावादिति भाष्यं व्याचष्टे—यथाश्रुति सूत्र इति । न केवलं साधनाभावः,
बाधकं चात्रास्तीत्याह—विकल्पानुपपत्तेश्चेति । न परपक्षस्य प्रतिषेधमात्रेण
स्वपक्षसिद्धिरस्तीत्याशयवान् पृच्छति—अथ भवताम् इति । उत्तरम्—ज्ञानानां
क्रमेणेति ।
स्यादेतत् । प्रत्ययनानात्वाभिमानो भविष्यति हेतुरेकत्वे वृत्तीनाम् ।
एकत्वं वृत्तीनां प्रत्ययनानात्वाभिमानविषयत्वात् स्फटिकवदिति । तस्मान्न हेत्वभाव
इत्यत आह—एकानेकविषयत्वाच्च प्रत्ययनानात्वाभिमानस्य एकानेक
विषयाधिगतिः कथमिति ।
नानात्वाभिमानोऽपि दृष्टान्तवदसाधकोऽनैकान्तिकत्वात् ।
तदेवमन्तरा परकीयामाशङ्कां निराकृत्य पुनरपि वृत्तिभेदं साधयति—यश्चायमभिन्न
इति । यद्यर्थोपधानभेदात् प्रत्ययेषु भेदो नाजानतः, तत एकस्मिन्नर्थे न प्रत्ययभेदः
501 1913प्रथेतोपधानभेदाभावादित्यर्थः । कश्चिद् देशयति—स्फटिक इति । परिहरति—
नैरन्तर्यदर्शनादिति ।
नीलीद्रव्यलेपस्यापि सान्तरत्वं नीलः स्फटिक इति
साक्षात्कारानुमेयमिति भावः । इतोऽपि प्रत्ययभेद इत्यत आह—यस्य च प्रत्ययाभेद
इति । प्रमाणस्य करणस्य भेदः प्रत्ययलक्षणकार्यभेदोन्नेयो नासति प्रत्ययभेदे
भवितुमर्हति । शङ्कते—विषयभेदादिति । एतदुक्तं भवति, प्रातिस्विको हि भेदो
विषयाणां यदि प्रमाणभेदहेतुः हन्तैतस्यानन्त्यात् प्रमाणानामनन्तो भेदः स्यात्, न तु
त्रित्वम् । तस्मादवान्तरसामान्यं विषयाणामास्थेयम् । न च तदपि स्वरूपमात्रनिष्ठं
विषयाणां संभवति, एकस्मिन्नपि विषये प्रमाणानां संप्लवात् । तस्मात्
प्रत्ययभेदोपहितसीमानो1914 विषयास्त्रित्वे व्यवतिष्ठमानाः प्रमाणान्यपि त्रित्वे
व्यवस्थापयन्ति । सामग्रीत्रयान्वयव्यतिरेकानुविधायिनश्च प्रत्ययास्त्रयो भवन्ति ।
तथा च त्रिविषयत्वात् प्रमाणानि त्रीणि । तदिदमुक्तम्—विषयभेदादिति ।
निराकरोति—तन्नेति । प्रमाणाभेदे सामग्रीत्रयाभेदे तदनुविधायिनां प्रत्ययानाम
भेदात् । न हि प्रत्ययभेदमन्तरेण सामग्रीभेदः शक्यो विज्ञातुम् । तस्मात्
प्रत्ययसामग्र्यभेदेऽपि विषयभेदानधिगतेर्न विषयभेदस्त्रित्वाधिगमोपायः1915 प्रत्यय
भेदमन्तरेणेति । शङ्कते—विषयतादात्म्यादिति चेत् ? प्रत्ययप्रत्येतव्ययोरभेदादुपपन्नः
प्रत्येतव्यभेदप्रथा1916 इत्यर्थः । निराकरोति—तन्नेति । अपि च प्रत्ययाभेदे प्रकार
वत्त्वाभावाद् यथाध्यवस्यति बुद्धिः तथा चेतयते पुरुष इति व्याघातः ।
कुतः—अप्रकारवत्त्वात् । भिन्नो हि प्रकारवान् भवति नाभिन्न इत्यर्थः । अन्तः
करणस्य बुद्धेः प्रत्ययानामभेदे बुद्धिस्थं1917 प्रत्ययमुपलभत इति विरोध इति ॥ ९ ॥


॥ बुद्ध्यनित्यताप्रकरणम् ॥

  1. °क्षणं प्रति C

  2. °स्याभ्युपगमात् C

  3. स्वतोC

  4. न तु क°C

  5. °भिधानेन श°C

  6. २॑१॑१६

  7. नाप्रयुज्यमानं C

  8. द्रः न्यायालङ्कारः २॑१॑१

  9. प्रत्ययायौ°J

  10. क्वायंJ

  11. प्रत्ययो° C

  12. °पहितसामान्या C

  13. °धिगमो वा C

  14. प्रत्ययभेद° C

  15. बुद्धिस्तं C